@i bauddha-saMskRta-granthAvalI-21 ##Buddhist Sanskrit Texts-No. 21 @ii ##JATAKA-MALA by ARYA SURA Edited by Dr. P. L. VAIDYA PUBLISHED BY THE MITHILA INSTITUTE OF Post-Graduate Studies and Research in Sanskrit Learning DarbhangA# 1999 @iii Arya-zUra-viracitA jAtaka-mAlA vaidyopAhvazrIparazurAmazarmaNA zlokasUcyAdibhi: saMskRtA mithilAvidyApIThena prakAzitA @iv ##Copies of this Volume. postage, paid, can be had of the Director, Mithila, Institute, Darbhanga on receipt of Rs. 150.00 by M.O. or Postal Order or Cash. First Edition : 1959 Second Edition : 1999 The entire cost of preparation and production of this Volume has been met out of a subvention kindly placed at the disposal of the Institute jointly by the Government of India (Ministry of Scientific Research and Cultural Affairs) and the State of Bihar Printed by Santosh Kumar Dwivedi at the Kishor Vidya Niketan. Bhadaini, Varanasi and Published by Dr. S. Tripathi, Director, Mithila Institute of Post-Graduate Studies and Research in Sanskrit Learning, Darbhanga, Bihar## @001 anukramaNikA | ##INTRODUCTION IN ENGLISH AND HINDI VII ABBREVIATIONS ... XV## 1 vyAghrIjAtakam ...1 2 zivijAtakam ...7 3 kulmASapiNDIjAtakam ... 16 4 zreSThijAtakam ...20 5 aviSahyazreSThijAtakam ... 24 6 zazajAtakam ...30 7 agastyajAtakam ...36 8 maitrIbalajAtakam ...43 9 vizvaMtarajAtakam ...55 10 yajJajAtakam ...70 11 zakrajAtakam ...77 12 brAhmaNajAtakam ...80 13 unmAdayantIjAtakam ...84 14 supAragajAtakam ...92 15 matsyajAtakam ...99 16 vartakApotakajAtakam ...102 17 kumbhajAtakam ...104 18 aputrajAtakam ...110 19 visajAtakam ...114 20 zreSThijAtakam ...121 21 cuDDabodhijAtakam ...128 22 haMsajAtakam ...135 23 mahAbodhijAtakam ...149 24 mahAkapijAtakam ...162 25 zarabhajAtakam ...169 26 rurujAtakam ...174 27 mahAkapijAtakam ...182 28 kSAntijAtakam ...189 @002 29 brahmajAtakam ...200 30 hastijAtakam ...209 31 sutasomajAtakam ...217 32 ayogRhajAtakam ...233 33 mahiSajAtakam ...241 34 zatapatrajAtakam ...245 prathamaM pariziSTam-kacchapajAtakam ...249 dvitIyaM pariziSTam-zlokasUcI ...251 tRtIyaM pariziSTam-vRttasUcI ...269 caturthaM pariziSTam-subhASita-ratnakaraNDaka-kathA 275 ##CRITICAL NOTES ...309 @v PREFACE TO THE SECOND EDITION It is indeed a distinct privilege to present the second edition of JATAKA-MALA one of the most celebrated texts of Mahayana Buddhist Philosophy. Arya sura’s Jataka-mala. Containing 34 jatakas or stories of the past lines of Buddha or Bodhisattva has always been treated as a golden treasury of Buddhist philosophy. The stories related to the past lives of Buddha have ever been a source of inseparation for the followers of the sacred path of Buddhism. These stories, also called avadanas or noble deeds of Bodhisattva. illustrate the value of paramitas or perfections necessary for the attainment of Buddhahood. Arya Sura, one the brightest stars of the Buddhist firmament, attained a very high reputation among poets as a writer of chaste Sanskrit. On account of some rare qualities Jataka-Mala exercised great influence on other Buddhist writers also. This monumental work of Arya Sura has earned a very good name amongst the Indian as well as foreign scholars of Buddhism. Because of its spectacular significance, this work has been widely welcomed by the students of Buddhist philosophy. Seeing the increasing demand of the book in India and abroa, a second edition has become inevitable. The second edition is being presented with no change. Every word has been kept intact. I hope, this edition too will receive the same encourage- ment and appreciation from the academic world. DARBHANGA 1 Nov-1999 SHRIDHAR TRIPATHI @vi BLANK @vii INTRODUCTION 1. THE EDITION This edition of Arya Sura’s Jataka-Mala, also called Bodhi- sattvavadanamala, is based on the edition edited by H. Kern and published in the Harvard Oriental Series, No. 1, 1890 (referred to in the margin by K). A few years' later, in 1895, Dr. J.S. Speyer published an English translation of this work in the Sacred Books of the Buddhists, Vol. I. Kern used for his edition only three Mss., A, B and P, and handled this material so skilfully as to give us a masterpiece of standard Classical Sanskrit. I do not agree with Kern in all the emendations he made in his printed text, a few of which I have rejected as they did not conform with standard Buddhist phrases current in Buddhist literature, while a few more still, which I have retained in my edition, were not necessary in view of the fact that the author, Arya Sura, professed Buddhism as his faith, and as such, words like## anuzAsanI ##and## gRhAvAsa ##were quite natural in his grain. I must, however, admit and admire the scholarly acumen of this Dutch Scholar in giving us an admirably fine Sanskrit text. I have given the variant readings just below the text, and not relegated them to the end of the volume as Kern did, to enable the reader, well-versed in the style and vocabulary of Buddhist Sanskrit works, to judge for himself the value of his emendations. I have also given from Kern’s edition the crude version of a Kacchapa-jataka in Appendix I, with a few minor emendations. I have added in my edition an index of verses in Appendix II and a list of metres used by Arya Sura in Appndix III, which features, quite necessary for a modern reader, are not to be found in Kern’s edition. Further, I have given in Appendix IV Subhasita-Ratnakarandaka-Katha, which has recently come to light and is ascribed to Arya Sura. I am very grateful to Dr. A. C. Banerjee, University Professor and Head of the Department of Pali in Calcutta University for his having placed this work at my disposal for inclusion in this Volume. 2. The Work Arya Sura’s Jataka-Mala gives us as many as 34 Jatakas or stories of the past lives of Buddha as Bodhisattva. These stories are also called avadanas or noble deeds of Bodhisattva.These stories illustrate the value of Paramitas or perfections necessary for @viii the attainment of Buddhahood. All the stories state in the open- ing phrases the object to illustrate which the story is narrated. These phrases are then followed by## tadyathAnuzrUyate. ##They are also wound up by statements how the narrative illustrates the object. Kern thought that the concluding statements or epilogues of these stories are spurious or later additions with which view I do not agree. They are intrinsically part of the story, though modern mind does not like to expressly state the moral to illustrate which a story is narrated. (Vide his Introduction, p. x). The sources of these stories are the Pali Jatakas and works like Cariya-Pitaka and Apadana, and as many as 28 of these stories can be traced to these works. Arya Sura may have also drawn upon the Vinaya Pitaka in its Sanskrit versions available in frag- ments, published in Gilgit Mss. and in Mahavastu. The case of story No. 1, the Vyaghrijataka which is not yet traced in older Pali works, deserves special consideration. A Bodhisattva giving his body as food to save the newly born young ones of a tigress figures frequently in Mahayana literature or in literature of the period of transition from Hinayana to Mahayana form of Buddhism. A reference to Avadana No. 32 of the Divya- vadana (BST No. 20, pp. 307-313, and my notes thereon), parti- cularly the two stanzas## vyAghrImukhAvali^ ##occurring on page 312, which to me appear to be from the pen of Arya Sura, will convince the reader that this story is a speciality of this period and of our author. The case of a few other Jatakas not yet traced to Pali sources may be similarly explained. Some of these stories are to be found in frescoes in the Ajanta Caves and Bharhut Stupa with verses inscribed from Jataka- Mala (JM 28. 4, 15, 19). Jataka-Mala exercised great influence on other Buddhist writers, one of them being the author of a late Pali work called Hatthavanagallaviharavamsa, composed in ornate Pali in Ceylon. As many as 20 stanzas are found translated in Pali in the above work, viz. 5. 2; 6. 32; 7. 5, 15, 18; 8. 21, 24, 25, 38, 45; 10. 2, 3; 14. 11; 15. 4, 9, 10, 11, 13; 18. 18; and 28. 28. Subhasita-Ratna-Kosa, an anthology by a Buddhist Scholar Vidyakara of 11th century A. D., cites stanza No. 1292 as from this work and author.## (33.4, dayAmRduSu durjana:) @ix 3. THE AUTHOR, HIS DATE AND WORKS Very little is known about the life or about the date of Arya Sura, the author of Jataka-Mala, who is the forerunner of the poets of classical, chaste and ornate Sanskrit. He, however, seems to be considerably indebted to Kumaralata and his Kalpanamandi- tika. He, therefore, cannot be much older than the beginning of the 4th century A. D., and, as one of his works was translated into Chinese in 434 A. D., he cannot be put later than 400 A. D. I, there- fore, assign him to 350-400 A. D. It has been mentioned above that the stories from Jataka-Mala were used in Ajanta Cave frescoes with verses from it inseribed below them, which fact indi- cates that the work was popular in the 6th century A. D. As hinted at by Dr. A. C. Banerjee in his Introduction to Subhasita-Ratnakarandaka-Katha, there were, probably, two writers bearing the name of Arya Sura or Sura, the author of Jataka-Mala being the earlier of the two. The following works are ascribed to Arya Sura besides Jataka-Mala :- 1. Subhasita-Ratnakarandaka-Katha, published for the first time in Appendix IV of this volume, and edited by Dr. A. C. Banerjee of Calcutta University from a single Ms. from Nepal. 2. Paramitasamasa, published in Annali Lateranse, Vol. X, Citta Lal Vaticano, 1946. 3. Pratimoksasutra-paddhati available only in Tibetan trans- lation. See Tohoku Catalogue No. 4103. 4. Bodhisattvajatakadharmagandi, also in Tibetan translation. See Tohoku Catalogue No. 4157. 5. Supathanirdesaparikatha, also known from Tibetan trans- lation. See Tohoku Catalogue No. 4175. Arya Sura must have written or at least retouched afew other Buddhist works. I am almost certain that Avadana No. 38, Maitrakanyakavadana in Divyavadana, must have been written by Arya Sura as the language, style, and introductory and concluding phrases of that avadana indicate. I also feel that Avadana Nos. 22 and 32 in that work may have either been written or retouched by him. Arya Sura attained a very high reputation among poets as a writer of chaste Sanskrit. Abhinanda says : @x ARYA SURA’S JATAKA-MALA## subandhau bhaktirna: ka iha raghukAre na ramate dhRtirdAkSIputre harati haricandro’pi hRdayam | vizuddhokti: zUra: prakRtisubhagA bhAravigira: tathApyantarmodaM kamapi bhavabhUtirvitanute || -subhASitaratnakoSa, 1698; saduktikarNAmRta, 5. 26. 5 and thus pays him a compliment for his chaste expression. This encomium is fully justified by Jataka-Mala. There is a commentary on Jataka-Mala by Dharmakirti, an equally famous poet and also a philosopher (Tohoku Catalogue No. 4151). In view of this remark, it is difficult to believe that the Subhasita-Ratnakarandaka-Katha should be the work of the author of Jataka-Mala, as it is full of imper- fections all of which cannot be attributed to scribes. This work seems to have been composed at a time when Buddhism degenerated to a great extent. The work doesnot show any poetic faculty or flight of inspiration. It is full of grammatical mistakes and faulty metre. As to contents, there is nothing elevating. There is a topic of gifts to monks, for instance, in which the devotee is advised to make all sorts of gifts. We are, therefore, right in holding that it must be the work of a later namesake of Arya Sura. As regards Subhasita-Ratnakarandaka-Katha I may point out that its contents clearly show the influence of Danadhikarana- mahayanasutra, i. e. Avadana No. 34 in Divyavadana. The versifica- tion, faulty at numerous places, is also an indicator that the work must have been written either by a novice or by a namesake of Arya Sura. Poona-2, Ist July, 1959. P. L. VAIDYA @xi-xiv HINDI TEXT @xv ABBREVIATIONS AK## (a^ ka^)- ##Avadana-kalpalata of ksemendra, Bibliotheca Indica edition; our edition in BST Nos. 22-23. AS## (a^ za^)- ##Avadana-Sataka by J. S. Speyer, Bibliotheca Buddhica edition; our edition in BST No. 19. AstA# (aSTa^)- ##Astasahasrika Prajnaparamita, ed. by Rajendralal Mitra. BC-Buddhacarita of Asvaghosa, edns. by Cowell and Johnstone. BCA-Bodhicaryavatara of Santideva, with Panjika of Prajna- karamati, ed. by Poussin; bare text in Zapiski. BCP-Bodhicaryavatarapanjika of Prajnakaramati, ed. by Poussin. CP-Cariyapitaka, PTS edition; also by B. C. Law. CS-Catuhstava of Nagarjuna (I. Nirupama, II. Lokatita, III. Acintya, and IV. Paramartha) DA## (divyA^) ##Divyavadana, our edition in BST No 20; also Cowell and Neil’s edition. DBh## (da^ bhU^)- ##Dasabhumikasutra ed. by Rahder. GM-Gilgit Mss. ed. by N. Dutt. GV## (gaNDa^)- ##Gandavyuhasutra, ed. by Suzuki and Idzumi, Kyoto, Japan, 1949. J## (jA^)- ##Jataka, ed. by Fausbol. JM## (jA^ mA^) ##Jatakamala of Arya Sura, ed. by H.Kern, HOS.; our edition in BST No. 21. KV## (kAraNDa)- KarandavyUha, BTS edition. LA## (laGkA^)- ##LankavatArasutra, ed. by B. Nanjio, Kyoto, Japan, 1923; reprint 1956. LV## (lalita^)- ##Lalita-Vistara, our edition in BST No. 1. MS## (ma^ zA^)-##Madhyamakasastra of Nagarjuna, our edition in BST No. 10. MV## (ma^ vR^)- ##Madhyamakavrtti called Prasannapada of Candra- kirti, our edition in BST No. 10. MVastU# (ma^ va^)- ##Mahavastu, ed. by E. Senart. MVy## (ma^ vyu^)- Mahavyutpatti ed. by I.P.Minayeff, Biblitheca Buddhica. @xvi RP## (rASTra^)- ##Rastrapalapariprccha, ed. by L.Feer, Bibliotheca Buddhica. SS## (zikSA^)-##Siksasamuccaya of Santideva, ed. by Bendall in Bibliotheca Buddhica; our edition in BST No 11. SA## (sUtrA^)- Sutralamkara of Asanga, ed by S. Levi SR## (smAdhi^)- ##Samadhirajasutra ed. by N. Dutt, in GM; our edition in BST No 2. SDP## (saddharma^)- ##Saddharmapundarikasutra, ed. by N. Dutt; also by Kern and Nanjio. SP## (suvarNa^)- ##Suvarnaprabhasasutra, ed. by B. Nanjio and H. Idzume, Kyoto, Japan, 1931; also by J. Nobel. SV## (sukhA^)- ##Sukhavativyuha ed. by Max Muller. T-Tibetan translation. T-(followed by number)-Tohoku Catalogue. TG## (tathA^)-##Tathagataguhyasutra or Guhyasamaja, GOS edn. TS## (tattvasaM^) ##Tattvasamgraha of Santaraksita, GOS edition. VCh## (vajra^) ##Vajracchedika, ed. by Max Muller. (N. B.-Most of the works mentioned above are planned to be included in the BUDDHIST SANSKRIT TEXTS Series). The list will be found at the end of the Volume.##) @001 AryazUraviracitA bodhisattvAvadAnamAlAparaparyAyA jAtakamAlA | oM^ nama: zrIsarvabuddhabodhisattvebhya: | zrImanti sadguNaparigrahamaGgalAni kIrtyAspadAnyanavagItamanoharANi | pUrvaprajanmasu munezcaritAdbhutAni bhaktyA svakAvyakusumAJjalinArcayiSye ||1|| zlAghyairamIbhirabhilakSitacihnabhUtai- rAdezito bhavati yatsugatatvamArga: | syAdeva rUkSamanasAmapi ca prasAdo dharmyA: kathAzca ramaNIyataratvamIyu: ||2|| lokArthamityabhisamIkSya kariSyate’yaM zrutyArSayuktyaviguNena pathA prayatna: | lokottamasya caritAtizayapradezai: svaM prAtibhaM gamayituM zrutivallabhatvam ||3|| svArthodyatairapi parArthacarasya yasya naivAnvagamyata guNapratipattizobhA | sarvajJa ityavitathAkSaradI{1 ##Mss.## ^dIpti^ ##for## ^dIpta^.}ptakIrtiM mUrdhnA name tamasamaM sahadharmasaMgham ||4|| 1 vyAghrIjAtakam | sarvasattveSvakAraNaparamavat{2 ##Mss.## ^vatsara^ ##for## ^vatsala^.}salasvabhAva: sarvabhUtAtmabhUta: pUrvajanmasvapi sa bhagavAniti buddhe bhagavati para: prasAda: kArya: || tadyathAnuzrUyate ratnatrayagurubhi: pratipattiguNAbhirAdhita- gurubhirguNapravicayagurubhirasmadgurubhi: parikIrtyamAnamidaM bhagavata: pUrvajanmAvadAnam- bodhisattva: kilAyaM bhagavAn bhUta: pratijJAtizayasadRzairdAnapriyavacanArthacaryAprabhRtibhi: prajJAparigrahaniravadyai: kAruNyaniSya{3 ##K## ^nisyandai:. ##against Mss.##}ndairlokamanugRhNan svadharmAbhiratyupanatazucivRttinyuditodite mahati brAhmaNakule janmaparigrahaM cakAra | sa kRtasaMskArakramo jAtakarmAdibhirabhivardhamAna: @002 prakRtimedhAvitvAtsAnAthyavizeSAjjJAnakautUhalAdakausIdyAcca nacireNaivASTAdazasu vidyAsthAneSu svakulakramAviruddhAsu ca sakalAsu kalAkhAcAryakaM padamavApa | sa brahmavadbrahmavidAM babhUva rAjeva rAjJAM bahumAnapAtram | sAkSAtsahasrAkSa iva prajAnAM jJAnArthinAmarthacara: piteva ||5|| tasya bhAgyaguNAtizayasamAvarjito mahAM^llAbhasatkArayazovizeSa: prAdurabhUt | dharmA- bhyAsabhAvitamati: kRtapravrajyAparicayastu bodhisattvo na tenAbhireme | sa pUrvacaryAparizuddhabuddhi: kAmeSu dRSTvA bahudoSajAtam | gArhasthyamasvAsthyamivAvadhUya kaMcidvanaprasthamalaMcakAra ||6|| sa tatra ni:saGgatayA tayA (ca) prajJAvadAtena zamena caiva | pratyAdidezeva kukAryasaGgA- dvizliSTaziSTopazamaM nRlokam ||7|| maitrImayeNa prazamena tasya visyandinevAnuparItacittA: | parasparadrohanivR{1 ##Mss.## ^nivRtya^ ##for## ^nivRtta^.}ttabhAvA- stapasvivadvyAlamRgA viceru: ||8|| AcArazuddhyA nibhRtendriyatvAt saMtoSayogAtkaruNAguNAcca | asaMstutasyApi janasya loke so’bhUtpriyastasya yathaiva loka: ||9|| alpecchabhAvAtkuhanAnabhijJa- styaktaspRho lAbhayaza:sukheSu | sa devatAnAmapi mAnasAni prasAdabhaktipravaNAni cakre ||10|| zrutvAtha taM pravrajitaM manuSyA guNaistadIyairavabaddhacittA: | @003 vihAya bandhUMzca parigrahAMzca tacchiSyatAM siddhimivopajagmu: ||11|| zIle zucAvindriyabhAvanAyAM smRtyapramoSe praviviktatAyAm | maitryAdike caiva mana:samAdhau yathAbalaM so’nuzazAsa ziSyAn ||12|| atha kadAcitsa mahAtmA pariniSpannabhUyiSThe pRthubhUte ziSyagaNe pratiSThApite’smin kalyANe vartmanyavatArite naiSkramyasatpathaM loke{1 ##Mss.## loka^ ##for## loke.}saMvRteSvivApAyadvAreSu rAjamArgIkRteSviva sugatimArgeSu dRSTadharmasukhavihArArthaM tatkAlaziSyeNAjitenAnugamyamAno yogAnukUlAn parvata- darInikuJjAnanuvicacAra | athAtra vyAghravanitAM dadarza girigahvare | prasUtiklezadoSeNa gatAM nispandamandatAm ||13|| parikSAmekSaNayugAM kSudhA chAtatarodarIm | AhAramiva pazyantIM bAlAt svatanayAnapi ||14|| stanyatarSAdupasRtAn mAtRvisrambhanirvyathAn | rorUyitaravai: krUrairbhartsayantIM parAniva ||15|| bodhisattvastu tAM dRSTvA dhIro’pi karuNAvazAt | cakampe paradu:khena mahIkampAdivAdrirAT ||16|| mahatsvapi svadu:kheSu vyaktadhairyA: kRpAtmakA: | mRdunApyanyadu:khena kampante yattadadbhutam ||17|| atha sa bodhisattva: sasaMbhramAmreDitapadaM svabhAvAtizayavyaJjakaM karuNAbalasamAhitAkSaraM ziSyamuvAca-vatsa vatsa | pazya saMsAranairguNyaM mRgyeSA svasutAnapi | laGghitasnehamaryAdA bhoktumanvicchati kSudhA ||18|| aho batAtikaSTeyamAtmasnehasya raudratA | yena mAtApi tanayAnAhArayitumicchati ||19|| AtmasnehamayaM zatruM ko vardhayitumarhati | yena kuryAtpadanyAsamIdRzeSvapi karmasu ||20|| tacchIghramanviSyatAM tAvatkutazcidasyA: kSuddu:khapratIkAraheturyAvanna tanayAnAtmAnaM copa- hanta | ahamapi cainAM prayatiSye sAhasAdasmAnnivArayitum | sa tathetyasmai pratizrutya prakrAnta- stadAhArAnveSaNaparo babhUva | atha bodhisattvastaM ziSyaM savyapadezamative#hya cintAmApede- @004 saMvidyamAne sakale zarIre kasmAtparasmAnmRgayAmi mAMsam | yAdRcchikI tasya hi lAbhasaMpat kAryAtyaya: syAcca tathA mamAyam ||21|| api ca | nirAtmake bhedini sArahIne du:khe kRtaghne satatAzucau ca | dehe parasmAyupayujyamAne na prItimAn yo na vicakSaNa: sa: ||22|| svasaukhyasaGgena parasya du:kha- mupekSyate zaktiparikSayAdvA | na cAnyadu:khe sati me’sti saukhyaM satyAM ca zaktau kimupekSaka: syAm ||23|| satyAM ca zaktau mama yadyupekSA syAdAtatAyinyapi du:khamagne | kRtveva pApaM mama tena cittaM dahyeta kakSaM mahatAgnineva ||24|| tasmAtkariSyAmi zarIrakeNa taTaprapAtodgatajIvitena | saMrakSaNaM putravadhAcca mRgyA mRgyA: sakAzAcca tadAtmajAnAm ||25|| kiM ca bhUya:- saMdarzanaM lokahitotsukAnA- muttejanaM mandaparAkramANAm | saMharSaNaM tyAgavizAradAnA- mAkarSaNaM sajjanamAnasAnAm ||26|| viSAdanaM mAramahAcamUnAM prasAdanaM buddhaguNapriyANAm | vrIDodayaM svArthaparAyaNAnAM mAtsaryalobhopahatAtmanAM ca ||27|| @005 zraddhA{1. ##Mss. read variously## zraddhAyutaM, zraddhAyataM ##and## zraddhApataM.}panaM yAnavarAzritAnAM vismApanaM tyAgakRtasmayAnAm | vizodhanaM svargamahApathasya tyAgapriyANAmanumodi nR#NAm ||28|| kadA nu gAtrairapi nAma kuryAM hitaM pareSAmiti yazca me’bhUt | manorathastatsaphalIkriyAM ca saMbodhimagryAmapi cAvidUre ||29|| api ca | na spardhayA naiva yazobhilASA- nna svargalAbhAnna ca rAjyaheto: | nAtyantike’pyAtmasukhe yathAyaM mamAdaro’nyatra parArthasiddhe: ||30|| tathA mamAnena samAnakAlaM lokasya du:khaM ca sukhodayaM ca | hartuM ca kartuM ca sadAstu zakti- stama: prakAzaM ca yathaiva bhAno: ||31|| dRSTe guNe’nusmRtibhAgato vA spaSTa: kathAyogamupAgato vA | sarvaprakAraM jagato hitAni kuryAmajasraM sukhasaMhitAni ||32|| evaM sa nizcitya parArthasiddhyai prANAtyaye’pyApatitapramoda: | manAMsi dhIrANyapi devatAnAM vismApayan svAM tanumutsasarja ||33|| atha sA vyAghrI tena bodhisattvasya zarIranipAtazabdena samutthApitakautUhalAmarSA viramya svatanayavaizasodyamAttato nayane vicikSepa | dRSTvaiva ca bodhisattvazarIramudgataprANaM sahasA- bhisRtya bhakSayitumupacakrame | atha sa tasya ziSyo mAMsamanAsAdyaiva pratinivRtta: kutropA- dhyAya iti vilokayaMstadbodhisattvazarIramudgataprANaM tayA vyAghrayuvatyA bhakSyamANaM dadarza | sa @006 tatkarmAtizayavismayAtprativyUDhazokadu:khAvegastadguNAzrayabahumAnamivodgirannidamAtmagataM bruvANa: zobheta- aho dayAsya vyasanAture jane svasaukhyanai:saGgyamaho mahAtmana: | aho prakarSaM gamitA sthiti: satA- maho pareSAM mRditA yaza:zriya: ||34|| aho parAkrAntamapetasAdhvasaM guNAzrayaM prema paraM pradarzitam | aho namaskAravizeSapAtratAM prasahya nItAsya guNAtanustanu: ||35|| nisargasaumyasya vasuMdharAdhRte- raho pareSAM vyasaneSvamarSitA | aho madIyA gamitA prakAzatAM kha{1 ##P## kaTuGkatA ##for## khaTu^.}TuGkatA vikramasaMpadAnayA ||36|| anena nAthena sanAthatAM gataM na zocitavyaM khalu sAMprataM jagat | parAjayAzaGkitajAtasaMbhramo dhruvaM vinizvAsaparo’dya manmatha: ||37|| sarvathA namo’stvasmai mahAbhAgAya sarvabhUtazaraNyAyAtivipulakAruNyAyAprameyasattvAya bhUtArthabodhisattvAya mahAsattvAyeti | atha sa tamarthaM sabrahmacAribhyo nivedayAmAsa | tatkarmavismitamukhairatha tasya ziSyai- rgandharvayakSabhujagaistridazAdhipaizca | mAlyAmbarAbharaNacandanacUrNavarSai- zchannA tadasthivasudhA vasudhA babhUva ||38|| tadevaM sarvasattveSvakAraNaparamavatsalasvabhAva: sarvabhUtAtmabhUta: pUrvajanmasvapi sa bhagavAniti buddhe bhagavati para: prasAda: kArya: | jAtaprasAdaizca buddhe bhagavati parA prIti- rutpAdayitavyA | evamAyatanagato na: prasAda ityevamapyunneyam | tathA satkRtya dharma: zrotavya: | evaM duSkarazatasamudAnItatvAtkaruNAvarNe’pi vAcyam-{2. ##Mss.## eva ##for## evaM.} evaM svabhAvAtizayasya niSpAdikA parAnugrahapravRttihetu: karuNeti || ||iti vyAghrIjAtakaM prathamam|| @007 2 zibijAtakam | duSkarazatasamudAnIto’yamasmadarthaM tena bhagavatA saddharma iti satkRtya zrotavya: | tadyathAnuzrUyate- bodhisattvabhUta: kilAyaM bhagavAnaparimitakAlAbhyAsAtsAtmIbhUtopacitapuNyakarmA kadAcicchibInAM rAjA babhUva | sa bAlyAtprabhRtyeva vRddhopAsanaratirvinayAnurakto'nuraktaprakRti: prakRtimedhAvitvAdanekavidyAdhigamavipulataramatirutsAhamantraprabhAvazaktidaivasaMpanna: svA iva prajA: prajA: pAlayati sma | tasmiMstrivargAnuguNA guNaughA: saMharSayogAdiva saMniviSTA: | samastarUpA vibabhurna cAsu virodhasaMkSobhavipannazobhA: ||1|| viDambanevAvinayoddhatAnAM durmedhasAmApadivAtikaSTA | alpAtmanAM yA madireva lakSmI- rbabhUva sA tatra yathArthanAmA ||2|| udArabhAvAtkaruNAguNAcca vittAdhipatyAcca sa rAjavarya: | reme’rthinAmIpsitasiddhiharSA- dakliSTazobhAni mukhAni pazyan ||3|| atha sa rAjA dAnapriyatvAtsamantato nagarasya sarvopakaraNadhanadhAnyasamRddhA dAnazAlA: kArayitvA svamAhAtmyAnurUpaM yathAbhiprAyasaMpAditaM sopacAraM manoharamanatikrAntakAlasubhagaM dAnavarSaM kRtayugamegha iva vavarSa | annamannArthibhya: pAnaM pAnArthibhya: zayanAsanavasanabhojana- gandhamAlyarajatasuvarNAdikaM tattadarthibhya: | atha tasya rAjJa: pradAnaudAryazravaNAdvismitapramudita- hRdayA nAnAdigabhilakSitadezanivAsina: puruSAstaM dezamupajagmu: | parItya kRtsnaM manasA nRloka- manyeSvalabdhapraNayAvakAzA: | tamarthina: prItamukhA: samIyu- rmahAhradaM vanyagajA yathaiva ||4|| atha sa rAjA samantata: samApatato lAbhAzApramuditamanasa: pathikajananepathya- pracchAditazobhasya vanIpakajanasya @008 viproSitasyeva suhRjjanasya saMdarzanAtprItivijRmbhitAkSa: | yAcJAM priyAkhyAnamivAbhyananda- ddattvA ca tuSTyArthijanaM jigAya ||5|| dAnodbhava: kIrtimaya: sugandha- stasyArthinAM vAganilaprakIrNa: | madaM jahArAnyanarAdhipAnAM gandhadvipasyeva paradvipAnAm ||6|| atha kadAcitsa rAjA dAnazAlA: samanuvicaraMstRptatvAdarthijanasya praviralaM yAcaka- janasaMpAtamabhisamIkSya dAnadharmasyAnutsarpaNAnna tuSTimupajagAma | tarSaM vininye’rthijanastametya na tvarthina: prApya sa dAnazauNDa: | na hyasya dAnavyavasAyamarthI yAcJApramANena zazAka jetum ||7|| tasya buddhirabhavat-atisabhAgyAste satpuruSavizeSA ye visrambhaniryantraNapraNayamarthibhi: svagAtrANyapi yAcyante | mama puna: pratyAkhyAnarUkSAkSaravacanasaMtarjita ivArthijano dhanamAtrake- ‘pragalbhapraNaya: saMvRtta iti | atha kSitIzasya tamatyudAraM gAtreSvapi sveSu nivRttasaGgam | vijJAya dAnAzrayiNaM vitarkaM patipriyA strIva mahI cakampe ||8|| atha zakro devendra: kSititalacalanAdAkampite vividharatnaprabhodbhA{1. ##A## ^prabhAsini ##for## ^prabhodbhAsinI.}sini sumerau parvata- rAje kimidamiti samutpatitavitarkastasya rAjJa imaM vitarkAtizayaM dharaNItalacalananimitta- mavetya vismayAvarjitahRdayazcintAmApede- dAnAtiharSoddhatamAnasena vitarkitaM kiMsvididaM nRpeNa | Abadhya dAnavyavasAyakakSyAM svagAtradAnasthiranizcayena ||9|| tanmImAMsiSye tAvadenamiti | atha tasya rAjJa: parSadi niSaNNasyAmAtyagaNaparivRtasya samucitAyAM kRtAyAmarthijanasya ka: kimicchatItyAhvAnAvaghoSaNAyAmuddhATyamAneSu kozAdhyakSA- @009 dhisthiteSu maNikanakarajatadhananicayeSu vizle{1 ##A P## vizliSyamANapuTAsu.}SyamANAsu puTAsu vividhavasanaparipUrNagarbhAsu samupAvartyamAneSu vinItavividhavAhanaskandhapratiSThitayugeSu vicitreSu yAnavizeSeSu pravRtta- saMpAte’rthijane zakro devAnAmindro vRddhamandhaM brAhmaNarUpamabhinirmAya rAjJazcakSu:pathe prAdurabhavat | atha tasya rAjJa: kAruNyamaitrIparibhAvitayA dhIraprasannasaumyayA pratyudgata iva pariSvakta iva ca dRSTyA kenArtha ityupanimantryamANa: kSitipAnucarairnRpatisamIpamupetya jayAzIrvacanapura:saraM rAjAnamityuvAca- dUrAdapazyan sthaviro’bhyupeta- stvaccakSuSo’rthI kSitipapradhAna | ekekSaNenApi hi paGkajAkSa gamyeta lokAdhipa lokayAtrA ||10|| atha sa bodhisattva: samabhilaSitamanorathaprasiddhyA paraM prItyutsavamanubhavan kiMsvididaM satyamevoktaM brAhmaNena syAduta vikalpAbhyAsAnmayaivamavadhAritamiti jAtavima{2. ##Mss.## ^vimarSa^ ##for## ^vimarza^.}rzazcakSuryAcJApriya- vacanazravaNatRSitamatistaM cakSuryAcanakamuvAca- kenAnuziSTastvamihAbhyupeto mAM yAcituM brAhmaNamukhya cakSu: | sudustyajaM cakSuriti pravAda: saMbhAvanA kasya mayi vyatItA ||11|| atha sa brAhmaNaveSadhArI zakro devendrastasya rAjJa AzayaM viditvovAca- zakrasya zakrapratimAnuziSTyA tvAM yAcituM cakSurihAgato’smi | saMbhAvanAM tasya mamaiva cAzAM cakSu:pradAnAtsaphalIkuruSva ||12|| atha sa rAjA zakrasaMkIrtanAnnUnamasya brAhmaNasya bhavitrI devatAnubhAvAdanena vidhinA cakSu:saMpaditi matvA pramodavizadAkSaramenamuvAca- yenAbhyupeto’si manorathena tameSa te brAhmaNa pUrayAmi | AkAGkSamANAya madekamakSi dadAmi cakSurdvayamapyahaM te ||13|| sa tvaM vibuddhanayanotpalazobhitAsya: saMpazyato vraja yathAbhimataM janasya | @010 syAtkiM nu so’yamuta neti vicAradolA- lolasya so’yamiti cotthitavismayasya ||14|| atha tasya rAjJo’mAtyAzcakSu:pradAnAvasAyamavetya sasaMbhramAvegaviSAdavyathitamanaso rAjAnamUcu:- dAnAtiharSAdanayamasamIkSyAhitodayam | prasIda deva mA maivaM na cakSurdAtumarhasi ||15|| ekasyArthe dvijasyAsya mA na: sarvAn parAkRthA: | alaM zokAgninA dagdhuM sukhaM saMvardhitA: prajA: ||16|| dhanAni lakSmIpratibodhanAni zrImanti ratnAni payasvinIrgA: | rathAn vinItAMzca{1. ##K## vinItAzca.} yuja: prayaccha madorjitazrIlalitAn dvipAn vA ||17|| samuccarannUpuranisvanAni zaratpayodAbhyadhikadyutIni | gRhANi sarvartusukhAni dehi mA dA: svacakSurjagadekacakSu: ||18|| vimR{2. ##Mss.## vimRSyatAm.}zyatAmapi ca tAvanmahArAja | anyadIyaM kathaM nAma cakSuranyatra yojyate | atha devaprabhAvo’yaM tvaccakSu: kimapekS{3. ##Mss.## apekSate.}yate ||19|| api ca deva | cakSuSA kiM daridrasya parAbhyudayasAkSiNA | dhanameva yato dehi deva mA sAhasaM kRthA: ||20|| atha sa rAjA tAnamAtyAn sAnunayamadhurAkSaramityuvAca- adAne kurute buddhiM dAsyAmItyabhidhAya ya: | sa lobhapAzaM prabhraSTamAtmani pratimuJcati ||21|| dAsyAmIti pratijJAya yo’nyathA kurute mana: | kArpaNyAnizcitamate: ka: syAtpApatarastata: ||22|| sthirIkRtyArthinAmAzAM dAsyAmIti pratijJayA | visaMvAdanarUkSasya vacaso nAsti niSkRti: ||23|| yadapi ceSTaM devatAnubhAvAdeva cakSurasya kiM na saMbhavatItyatra zrUyatAm- @011 naikakAraNasAdhyatvaM kAryANAM nanu dRzyate | kAraNAntarasApekSa: syAddevo’pi vidhiryata: ||24|| tanna me dAnAtizayavyavasAye vighnAya vyAyantumarhanti bhavanta iti | amAtyA Ucu:- dhanadhAnyaratnAni devo dAtumarhati na svacakSuriti vijJApitamasmAbhi: | tanna devaM vayamatIrthe pratArayAma: | rAjovAca- yadeva yAcyeta tadeva dadyA- nnAnIpsitaM prINayatIha dattam | kimuhyamAnasya jalena toyai- rdAsyAmyata: prArthitamarthamasmai ||25|| atha tasya rAjJo dRDhataravisrambhapraNaya: snehAvegAdanapekSitopacAro’mAtyamukhyastaM rAjAna- mityuvAca-mA tAvadbho: | yA nAlpena tapa:samAdhividhinA saMprApyate kenaci- dyAmAsAdya ca bhUribhirmakhazatai: kIrti divaM cApnuyAt | saMprAptAmati{1 ##P in marg.## avamatya.}patya tAM nRpatitAM zakrarddhivispardhinIM kiM dRSTvA nayane praditsati bhavAn ko’yaM kutastyo vidhi: ||26|| labdhAvakAzastridazeSu yajJai: kIrtyA samantAdavabhAsamAna: | narendracUDAdyutiraJjitAGghri: kiM lipsamAno nu dadAsi cakSu: ||27|| atha sa rAjA tamamAtyaM sAnunayamityuvAca- nAyaM yatna: sArvabhaumatvamAptuM naiva svargaM nApavargaM na kIrtim | trAtuM lokAnityayaM tvAdaro me yAcJAklezo mA ca bhUdasya mogha: ||28|| atha sa rAjA nIlotpaladalazakalarucirakAnti nayanamekaM vaidyaparidRSTena vidhinA zanakairakSatamutpATya parayA prItyA cakSuryAcanakAya prAyacchat | atha zakro devendrastAdRza- mRddhyabhisaMskAraM cakre yathA dadarza sa rAjA saparijanastattasya cakSuzcakSu:sthAne pratiSThitam | athonmiSitaikacakSuSaM cakSuryAcanakamabhivIkSya sa rAjA parameNa praharSeNa samApUrNahRdayo dvitIyamapyasmai nayanaM prAyacchat | tata: sa rAjA nayane pradAya vipadmapadmAkaratulyavaktra: | @012 paurairasAdhAraNatuSTirAsIt samagracakSurdadRze dvijazca ||29|| anta:pure’tha manujAdhipate: pure ca zokAzrubhirvasumatI siSice samantAt | zakrastu vismayamavApa parAM ca tuSTiM saMbodhaye nRpamakampyamatiM samIkSya ||30|| atha zakrasya vismayAvarjitahRdayasyaitadabhavat- aho dhRtiraho sattvamaho sattvahitaiSitA | pratyakSamapi karmedaM karotIva vicAraNAm ||31|| tannAyamAzcaryasattvazciramimaM pariklezamanubhavitumarhati | yata: prayatiSye cakSurasyopAya- pradarzanAdutpAdayitum | atha tasya rAjJa: kramAtsaMrUDhanayanavraNasyAvagItapratanUbhUtAnta:purapaura- jAnapadazokasya pravivekakAmatvAdudyAnapuSkariNyAstIre kusumabharAvanatarucirataruvaranicite mRdusurabhizizirasukhapavane madhukaragaNopakUjite paryaGkeNa niSaNNasya zakro devendra: purastA- tprAdurabhavat | ka eSa iti ca rAjJA paryanuyukto’bravIt- zakro’hamasmi devendrastvatsamIpamupAgata: | rAjovAca-svAgatam | AjJApyatAM kenArtha iti | sa{1 ##Mss.## sopacAra^} upacArapura: saramukto rAjAnaM punaruvAca- varaM vRNISva rAjarSe yadicchasi taducyatAm ||32|| atha sa rAjA pradAnasamucitatvAdanabhyastayAcJAkArpaNyamArgo vidhRtya vismayazauTIrya- menamuvAca- prabhUtaM me dhanaM zakra zaktimacca mahadbalam | andhabhAvAttvidAnIM me mRtyurevAbhirocate ||33|| kRtvApi paryAptamanorathAni prItiprasAdAdhikalocanAni | mukhAni pazyAmi na yAcakAnAM yattena mRtyurdayito mamendra ||34|| zakra uvAca-alamalamanena te vyavasAyena | satpuruSA evedRzAnyanuprApnuvanti | api ca pRcchAmi tAvadbhavantam | imAmavasthAM gamitasya yAcakai: kathaM nu te saMprati teSu mAnasam | @013 pracakSva tattAvadalaM nigUhituM vrajezca{1. ##Mss.## vrajecca ##for## ^zca.}saMpratyapanIya tAM yathA ||35|| rAjovAca-ko’yamasmAn vikatthayitumatrabhavato nirbandha: ? api ca devendra zrUyatAm- tadaiva caitarhi ca yAcakAnAM vacAMsi yAcJAniyatAkSarANi | AzIrmayANIva mama priyANi yathA tathodetu mamaikamakSi ||36|| atha tasya rAjJa: satyAdhiSThAnabalAtpuNyopacayavizeSAcca vacanasamanantaramevendranIla- zakalAkrAntamadhyamiva nIlotpaladalasadRzamekaM cakSu: prAdurabhavat | prAdurbhUte ca tasminnayanA- zcarye pramuditamanA: sa rAjA punarapi zakramuvAca- yazcApi mAM cakSurayAcataikaM tasmai mudA dve nayane pradAya | prItyutsavaikAgramatiryathAsaM dvitIyamapyakSi tathA mamAstu ||37|| athAbhivyAhArasamanantarameva tasya rAjJo vispardhamAnamiva tena nayanena dvitIyaM cakSu: prAdurabhavat | tatazcakampe sadharAdharA dharA vyatItya velAM prasasAra sAgara: | prasaktagambhIramanojJanisvanA: prasasvanurdundubhayo divaukasAm ||38|| prasAdaramyaM dadRze vapurdizAM rarAja zuddhyA zaradIva bhAskara: | paribhramaccandanacUrNaraJjitaM papAta citraM kusumaM nabha{2 ##Mss.## nabhasthalAt.}stalAt ||39|| samAyayurvismayaphullalocanA divaukasastatra mahApsarogaNA: | vavau manojJAtmaguNa: samIraNo manassu harSo jagatAM vyajRmbhata ||40|| udIritA harSaparItamAnasai- rmaharddhibhirbhUtagaNai: savismayai: | @014 nRpasya karmAtizayastavAzrayA: samantata: zuzruvire gira: zubhA: ||41|| aho bataudAryamaho kRpAlutA vizuddhatA pazya yathAsya cetasa: | aho svasaukhyeSu nirutsukA mati- rnamo’stu te’bhyudgatadhairyavikrama ||42|| sanAthatAM sAdhu jagadgataM tvayA punarvibuddhekSaNapaGkajazriyA | amogharUpA bata puNyasaMcayA- zcirasya dharmeNa khalUrjitaM jitam ||43|| atha zakra: sAdhu sAdhvityenamabhisaMrAdhya punaruvAca- na no na vidito rAjaMstava zuddhAzayAzaya: | evaM nu{1 ##Mss.## tu ##for## nu.} pratidatte te mayeme nayane nRpa ||44|| samantAdyojanazataM zailairapi tiraskRtam | draSTumavyAhatA zaktirbhaviSyatyanayozca te ||45|| ityuktvA zakrastatraiva cAntardadhe | atha bodhisattvo vismayapUrNamanobhirmandamandanimeSa- pravikasitanayanairamAtyairanu{2. ##Mss.## anuyAtai: ##for## ^yAta:.}yAta: pauraizcAbhivIkSyamANo jayAzIrvacanapura:saraizca brAhmaNairabhi- nandyamAna: puravaramucchritadhvajavicitrapatAkaM pravitanyamAnAbhyudayazobhamabhigamya parSadi niSaNNa: sabhAjanArthamabhigatasyAmAtyapramu{3. ##Mss.## ^pramukhyasya.}khasya brAhmaNavRddhapaurajAnapadasyaivamAtmopanAyikaM dharmaM dezayAmAsa- ko nAma loke zithilAdara: syAt kartuM dhanenArthijanapriyANi | divyaprabhAve nayane mameme pradAnapuNyopanate samIkSya ||46|| anekazailAntaritaM yojanAnAM zatAdapi | adUrasthitavispaSTaM dRzyaM pazyAmi sarvata: ||47|| parAnukampAvinayAbhijAtA- ddAnAtpara: ko’bhyudayAbhyupAya: | yanmAnuSaM cakSurihaiva dattvA prAptaM mayAmAnuSadivyacakSu: ||48|| @015 etadviditvA zibaya: pradAnai- rbhogena cArthAn saphalIkurudhvam | loke parasminniha caiSa panthA: kIrtipradhAnasya sukhodayasya ||49|| dhanasya ni:sAralagho: sa sAro yaddIyate lokahitonmukhena | nidhAnatAM yAti hi dIyamAna- madIyamAnaM nidhanaikaniSTham ||50|| tadevaM duSkarazatasamudAnIto’yamasmadarthaM tena bhagavatA saddharma iti satkRtya zrotavya: | tathAgatamAhAtmye pUrvavacca karuNAvarNe’pi vAcyam-ihaiva puNyaphalapradarzane caivaM satkRtyopacitAni puNyAnIhaiva puSpamAtramAtmaprabhAvasya kIrtisaMtatimanoharaM pradarzayantIti || ||iti zibijAtakaM dvitIyam || @016 3 kulmASapiNDIjAtakam | cittaprasAdodgataM pAtrAtizayapratipAditaM ca nAlpakaM nAma dAnamasti vipAka- mahattvAt | tadyathAnuzrUyate- bodhisattvabhUta: kilAyaM bhagavAn kozalAdhipatirbabhUva | tasyotsAhamantraprabhuzaktisaMpa- tprabhRtInAM prakarSiNAmapi rAjaguNAnAM vibhUtimatiziSye daivasaMpadguNazobhA | guNAstasyAdhikaM rejurdaivasaMpadvibhUSaNA: | kiraNA iva candrasya zaradunmIlitazriya: ||1|| tatyAja dRptAnapi tasya zatrUn rakteva reme tadapAzriteSu | ityAsa tasyAnyanarAdhipeSu kopaprasAdAnuvidhAyinI zrI: ||2|| dharmAtmakatvAnna ca nAma tasya paropatApAzivamAsa ceta: | bhRtyAnurAgastu tathA jajRmbhe dviSatsu lakSmIrna yathAsya reme ||3|| so’nantarAtItAM svajAtimanusasmAra | tadanusmaraNAcca samupajAtasaMvego vizeSavattaraM zramaNabrAhmaNakRpaNavanIpakebhya: sukhahetunidAnaM dAnamadAt, zIlasaMvaramanavarataM pupoSa, poSadha- niyamaM ca parvadivaseSu samAdade | abhIkSNaM ca rAjA parSadi svasmiMzcAnta:pure puNyaprabhAvo- dbhAvanAllokaM zreyasi niyoktukAma: pratItahRdayo gAthAdvayamiti niyatArthaM babhASe- na sugataparicaryA vidyate svalpikApi pratanuphalavibhUtiryacchrutaM kevalaM prAk | tadidamalavaNAyA: zuSkarUkSAruNAyA: phalavibhavamahattvaM pazya kulmASapiNDyA: ||4|| rathaturagavicitraM mattanAgendranIlaM balamakRzamidaM me medinI kevalA ca | bahu dhanamanuraktA zrIrudArAzca dArA: phalasamudayazobhAM pazya kulmASapiNDyA: ||5|| tamamAtyA brAhmaNavRddhA: pauramukhyAzca kautUhalAghUrNitamanaso’pi na prasahante sma paryanu- yoktum-kimabhisamIkSya mahArAjo gAthAdvayamidamabhIkSNaM bhASata iti | atha tasya rAjJo vA{1 ##A## vAggatyAda^; ##B## vAgnatyAda^; ##P## vAgatyAda^.}gnitya tvAdavyAhatatarapraNayaprasarA devI samutpannakautUhalA saMkathAprastAvAgataM parSadi paryapRcchadenam- niyatamiti narendra bhASase hRdayagatAM mudamudgiranniva | bhavati mama kutUhalAkulaM hRdayamidaM kathitena tena te ||6|| @017 tadarhati zrotumayaM jano yadi pracakSva tatkiM nviti bhASase nRpa | rahasyamevaM ca na kIrtyate kvacit prakAzamasmAcca mayApi pRcchyate ||7|| atha sa rAjA prItyabhisnigdhayA dRSTyA samabhivIkSya devIM smitapravikasitavadana uvAca- avibhAvya nimittArthaM zrutvodgAramimaM mama | na kevalaM tavaivAtra kautUhalacalaM mana: ||8|| samantamapyetadamAtyamaNDalaM kutUhalAghUrNitalolamAnasam | puraM ca sAnta:puramatra tena me nizamyatAM yena mayaivamucyate ||9|| suptaprabuddha iva jAtimanusmarAmi yasyAmihaiva nagare bhRtako’hamAsam | zIlAnvito’pi dhanamAtrasamucchritebhya: karmAbhirAdhanasamarjitadInavRtti: ||10|| so’haM bhRtiM paribhavazramadainyazAlAM trANAzayAtsvayamavRttibhayAdvivikSu: | bhikSArthinazca catura: zramaNAnapazyaM vazyendriyAnanugatAniva bhikSulakSmyA ||11|| tebhya: prasAdamRdunA manasA praNamya kulmASamAtrakamadAM prayata: svagehe | tasyAGkurodaya ivaiSa yadanyarAja- cUDAprabhAzcaraNareNuSu me niSa{1. ##A B## niSiktA:; ##P## niviktA:.}ktA: ||12|| tadetadabhisaMdhAya mayaivaM devi kathyate | puNyena ca labhe tRptimarhatAM darzanena ca ||13|| atha sA devI praharSavismayavizAlAkSI sabahumAnamudIkSamANA rAjAnamityuvAca- upapannarUpa: puNyAnAmayamevaMvidho vipAkAbhyyudayavizeSa: | puNyaphalapratyakSiNazca mahArAjasya yadayaM puNyeSvAdara: | tadevameva pApapravR{2 ##B## pravRttiSvapimukha:; ##P## pravRttiSvavimukha:}ttivimukha: piteva prajAnAM samyakparipAlana{3 ##Mss.## ^pAlanA^ ##for## ^pAlana^.}sumukha: puNya{4. ##Mss.## ^guNA^ ##for## ^gaNA^}gaNArjanAbhimukha: @018 yaza:zriyA dAnasamRddhayA jvalan pratiSThitAjJa: pratirAjamUrdhasu | samIraNAkuJcitasAgarAmbarAM ciraM mahIM dharmanayena pAlaya ||14|| rAjovAca-kiM hyetaddevi na syAt ? so’haM tameva punarAzrayituM yatiSye zreya:pathaM samabhilakSitaramyacihnam | loka: praditsati hi dAnaphalaM nizamya dAsyAmyahaM kimiti nAtmagataM nizamya ||15|| atha sa rAjA devIM devImiva zriyA jvalantImabhisnigdhamavekSya zrIsaMpattihetukutUhala- hRdaya: punaruvAca- candralekheva tArANAM strINAM madhye virAjase | akRthA: kiM nu kalyANi karmAtimadhurodayam ||16|| devyuvAca-asti deva kiMcidahamapi pUrvajanmavRttiM samanusmarAmIti | kathaya kathaye- dAnImiti ca sAdaraM rAjJA paryanuyuktovAca- bAlye’nubhUtamiva tatsamanusmarAmi dAsI satI yadahamuddhRtabhaktamekam | kSINAsravAya munaye vinayena dattvA supteva tatra samavApamiha prabodham ||17|| etatsmarAmi kuzalaM naradeva yena tvannAthatAmupagatAsmi samaM pRthivyA | kSINAsraveSu na kRtaM tanu nAma kiMci- dityuktavAnasi yathaiva munistathaiva ||18|| atha sa rAjA puNyaphalapradarzanAtpuNyeSu samutpAditabahumAnAmabhiprasannamanasaM parSadaM vismayaikAgrAmavetya niyatamIdRzaM kiMcitsamanuzazAsa- alpasyApi zubhasya vistaramimaM{1 ##Mss.## idaM ##for## imaM.} dRSTvA vipAkazriya: syAtko nAma na dAnazIlavidhinA puNyakriyAtatpara: | naiva draSTumapi kSama: sa puruSa: paryAptavitto’pi san ya: kArpaNyatamisrayAvRtamatirnApnoti dAnairyaza: ||19|| @019 tyaktavyaM vivazena yanna ca tathA kasmaicidarthAya ya- ttannyAyena dhanaM tyajan yadi guNaM kaMcitsamudbhAvayet | ko’sau tatra bhajeta matsarapathaM jAnan guNAnAM rasaM prItyAdyA vividhAzca kIrtyanusRtA dAnapratiSThA guNA: ||20|| {1. ##Mss. om.## dAnaM.}dAnaM nAma mahAnidhAnamanugaM caurAdyasAdhAraNaM dAnaM matsaralobhadoSarajasa: prakSAlanaM cetasa: | saMsArAdhvaparizramApanayanaM dAnaM sukhaM vAhanaM dAnaM naikasukhopadhAnasumukhaM sanmitramAtyantikam ||21|| vibhavasamudayaM vA dIptamAjJAguNaM vA tridazapuranivAsaM rUpazobhAguNaM vA | yadabhilaSati sarvaM tatsamApnoti dAnA- diti parigaNitArtha: ko na dAnAni dadyAt ||22|| sArAdAnaM dAnamAhurdhanAnA- maizvaryANAM dAnamAhurnidAnam | dAnaM zrImatsajjanatvAvadAnaM bAlyaprajJai: pAMsudAnaM sudAnam ||23|| atha sA parSattasya rAjJastadgrAhakaM vacanaM sabahumAnamabhinandya pradAnAdipratipattyabhi- mukhI babhUva || tadevaM cittaprasAdodgataM pAtrAtizayapratipAditaM ca nAlpakaM nAma dAnamasti vipAka- mahattvAditi prasannacittenAnuttare puNyakSetra AryasaMghe dAnaM dadatA parA prItirutpAdayitavyA- adUre mamApyevaMvidhA ato viziSTatarAzca saMpattaya iti || || iti kulmASapiNDIjAtakaM tRtIyam || @020 4 zreSThijAtakam | atyayamapyavigaNayya ditsanti satpuruSA: | kena nAma svasthena na dAtavyaM syAt ? tadyathAnuzrUyate- bodhisattvabhUta: kilAyaM bhagavAn bhAgyAtizayaguNAdutthAnasaMpadA ca adhigatavipula- dhanasamRddhiraviSamavyavahArazIlatvAlloke bahumAnaniketabhUta udArAbhijanavAnanekavidyAkalA- vikalpAdhigamavimalataramatirguNamAhAtmyAdrAjJA samupahRtasaMmAna: pradAnazIlatvAllokasAdhAraNa- vibhava: zreSThI babhUva | arthibhi: prIta{1 ##Mss.## prIti^ ##for## prIta^.}hRdayai: kIrtyamAnamitastata: | tyAgazauryonnataM nAma tasya vyApa dizo daza ||1|| dadyAnna dadyAditi tatra nAsI- dvicAra{2. ##Mss##. vicAla^ ##for## vicAra^.}dolAcalamAnaso’rthI | khyAtAvadAne hi babhUva tasmin visrambhadhRSTapraNayo’rthivarga: ||2|| nAsau jugopAtmasukhArthamarthaM na spardhayA lobhaparAbhavAdvA | sattvArthidu:khaM na zazAka soDhuM nAstIti vaktuM ca tato jugopa ||3|| atha kadAcittasya mahAsattvasya bhojanakAle snA{3 ##A B## snAnAnu^; ##P## snAtAtu^.}AnuliptagAtrasya kuzalodArasUdopa- kalpite samupasthite varNagandharasasparzAdiguNasamudite vicitre bhakSyabhojyAdividhau tatpuNya- saMbhArAbhivRddhikAmo jJAnAgnirdagdhasarvaklezendhana: pratyekabuddhastadgRhamabhijagAma bhikSArthI | samupetya ca dvArakoSThake vyatiSThata | azaGkitAcaJcaladhIrasaumya- mavekSamANo yugamAtramurvyA: | tatrAvatasthe prazamAbhijAta: sa pAtrasaMsaktakarAgrapadma: ||4|| atha mAra: pApIyAn bodhisattvasya tAM dAnasaMpadamamRSyamANastadvighnArthamantarA ca taM bhadantamantarA ca dvAradehalIM pracalajvAlAkarAlodaramanekapauruSamatigambhIraM bhayAnakadarzanaM sapratibhayanirghoSaM narakamabhinirmame visphuradbhiranekairjanazatairAcitam | atha bodhisattva: pratyeka- @021 buddhaM bhikSArthinamabhigatamAlokya patnImuvAca-bhadre svayamAryAya paryAptaM piNDa{1 ##Mss.## piNDapAtraM ##for## ^pAtaM ##almost everywhere.##}pAtaM dehIti | sA tatheti pratizrutya praNItaM bhakSyabhojyamAdAya prasthitA | narakamAlokya dvArakoSThakasamIpe bhaya- viSAdacaJcalAkSI sahasA nyavartata | kimetaditi ca bhartrA paryanuyuktA samApatitasAdhvasA- pihitakaNThI tatkathaMcittasmai kathayAmAsa | atha bodhisattva: kathamayamAryo madgRhAdanavAptabhikSa eva pratiyAsyatIti sasaMbhramaM tattasyA: kathitamanAdRtya svayameva ca praNItaM bhakSyabhojyamAdAya tasya mahAtmana: piNDapAtaM pratipAdayitukAmo dvArakoSThakasamIpamabhigatastamatibhISaNamantarA narakaM dadarza | tasya kiM svididamiti samutpannavitarkasya mAra: pApIyAn bhavanabhittervini:- sRtya saMdRzyamAnadivyAdbhutavapuranta{2 ##Mss.## antarIkSe.}rikSe sthitvA hitakAma iva nAmAbravIt-gRhapate mahAraurava- nAmAyaM mahAnaraka: | arthiprazaMsAvacanapralubdhA ditsanti dAnavyasanena ye’rthAn | zaratsahasrANi bahUni teSA- masminnivAso’sulabhapravAsa: ||5|| arthastrivargasya vizeSahetu- stasmin hate kena hato na dharma: | dharmaM ca hatvArthanibarhaNena kathaM nu na syAnnaraka{3 ##P## ^praviSTa: ##for## ^pratiSTha:.}pratiSTha: ||6|| dAnaprasaGgena ca dharmamUlaM ghnatA tvayArthaM yadakAri pApam | tvAmattumabhyudgatametadasmA- jjvAlAgrajihvaM narakAntakAsyam ||7|| tatsAdhu dAnAdviniyaccha buddhi- mevaM hi sadya: patanaM na te syAt | viceSTamAnai: karuNaM rudadbhi- rmA dAtRbhirgA: samatAmamIbhi: ||8|| pratigrahItA tu jano’bhyupaiti nivRttadAnApanaya: suratvam | tatsvargamArgAvaraNAdviramya dAnodyamAtsaMyamamAzrayasva ||9|| @022 atha bodhisattvo nUnamasyaitaddurAtmano mama dAnavighnAya viceSTitamityavagamya sattvAva- STambhadhIraM vinayamadhurAvicchedaM niyatamityavocadenam- asmaddhitAvekSaNadakSiNena vidarzito’yaM bhavatAryamArga: | yuktA vizeSeNa ca daivateSu parAnukampAnipuNA pravRtti: ||10|| doSodayAtpUrvamanantaraM vA yuktaM tu {1 ##Mss.## yacchAnti^.} tacchAntipathena gantum | gate prayA{2 ##Mss.## prayAsaM ##for## ^maM.}maM hyapacAradoSai- rvyAdhau cikitsApraNayo vighAta: ||11|| idaM ca dAnavyasanaM madIyaM zaGke cikitsAviSayavyatItam | tathA hyanAdRtya hitaiSitAM te na me mana: saMkucati pradAnAt ||12|| dAnAdadharmaM ca yadUcivAMstva- marthaM ca dharmasya vizeSahetum | tanmAnuSI neyamavaiti buddhi- rdAnAdRte dharmapatho yathArtha: ||13|| nidhIyamAna: sa nu dharmahetu- zcaurai: prasahyAtha vilupyamAna: | oghodarAntarvinimagnamUrti- rhutAzanasyAzanatAM gat ovA ||14|| yaccAttha dAtA narakaM prayAti pratigrahItA tu surendralokam | vivardhitastena ca me tvayAyaM dAnodyama: saMyamayiSyatApi ||15|| ananyathA cAstu vacastavedaM svargaM ca me yAcanakA vrajantu | dAnaM hi me lokahitArthamiSTaM nedaM svasaukhyodayasAdhanAya ||16|| @023 atha sa mAra: pApIyAn punarapi bodhisattvaM hitaiSIva dhIrahastenovAca- hitoktimetAM{1 ##Mss.## enAM ##for## etAM.} mama cApalaM vA samIkSya yenecchasi tena gaccha | sukhAnvito vA bahumAnapUrvaM smartAsi mAM vipratisAravAn vA ||17|| bodhisattva uvAca-mArSa marSayatu bhavAn | kAmaM patAmi narakaM sphuradugravahniM jvAlAvalIDhazithilAvanatena mUrdhnA | na tvarthinAM praNayadarzitasauhRdAnAM saM{2 ##Mss.## sanmAna^ ##for## saMmAna^.}mAnakAlamavamAnanayA hariSye ||18|| ityuktvA bodhisattva: svabhAgyabalAvaSTambhAjjAnAnazca niratyayatAM dAnasya nivAraNaikarasamavadhUya svajanaparijanaM sAdhvasAnabhibhUtamatirabhivRddhadAnAbhilASo narakamadhyena prAyAt | puNyAnubhAvAdatha tasya tasmin apaGkajaM paGkajamudbabhUva | avajJayevAvajahAsa mAraM yacchuklayA kesaradantapaGktyA ||19|| atha bodhisattva: padmasaMkrameNa svapuNyAtizayanirjAtenAbhigamyapratyekabuddhaM prasAda- saMharSApUrNahRdaya: piNDapAtamasmai prAyacchat | mana:prasAdapratibodhanArthaM tasyAtha bhikSurviyadutpapAta | varSaJjvalaMzcaiva sa tatra reje sa{3 ##Mss. om.## sa^}vidyududdyotapayodalakSmyA ||20|| avamRditamanorathastu mAro dyutiparimoSamavApya vaimanasyAt | tamabhimukhamudIkSituM na sehe saha narakeNa tatastirobabhUva ||21|| tatkimidamupanItam ? evamatyayamapyavigaNayya ditsanti satpuruSA: | kena nAma svasthena na dAtavyaM syAt ? na sattvavanta: zakyante bhayAdapyagatiM gamayitumityevamapyunneyam || ||iti zreSThijAtakaM caturtham || @024 5 aviSahyazreSThijAtakam | na vibhavakSayAvekSayA samRddhyAzayA vA pradAnavaidhuryamupayAnti satpuruSA: | tadyathAnu- zrUyate- bodhisattvabhUta: kilAyaM bhagavAMstyAgazIlakulavinayazrutajJAnA{1 ##Mss.## ^jJAnavismayA^ ##for## jJAnAvisma^.}vismayAdiguNasamudito dhanadAyamAno vibhavasaMpadA sarvAtithitvAdanuparadAnasattvo lokahitArthapravRtto dAyakazreSTha: zreSThI babhUva mAtsaryAdidoSAviSahyo’viSahya iti prakAzanAmA | iSTArthasaMpattivimarzanAzA- tprItiprabodhasya vizeSahetu: | yathArthinAM darzanamAsa tasya tathArthinAM darzanamAsa tasya ||1|| dehIti yAcJAniyatArthamukto nAstIti nAsau gadituM zazAka | hRtAvakAzA hi babhUva cite tasyArthasakti: kRpayA mahatyA ||2|| tasyArthibhirnirhriyamANasAre gRhe babhUvAbhyadhikapraharSa: | viveda sa hyugraghanAnanarthA- nakAraNakSipravirAgiNo’rthAn ||3|| bhavanti lokasya hi bhUyasArthA lobhAzrayAddurgatimArgasArthA: | parAtmanorabhyudayAvahatvA- darthAstadIyAstu babhuryathArthA: ||4|| atha tasya mahAsattvasya yathAbhilaSitairakliSTai: ziSTopacAravibhUSaNairvipulairarthavisargairyAca- nakajanaM samantata: saMtarpayata: pradAnaudAryazravaNAdvismayAvarjitamanA: zakro devendra: pradAna- sthiranizcayamasya jijJAsamAna: pratyahaM dhanadhAnyaratnaparicchadajAtaM tattadantardhApayAmAsa-api nAmAyaM vibhavaparikSayAzaGkayApi mAtsaryAya pratAryeteti | pradAnAdhimuktasya tu punarmahAsattvasya- yathA yathA tasya vinezurarthA: sUryAbhisRSTA iva toyalezA: | tathA tathainAn vipulai: pradAnai- rgRhAtpradIptAdiva nirjahAra ||5|| @025 atha zakro devendrastyAgaparAyaNameva taM mahAsattvamavetya prakSIyamANavibhavasAramapi vismitataramatistasyaikarAtreNa sarvaM vibhavasAramantardhApayAmAsAnyatra rajju{1 ##Mss.## rajjvA dAtrA^ ##for## rajjukuNDalAddAtrA^.}kuNDalAddAtrAccaikasmAt | atha bodhisattva: prabhAtAyAM rajanyAM yathocitaM prativibuddha: pazyati sma dhanadhAnyaparicchada- parijanavibhavazUnyaM niSkUjadInaM svabhavanaM rAkSasairivoddvAsitamanabhirAmadarzanIyam | kimiti ca samutthitavitarka: samanuvicaraMstadrajjukuNDalakaM dAtraM ca kevalamatra dadarza | tasya cintA prAdurabhavat-yadi tAvatkenacidyAcitamanucitavacasA svavikramopArjitopajIvinA madgRhe praNaya evaM darzita:, sUpayuktA evamarthA: | atha tvidAnIM madbhAgyadoSAducchrayamasahamAnena kenacidanupayuktA eva vidrutAstatkaSTam | calaM sauhRdamarthAnAM viditaM pUrvameva me | arthinAmeva pIDA tu dahatyatra mano mama ||6|| pradAnasatkArasukhocitAzciraM viviktamarthairabhigamya madgRham | kathaM bhaviSyanti nu te mamArthina: pipAsitA: zuSkamivAgatA hradam ||7|| atha sa bodhisattva: svadhairyAvaSTambhAdanAsvAditaviSAdadainyastasyAmapyavasthAyAmanabhyasta- yAcJAkramatvAtparAn yAcituM paricitAnapi na prasehe | evaM duSkaraM yAcitumiti ca tasya bhUyasI yAcanakeSvanukampA babhUva | atha sa mahAtmA yAcanakajanasvAgatAdikriyAvekSayA svayameva tadrajjukuNDalakaM dAtraM ca pratigRhya pratyahaM tRNavikrayopalabdhayA vibhavamAtrayArthijana- praNayasaMmAnatAM cakAra | atha zakro devendrastasyemAmaviSAditAM parame’pi dAridrye pradAnAbhi- mukhatAM cAvekSya savismayabahumAna: saMdRzyamAnadivyAdbhutavapurantarikSe sthitvA dAnAdvicchandayaMstaM mahAsattvamuvAca-gRhapate | suhRnmanastApakarImavasthA- mimAmupetastvamatipradAnai: | na dasyubhirnaiva jalAnalAbhyAM na rAjabhi: saMhriyamANavitta: ||8|| tattvAM hitAvekSitayA bravImi niyaccha dAne vyasanAnurAgam | itthaMgata: sannapi cenna dadyA yAyA: puna: pUrvasamRddhizobhAm ||9|| @026 zazvatkRzenApi parivyayena kAlena dRSTvA kSayamarjanAnAm | cayena valmIkasamucchrayAMzca vRddhyarthina: saMyama eva panthA: ||10|| atha bodhisattva: pradAnAbhyAsamAhAtmyaM vidarzayaJchakramuvAca- anAryamAryeNa sahasranetra suduSkaraM suSThvapi durgatena | mA caiva tadbhUnmama zakra vittaM yatprAptiheto: kRpaNAzaya: syAm ||11|| icchanti yAcJAmaraNena gantuM du:khasya yasya pratikAramArgam | tenAturAn ka: kulaputramAnI nAstIti zuSkAzaninAbhyahanyAt ||12|| tanmadvidha: kiMsvidupAdadIta ratnaM dhanaM vA divi vApi rAjyam | yAcJAbhitApena vivarNitAni prasAdayennArthimukhAni yena ||13|| mAtsaryadoSopacayAya ya: syA- nna tyAgacittaM paribRMhayedvA | sa tyAgamevArhati madvidhebhya: parigrahacchadmamayo vighAta: ||14|| vidyullatAnRttacale dhane ca sAdhAraNe naikavighAtahetau | dAne nidAne ca sukhodayAnAM mAtsaryamArya: ka ivAzrayeta ||15|| taddarzitA zakra mayi svateyaM hitAbhidhAnAdanukampito’smi | svabhya{1 ##Mss.## svastyastu harSa tu ##for## svabhyastaharSa tu.}staharSaM tu mana: pradAnai- stadutpathe kena dhRtiM labheta ||16|| @027 na cAtra manyo{1 ##Mss.## pravRtti^ ##for## anuvRtti^.}ranuvRttimArge cittaM bhavAnarhati saMniyoktum | na hi svabhAvasya vipakSadurga- mAroDhumalpena balena zakyam ||17|| zakra uvAca-gRhapate | paryAptavibhavasya paripUrNakozakoSThAgArasya samyakpravRttavividha- vipulakarmAntasya virUDhAyaterloke vazIkRtaizvaryasyAyaM kramo nemAM dazAmabhiprapannasya | pazya | svabuddhivispandasamAhitena vA yazonukUlena kulocitena vA | samRddhimAkRSya zubhena karmaNA {2 ##Mss.## sapanna^ ##or## saMpanna^ ##for## sapatna^.}sapatnatejAMsyabhibhUya bhAnuvat ||18|| jane prasaGgena vitatya sadgatiM prabodhya harSaM sasuhRtsu bandhuSu | avAptasaMbhAnavidhirnRpAdapi zriyA pariSvakta ivAbhi{3 ##Mss.## ^kAmyayA ##for## ^kAmayA.}kAmayA ||19|| atha pradAne pravijRmbhitakrama: sukheSu vA naiti janasya vAcyatAm | ajAtapakSa: khamivArurukSayA vighAtabhAkkevalayA tu ditsayA ||20|| yato dhanaM saMyamanaibhRtAzrayA- dupArjyatAM tAvadalaM praditsayA | anAryatApyatra ca nAma kA bhave- nna yatpradadyA vibhaveSvabhAviSu ||21|| bodhisattva uvAca-alamatinirbandhenAtrabhavata: | AtmArtha: syAdyasya garIyAn parakAryA- ttenApi syAddeyamanAdRtya samRddhim | naiti prItiM tAM hi mahatyApi vibhUtyA dAnaistuSTiM lobhajayAdyAmupabhuGkte ||22|| @028 naiti svargaM kevalayA yacca samRddhyA dAnenaiva khyAtimavApnoti ca puNyAm | mAtsaryAdInnAbhibhavatyeva ca doSAM- stasyA hetordAnamata: ko na bhajet ||23|| trAtuM lokAn yastu jarAmRtyuparItA- napyAtmAnaM ditsati kAruNyavazena | yon AsvAdaM vetti sukhAnAM paradu:khai: kastasyArthastvadgatayA syAdapi lakSmyA ||24|| api ca devendra | saMpattiriva vittAnAmadhruvA sthitirAyuSa: | iti yAcanakaM labdhvA na samRddhiravekSyate ||25|| eko rathazca bhuvi {1 ##Mss.## yaM vidadhAti ##for## yadvida^.}yadvidadhAti vartma tenAparo vrajati dhRSTataraM tathAnya: | kalyANamAdyamimamityavadhUya mArgaM nAsatpathapraNayane ramate mano me ||26|| arthazca vistaramupaiSyati cetpunarme hartA manAMsi niyamena sa yAcakAnAm | evaMgate’pi ca yathAvibhavaM pradAsye mA caiva dAnaniyame pramadiSma zakra ||27|| ityukte zakro devendra: samabhiprasAditamanA: sAdhu sAdhvityenamabhisaMrAdhya sabahumAnasnigdha- mavekSamANa uvAca- yaza:sapatnairapi karmabhirjana: samRddhimanvicchati nIcadAruNai: | svasaukhyasaGgAdanavekSitAtyaya: pratAryamANazcapalena cetasA ||28|| acintayitvA tu dhanakSayaM tvayA svasaukhyahAniM mama ca pratAraNAm | parArthasaMpAdanadhIracetasA mahattvamudbhAvitamAtmasaMpada: ||29|| @029 aho bataudAryavizeSabhAsvata: pramRSTamAtsaryatamisratA hrada: | pradAnasaMkocavirUpatAM gataM dhane pranaSTe’pi na yattadAzayA ||30|| na cAtra citraM paradu:khadu:khina: kRpAvazAllokahitaiSiNastava | himAvadAta: zikharIva vAyunA na yatpradAnAdasi kampito mayA ||31|| yaza: samudbhAvayituM parIkSayA dhanaM tavedaM tu nigUDhavAnaham | maNirhi zobhAnugato’pyato’nyathA na saMspRzedratnayazomahArghatAm ||32|| yata: pradAnairabhivarSa yAcakAn hradAn mahAmegha ivAbhipUrayan | dhanakSayaM nApsyasi matparigrahA- didaM kSamethAzca viceSTitaM mama ||33|| ityenamabhisaMrAdhya zakrastaccAsya vibhavasAramupasaMhRtya kSamayitvA ca tatraivAntardadhe || tadevaM na vibhavakSayAvekSayA samRddhyAzayA vA pradAnavaidhuryamupayAnti satpuruSA iti || || ityaviSahyazreSThijAtakaM paJcamam || @030 6 zazajAtakam | tiryaggatAnAmapi satAM mahAtmanAM zaktyanurUpA dAnapravRttirdRSTA | kena nAma manuSya- bhUtena na dAtavyaM syAt ? tadyathAnuzrUyate- kasmiMzcidaraNyAyatanapradeze manojJavIruttRNatarugahananicite puSpaphalavati vaiDUryanIla- zucivAhinyA saritA vibhUSitaparyante mRduzAdvalAstaraNasukhasaMsparzadarzanIyadharaNItale tapasvi- janavicarite bodhisattva: zazo babhUva | sa sattvayogAdvapuSazca saMpadA balaprakarSAdvipulena caujasA | atarkita: kSudramRgairazaGkita- zcacAra tasmin mRgarAjalIlayA ||1|| svacarmAjinasaMvIta: svatanUruhavalkala: | munivattatra zuzubhe tuSTacittastRNAGkurai: ||2|| tasya maitrya{1 ##Mss.## maitryavadAnena ##for## ^dAtena.}vadAtena manovAkkAyakarmaNA | AsurjRmbhitadaurAtmyA: prAya: ziSyamukhA mRgA: ||3|| tasya guNAtizayasaMbhRtena snehagauraveNa vizeSavattaramavabaddhahRdayAstu ye{2 ##Mss.## ya: ##for## ye.} sahAyA babhUvu- rudra: zRgAlo vAnarazca, te parasparasaMbandhanibaddhasnehA iva bAndhavA anyonyapraNaya{3 ##Mss.## ^praNayamAnanA^ ##for## ^praNayasaMmAnanA^.}samAnanA- virUDhasauhArdA iva ca suhRda: saMmodamAnAstatra viharanti sma | tiryaksvabhAvavimukhAzca prANiSu dayAnuvRttyA laulyaprazamAdvismRtasteyapravRttyA dharmAvirodhinyA ca yazonuvRttyA paTu- vijJAnatvAdviniyamadhIrayA ca sajjaneSTayA devatAnAmapi vismayanIyA babhUvu: | sukhAnulome guNa{4 ##A P## guNabodhini ##for## ^bAdhini.}bAdhini krame guNAnukUle ca sukhoparodhini | naro’pi tAvadguNapakSasaMzrayA- dvirAjate kimvatha{5 ##A## kimvita:; ##B P## kimvata:.} tiryagAkRti: ||4|| abhUtsa teSAM tu zazAkRti: kRtI parAnukampApratipadgururguru: | svabhAvasaMpacca guNakramAnugA yazo yadeSAM suralokamapyagAt ||5|| @031 atha kadAcitsa mahAtmA sAyAhnasamaye dharmazravaNArthamabhigatai: sabahumAnamupAsyamAnastai: sahAyai: paripUrNaprAyamaNDalamAdityaviprakarSAdvyavadAyamAnazobhaM rUpyadarpaNamiva tsaruvirahita- mISatpArzvApavRttabimbaM zuklapakSacaturdazIcandramasamuditamabhisamIkSya sahAyAnuvAca- asAvApUrNazobhena maNDalena hasanniva | nivedayati sAdhUnAM candramA: poSadhotsavam ||6|| tadvyaktaM zva: paJcadazI | yato bhavadbhi: poSadhaniyamamabhisaMpAdayadbhirnyAyopalabdhenAhAra- vizeSeNa kAlopanatamatithijanaM pratipUjya prANasaMdhAraNamanuSTheyam | pazyantu bhavanta: | yatsaMprayogA virahAvasAnA: samucchrayA: pAtavirUpaniSThA: | vidyullatAbhaGguralolamAyu- stenaiva kAryo dRDhamapramAda: ||7|| dAnena zIlAbharaNena tasmA- tpuNyAni saMvardhayituM yatadhvam | vivartamAnasya hi janmadurge lokasya puNyAni parA pratiSThA ||8|| tArAgaNAnAmabhibhUya lakSmIM vibhAti yatkAntiguNena soma: | jyotIMSi cAkramya sahasrarazmi- ryaddIpyate puNyaguNocchraya: sa: ||9|| dRptasvabhAvA: sacivA nRpAzca puNyaprabhAvAtpRthivIzvarANAm | sadazvavRttyA hatasarvagarvA: prItA ivAjJAdhuramudvahanti ||10|| puNyairvihInAnanuyAtyalakSmI- rvispandamAnAnapi nItimArge | puNyAdhikai: sA hyavabhartsyamAnA paryetyamarSAdiva tadvipakSAn ||11|| du:khapratiSThAdayazonubaddhA- dapuNyamArgAduparamya tasmAt | zrImatsu saukhyodayasAdhaneSu puNyaprasaGgeSu matiM kurudhvam ||12|| @032 te tathetyasyAnuzA{1 ##K## anuzAsanAM ##against Mss.##}sanIM pratigRhyAbhivAdya pradakSiNIkRtya cainaM svAn svAnAlayA- nabhijagmu: | aciragateSu ca teSu sahAyeSu sa mahAtmA cintAmApede- atitherabhyupetasya saMmAnaM yena tena vA | vidhAtuM zaktirastyeSAmatra zocyo’hameva tu ||13|| asmaddantAgravicchinnA: paritiktAstRNAGkurA: | zakyA nAtithaye dAtuM sarvathA dhigazaktitAm ||14|| ityasAmarthyadInena ko nvartho jIvitena me | Ananda: zokatAM yAyAdyasyaivamatithirmama ||15|| tatkutredAnImidamatithiparicaryAvaiguNye ni:sAraM zarIrakamutsRjyamAnaM kasyacidupayogAya syAditi vimR{2 ##Mss.## vimRSan.}zan sa mahAtmA smRtiM pratilebhe-aye | svAdhInasulabhametanniravadyaM vidyate mamaiva khalu | atithijanapratipUjanasamartharUpaM zarIradhanam ||16|| tatkimahaM viSIdAmi ? samadhigatamidaM mayAtitheyaM hRdaya vimuJca yato viSAdadainyam | samupanatamanena satkariSyA- myahamatithipraNayaM zarIrakeNa ||17|| iti vinizcitya sa mahAsattva: paramamiva lAbhamadhigamya parama{3 ##Mss.## ^prIti^ ##for## ^prIta^.}prItamanAstatrAvatasthe | vitarkAtizaye{4 ##A## ^tizayastasya; ##P## ^tizaya: tasya ##for## ^tizaye tasya.} tasya {5 ##Mss.## hRdaya: ##for## hRdaye.}hRdaye pravi{6 ##Mss.## ^jRmbhita: ##for## jRmbhite.}jRmbhite | Avizcakre prasAdazca prabhAvazca divaukasAm ||18|| tata: praharSAdiva sAcalA calA mahI babhUvAnibhRtArNavAMzukA | vita{7 ##Mss.## vitastaru:.}stanu: khe suradundubhisvanA diza: prasAdAbharaNAzcakAzire ||19|| prasaktamandastanitA: prahAsina- staDitpinaddhAzca ghanA: samantata: | parasparAzleSavikIrNareNubhi: prasaktamenaM kusumairavAkiran ||20|| @033 samudvahan dhIragati: samIraNa: sugandhi nAnAdrumapuSpajaM raja: | mudA praviddhairavibhaktabhaktibhi- stamarcayAmAsa kRzAMzukairiva ||21|| tadupalabhya pramuditavismitamanobhirdevatAbhi: samantata: parikIrtyamAnaM tasya vitarkA- dbhutaM zakro devendra: samApUryamANavismayakautUhalena manasA tasya mahAsattvasya bhAvajijJAsayA dvitIye’hani gaganatalamadhyamabhilaGghamAne paTutarakiraNaprabhAve savitari prasphulitamarIcijAla- vasanAsu bhAsvarAtapavisarAvaguNThitAsvanAlokanakSamAsu dikSu saMkSipyamANacchAyeSvabhivRddha- cIrIvirAvonnAditeSu vanAntareSu vicchidyamAnapakSisaMpAteSu gharma{1 ##Mss.## gharmAklamA^ ##for## gharmaklmA^.}klamApItotsAheSvadhvageSu zakro devAnAmadhipatirbrAhmaNarUpo bhUtvA mArgapranaSTa iva kSuttarSazramaviSAdadInakaNTha: sasvaraM praruda- nnAtidUre teSAM vicukroza- ekaM sArthAtparibhraSTaM bhramantaM gahane vane | kSucchramaklAntadehaM mAM trAtumarhanti sAdhava: ||22|| mArgAmArgajJAnanizcetanaM mAM diksaMmohAtkvApi gacchantamekam | kAntAre’smin gharmatarSaklamArtaM mAbhai:zabdai: ko nu{2 ##A## ko’tra; ##P## ko’tra nu ##for## ko nu.} mAM hlAdayeta ||23|| atha te mahAsattvAstasya tena karuNenAkranditazabdena samAkampitahRdayA: sasaMbhramA drutataragatayastaM dezamabhijagmu: | mArgapranaSTAdhvagadInadarzanaM cainamabhisamIkSya samabhigamyopa- cArapura:saraM samAzvAsayanta Ucu:- kAntAre vipranaSTo’hamityalaM vibhrameNa te | svasya ziSyagaNasyeva samIpe vartase hi na: ||24|| tadadya tAvadasmAkaM paricaryAparigrahAt | vidhAyAnugrahaM saumya zvo gantAsi yathepsitam ||25|| athodrastasya {3 ##Mss.## tUSNI^.}tUSNIMbhAvAdanumatamupanimantraNamavetya harSasaMbhramatvaritagati: sapta rohita- matsyAn samupanIyAvocadenam- mInAribhirvismaraNojjhitA vA trAsotplutA vA sthalamabhyupetA: | khedaprasuptA iva sapta matsyA labdhA mayaitAnnivaseha bhuktvA ||26|| atha zRgAlo’pyenaM yathopalabdhamannajAtamupasaMhRtya praNAmapura:saraM sAdaramityuvAca- @034 ekA{1 ##Mss.## ekAM ca godhAM ##for## ekA ca godhA.} ca godhA dadhibhAjanaM ca kenApi saMtyaktamihAdhyagaccham | tanme hitAvekSitayopayujya vane’stu te'smin guNavAsa vAsa: ||27|| ityuktvA paramaprIta{2 ##Mss.## ^prIti^ ##for## ^prIta^.}manAstadasmai samupajahAra || atha vAnara: paripAkaguNAdupajAtamArdavAni mana: zilAcUrNaraJjitAnIvAtipiJjarANyati- raktabandhanamUlAni piNDIgatAnyAmraphalAnyAdAya sAJjalipragrahamenamuvAca- AmrANi pakvAnyudakaM manojJaM chAyA ca satsaMgamasaukhyazItA{3 ##Mss.## ^zItA: ##for## ^zItA.} | ityasti me brahmavidAM variSTha bhuktvaitadatraiva tavAstu vAsa: ||28|| atha zaza: samupasRtyainamupacArakriyAnantaraM sabahumAnamudIkSamANa: svena zarIreNopa- nimantrayAmAsa- na{4 ##Also cited in Avadanasataka (37) page 94.} santi mudgA na tilA na taNDulA vane vivRddhasya zazasya kecana | zarIrametattvanalAbhisaMskRtaM mamopayujyAdya tapovane vasa ||29|| yadasti yasyepsitasAdhanaM dhanaM sa tanniyuGkte’rthisamAgamotsave | na cAsti dehAdadhikaM ca me dhanaM pratIccha sarvasvamidaM yato mama ||30|| zakra uvAca- anyasyApi vadhaM tAvatkuryAdasmadvidha: katham | iti darzitasauhArde kathA kaiva bhavadvidhe ||31|| zaza uvAca-upapannarUpamidamAsannAnukroze brAhmaNe | tadihaiva tAvadbhavAnAstAmasmadanu- grahApekSayA yAvatkutazcidAtmAnugrahopAyamAsAdayAmIti || atha zakro devAnAmindrastasya bhAvamavetya taptatapanIyavarNaM sphuratpratanujvAlaM vikIrya- mANavisphuliGgaprakaraM nirdhUmamaGgArarAzimabhinirmame | atha zaza: samantato’nuvilokayaMsta- magniskandhaM dadarza | dRSTvA ca prItamanA: zakramuvAca-samadhigato’yaM mayAtmAnugrahopAya: | tadasmaccharIropayogAtsaphalAmanugrahAzAM me kartumarhasi | pazya mahAbrAhmaNa | deyaM ca ditsApravaNaM ca cittaM bhavadvidhenAtithinA ca yoga: | @035 {1 ##Mss.## nAvAstu^ ##for## nAvAptu^.}nAvAptumetaddhi sukhena zakyaM tatsyAdamoghaM bhavadAzrayAnme ||32|| ityanunIya sa mahAtmA saMmAnanAdarAdatithipriyatayA cainamabhivAdya tata: sa taM vahnimabhijvalantaM nidhiM dhanArthI sahaseva{2 ##Mss.## sahasaiva.} dRSTvA | pareNa harSeNa samAruroha toyaM hasatpadmamivaikahaMsa: ||33|| ta{3 ##Mss.## taM dRSTvA.}ddRSTvA paramavismayAvarjitamatirdevAnAmadhipati: svameva{4 ##Mss.## svayameva.}vapurAsthAya divyakusumavarSapura:- sarIbhirmana: zrutisukhAbhirvAgbhirabhipUjya taM mahAsattvaM kamalapalAzalakSmIsamRddhAbhyAM bhAsurAGgulI- bhUSaNAlaMkRtAbhyAM pANibhyAM svayameva cainaM parigRhya tridazebhya: saMdarzayAmAsa-pazyantvatrabhavanta- stridazAlayanivAsino devA: | samanumodantAM cedamativismayanIyaM karmAvadAnamasya mahAsattvasya | tyaktaM batAnena yathA zarIraM ni:zaGkamadyAtithivatsalena | nirmAlyamapyevamakampamAnA nAlaM parityaktumadhIrasattvA: ||34|| jAti: kveyaM tadvirodhi kva cedaM tyAgaudAryaM cetasa: pATavaM ca | vispaSTo’yaM puNyamandAdarANAM pratyAdezo devatAnAM nRNAM ca ||35|| aho bata guNAbhyAsavAsitAsya yathA mati: | aho sadvRttavAtsalyaM kriyaudAryeNa darzitam ||36|| atha zakrastatkarmAtizayavikhyApanArthaM lokahitAvekSI zazabimbalakSaNena vaijayantasya prAsAdavarasya sudharmAyAzca devasabhAyA: kUTAgArakarNike candramaNDalaM cAbhyalaMcakAra | saMpUrNe’dyApi tadidaM zazabimbaM nizAkare | chAyAmayamivAdarze rAjate divi rAjate ||37|| tata: prabhRti lokena kumudAkarahAsana: | kSaNadAtilakazcandra: zazAGka iti kIrtyate ||38|| te’pyudrazRgAlavAnarAstatazcyutvA devaloka upapannA: kalyANamitraM samAsAdya || tadevaM tiryaggatAnAmapi mahAsattvAnAM zaktyanurUpA dAnapravRttirdRSTA | kena nAma manuSyabhUtena na dAtavyaM syAt ? tathA tiryaggatA api guNavAtsalyAtsaMpUjyante sadbhiriti guNeSvAdara: kArya ityevamapyunneyam || || iti zazajAtakaM SaSTham || @036 7 agastyajAtakam | tapovanasthAnAmapyalaMkArastyAgazauryaM prAgeva gRhasthAnAmiti | tadyathAnuzrUyate- bodhisattvabhUta: kilAyaM bhagavAM^llokahitArthaM saMsArAdhvani vartamAna zcAritraguNavizuddhyabhi- lakSitaM kSititalatilakabhUtamanyatamaM mahadbrAhmaNakulaM gaganatalamiva zaradamalaparipUrNamaNDala- zcandramA: samu{1 ##A## samutpatanniva; ##B P## samupanneva ##for## samutpatanniva.}tpatannevAbhyalaMcakAra | sa yathAkramaM zrutismRtivihitAnavApya jAtakarmAdIn saMskArAnadhItya sAGgAn vedAn kRtsnaM ca kalpaM vyApya vidyAyazasA manuSyalokaM guNapriyai- rdAtRbhirabhyarthya pratigRhyamANavibhavatvAtparAM dhanasamRddhimabhijagAma | sa bandhumitrAzritadInavargAn saMmAnanIyAnatithIn gurUMzca | prahlAdayAmAsa tathA samRddhyA dezAn mahAmegha ivAbhivarSan ||1|| vidvattayA tasya yaza: prakAzaM tattyAgazauryAdadhikaM cakAze | nizAkara{2 ##Mss## ^syaiva ##for## ^syeva.}syeva zaradvizuddhaM samagrazobhAdhikakAnti bimbam ||2|| atha sa mahAtmA kukAryavyAsaGgadoSasaMbAdhaM pramAdAspadabhUtaM dhanArjanarakSaNaprasaGgavyAkula- mupazamavirodhi{3 ##Mss.## virodha^ ##for## ^virodhi^.}vyasanazarazatalakSyabhUtamaparyantakarmAntAnuSThAnaparigrahazramamatRptijanakaM kRzAsvAdaM gArhasthyamavetya taddoSaviviktasukhAM ca dharmapratipattyanukUlAMmokSadharmArambhAdhiSThAnabhUtAM pravrajyA- manupazyan mahatImapi tAM dhanasamRddhimapariklezAdhigatAM lokasaMnatimanoharAM tRNavadapAsya tApasapravrajyAvinayaniyamaparo babhUva | pravrajitamapi taM mahAsattvaM yaza:prakAzatvAtpUrvasaMstavAnusmara- NAtsaMbhAvitaguNatvAtprazamAbhilakSitatvAcca zreyorthI janastadguNagaNAvarjitamatistathaivAbhijagAma | sa taM gRhijanasaMsargaM pravivekasukhapramAthinaM vyAsaGgavikSepAntarAyakaramabahumanyamAna: pravivekAbhi- rAmatayA dakSiNasamudramadhyAvagADhamindranIlabhedAbhinIlavarNairanilabalAkalitairUrmimAlAvilAsai- rAcchruritaparyantaM sitasikatAstIrNabhUmibhAgaM puSpaphalapallavAlaMkRtaviTapairnAnAtarubhirupazobhitaM vimalasalilAzayapratIraM kArAdvIpamadhyAsanAdAzramapadazriyA saMyojayAmAsa | sutanustapasA tatra sa reje tapasAtanu: | navacandra iva vyomni kA{4 ##Mss.## kAntitvena ##for## kAnta^.}ntatvenAkRza: kRza: ||3|| @037 prazamanibhRtaceSTitendriyo vrataniyamaikaraso vane vasan | muniriti tanubuddhizaktibhi- rmRgavihagairapi so’nvagamyata ||4|| atha sa mahAtmA pradAnocitatvAttapovane’pi nivasan kAlopanatamatithijanaM yathA- saMnihitena mUlaphalena zucinA salilena hRdyAbhizca svAgatAzIrvAdapezalAbhistapasvijana- yogyAbhirvAgbhi: saMpUjayati sma | atithijanopayuktazeSeNa ca yAtrAmAtrArthamabhyavahRtena tena vanyenAhAreNa vartayAmAsa || tasya tapa:prakarSAtpravisRtena yazasA samAvarjitahRdaya: zakro devendra: sthairyajijJAsayA tasya mahAsattvasya tasminnaraNyAyatane tApasajanopabhogayogyaM mUlaphalamanupUrveNa sarvamantardhApayA- mAsa | bodhisattvo’pi dhyAnaprasRtamAnasatayA saMtoSaparicayAdanadhimUrcchitatvAdAhAre svazarIre cAnabhiSvaGgAnna tamantardhAnahetuM manasi cakAra | sa taruNAni taruparNAnyadhizrAya tairAhAra- prayojanamabhiniSpAdyAtRSyamANa AhAravizeSAnutsuka: svasthamatistathaiva vijahAra | na kvaciddurlabhA vRtti: saMtoSaniyatAtmanAm | kutra nAma na vidyante tRNaparNajalAzayA: ||5|| vismitataramanAstu zakro devendrastasya tenAvasthAnena sthirataraguNasaMbhAvanastatparIkSA- nimittaM tasminnaraNyavanapradeze nidAghakAlAnilavatsamagraM vIruttRNatarugaNaM parNasamRddhyA viyo- jayAmAsa | atha bodhisattva: pratyArdratarANi zIrNaparNAni samAhRtya tairudakasvinnairanutkaNThita- matirvartamAno dhyAnasukhaprINitamanAstatrAmRtatRpta iva vijahAra | avismaya: zrutavatAM samRddhAnAmamatsara: | saMtoSazca vanasthAnAM guNazobhAvidhi: para: ||6|| atha zakrastena tasyAdbhutarUpeNa saMtoSasthairyeNa samabhivRddhavismaya: sAmarSa iva tasya mahAsattvasya vratakAle hutAgnihotrasya parisamAptajapyasyAtithijanadidRkSayA vyavalokayato brAhmaNarUpamAsthAyAtithiriva nAma bhUtvA purastAtprAdurabhUt | sa prItamanA: samabhigamya cainaM bodhisattva: svAgatAdipriyavacanapura:sareNAhArakAlanivedanenopanimantrayAmAsa | {1 ##Mss.## tUSNI^ ##throughout.##}tUSNIMbhAvAttu tasyAbhimatamupanimantraNamavetya sa mahAtmA ditsApraharSavikasannayanAsyazobha: snigdhairmana:zrutisukhairabhinandya vAkyai: | kRcchropalabdhamapi tacchrapaNaM samastaM tasmai dadau svayamabhUcca mudeva tRpta: ||7|| @038 sa tathaiva pravizya dhyAnAgAraM tenaiva prItiprAmodyena tamahorAtramatinAmayAmAsa || atha zakrastasya dvitIye tRtIye caturthe paJcame’pi cAhani tathaiva vratakAle purata: prAdurabhUt | so’pi cainaM pramuditataramanAstathaiva pratipUjayAmAsa | dAnAbhilASa: sAdhUnAM kRpAbhyAsavivardhita: | naiti saMkocadInatvaM du:khai: prANAntikairapi ||8|| atha zakra: paramavismayAviSTahRdayastapa:prakarSAdasya prArthanAmAtrApekSaM tridazapatilakSmI- saMparkamavagamya samutpatitabhayAzaGka: {1 ##Mss.## svayameva.}svameva vapurdivyAdbhutazobhamabhiprapadya tapa:prayojanamenaM paryapRcchat- bandhUn priyAnazrumukhAn vihAya parigrahAn saukhyaparigrahAMzca | AzAGkuzaM nu vyavasRjya kutra tapa:pariklezamimaM zrito’si ||9|| sukhopapannAn paribhUya bhogA- JchokAkulaM bandhujanaM ca hitvA | na hetunAlpena hi yAnti dhIrA: sukhoparodhIni tapovanAni ||10|| vaktavyametanmayi manyase ce- tkautUhalaM no’rhasi tadvinetum | kiM nAma tadyasya guNapraveza- vazIkRtaivaM bhavato’pi buddhi: ||11|| bodhisattva uvAca-zrUyatAM mArSa yannimitto’yaM mama prayatna: | puna:punarjAtiratIva du:khaM jarAvipadvyAdhivirUpatA{2 ##Mss.## ^rUpatA ca.}zca | martavyamityAkulatA ca buddhe- rlokAnatastrAtumiti sthito’smi ||12|| atha zakro devendro nAyamasmadgatAM zriyamabhikAmayata iti samAzvAsitahRdaya: subhASi- tena tena cAbhiprasAditamatiryuktamityabhipUjya tadasya vacanaM varapradAnena bodhisattvamupa- nimantrayAmAsa- @039 atra te tApasajana pratirUpe subhASite | dadAmi kAzyapa varaM tadvRNISva yadicchasi ||13|| atha bodhisattvo bhavabhogasukheSvanAstha: prArthanAmeva du:khamavagacchan sAtmIbhUtasaMtoSa: zakramuvAca- dAtumicchasi cenmahyamanugrahakaraM varam | vRNe tasmAdahamimaM devAnAM pravaraM varam ||14|| dArAn manobhilaSitAMstanayAn prabhutva- marthAnabhIpsitavizAlatarAMzca labdhvA | yenAbhitaptamatireti na jAtu tRptiM lobhAnala: sa hRdayaM mama nAbhyupeyAt ||15|| atha zakrastayA tasya saMtoSapravaNamAnasatayA subhASitAbhivyaJjitayA bhUyasyA mAtrayA saMprasAditamati: punarbodhisattvaM sAdhu sAdhviti prazasya vareNopacchandayAmAsa- atrApi te munijana pratirUpe subhASite | pratiprAbhRtavatprItyA prayacchAmyaparaM varam ||16|| atha bodhisattva: klezaviyogasyaiva durlabhatAmasya pradarzayan varayAcJApadezena punarapyasmai dharmaM dezayAmAsa- dadAsi me yadi varaM sadguNAvAsa vAsava | vRNe tene{1 ##Mss.## tenedamaparaM.}mamaparaM devendrAnavaraM varam ||17|| arthAdapi bhraMzaM samApnuvanti varNaprasAdAdyazasa: sukhAcca | yenAbhibhUtA dviSateva sattvA: sa dveSavahnirmama dUrata: syAt ||18|| tacchruvA zakro devAnAmadhipatirvismayavazAtsAdhu sAdhvityenamabhiprazasya punaruvAca- sthAne pravrajitAn kIrtiranurakteva sevate | tadvaraM pratigRhNISva madatrApi subhASite ||19|| atha bodhisattva: klezaprAtikUlyAtkliSTasattvasaMparkavigarhAM vratisaMpratigrahApadezena kurvannityuvAca- zRNuyAmapi naiva jAtu bAlaM na ca vIkSeya na caina{2 ##Mss.## caivamAla^ ##for## cainamAla^.}mAlapeyam | na ca tena nivAsakhedadu:khaM samupeyAM varamityahaM vRNe tvAm ||20|| @040 zakra uvAca- anukampyo vizeSeNa satAmApadgato nanu | ApadAM mUlabhUtatvAdbAlyaM cAdhamamiSyate ||21|| karuNAzrayabhUtasya bAlasyAsya vizeSata: | kRpAlurapi san kasmAnna darzanamapIcchasi ||22|| bodhisattva uvAca-agatyA mArSa | pazyatvatrabhavAn | kathaMcidapi zakyeta yadi bAlazcikitsitum | taddhitodyoganiryatna: kathaM syAditi madvidha: ||23|| itthaM caiSa cikitsAprayogasyApAtramiti gRhyatAm | sunayavadanayaM nayatyayaM paramapi cAtra niyoktumicchati | anucitavinayArjavakramo hitamapi cAbhihita: prakupyati ||24|| iti paNDitamAnamohadagdhe hitavAdiSvapi roSarUkSabhAve | rabhase vinayAbhiyogamAndyA- dvada kastatra hitArpaNAbhyupAya: ||25|| ityagatyA surazreSTha karuNApravaNairapi | bAlasyAdravyabhUtasya na darzanamapISyate ||26|| tacchrutvA zakra: sAdhu sAdhvityenamabhinandya subhASitAbhiprasAditamati: punaruvAca- na subhASitaratnAnA{1 ##Mss.## anartha: ##for## argha:.}margha: kazcana vidyate | kusumAJjalivatprItyA dadAmyatrApi te varam ||27|| atha bodhisattva: sarvAvasthAsukhatAM sajjanasya pradarzayaJchakramuvAca- vIkSeya dhIraM zRNuyAM ca dhIraM syAnme nivAsa: saha tena zakra | saMbhASaNaM tena sahaiva bhUyA- detaM varaM devavara prayaccha ||28|| zakra uvAca-atipakSapAta iva khalu te dhIraM prati | taducyatAM tAvat | kiM nu dhIrastavAkArSIdvada kAzyapa kAraNam | adhIra iva yenAsi dhIradarzanalAlasa: ||29|| @041 atha bodhisattva: sajjanamAhAtmyamasya pradarzayannuvAca-zrUyatAM mArSa yena me dhIradarzana- mevAbhilaSate mati: | vrajati guNapathena ca svayaM nayati parAnapi tena vartmanA | vacanamapi na rUkSamakSamAM janayati tasya hitopasaMhitam ||30|| azaThavinayabhUSaNa: sadA hitamiti lambhayituM sa zakyate | iti mama guNapakSapAtinI namati matirguNapakSapAtini ||31|| athainaM zakra: sAdhUpapannarUpamidamiti cAbhinandya samabhivRddhaprasAda: punarvareNopani- mantrayAmAsa- kAmaM saMtoSasAtmatvAtsarvatra kRtameva te | madanugrahabuddhyA tu grahItuM varamarhasi ||32|| upakArAzayA bhaktyA zaktyA caiva samastayA | prayuktasyAtidu:kho hi praNayasyApratigraha: ||33|| atha tasya parAmupakartukAmatAmavekSya bodhisattvastatpriyahitakAmatayA pradAnAnutarSa- prAbalyamasmai prakAzayannuvAca- tvadIyamannaM kSayadoSavarjitaM manazca ditsApratipattipezalam | vizuddhazIlAbharaNAzca yAcakA mama syuretAM varasaMpadaM vRNe ||34|| zakra uvAca-subhASitaratnAkara: khalvatrabhavAn | api ca | yadabhiprArthitaM sarvaM tattathaiva bhaviSyati | dadAmi ca punastubhyaM varamasmin subhASite ||35|| bodhisattva uvAca- varaM mamAnugrahasaMpadAkaraM dadAsi cetsarvadivaukasAM vara | na mAbhyupeyA: punarityabhijvala- nnimaM varaM dainyanisUdanaM vRNe ||36|| @042 atha zakra: sAmarSavadenamativismayamAna uvAca-mA tAvadbho: | japavratejyAvidhinA tapa:zramai- rjano’yamanvicchati darzanaM mama | bhavAn punarnecchati kena hetunA varapraditsAbhigatasya me sata: ||37|| bodhisattva uvAca-alaM te manyupraNayena | samanuneSyAmyahamatrabhavantaM devarAja | na hyasA- vadAkSiNyAnuvRttirna cApyabahumAnaviceSTitamasamavadhAnakAmyatA vA bhavati bhavatAm | kiM tu- nirIkSya te rUpamamAnuSAdbhutaM prasannakAnti jvalitaM ca tejasA | bhavetpramAdastapasIti me bhayaM prasAdasaumyAdapi darzanAttava ||38|| atha zakra: praNamya prakSiNIkRtya cainaM tatraivAntardadhe | prabhAtAyAM ca rajanyAM bodhisattva: zakraprabhAvopahRtaM prabhUtaM divyamannapAnaM dadarza | zakropanimantraNAhUtAni cAnekAni pratyeka- buddhazatAni vyAyatAbaddhaparikarAMzca pariveSaNasajjAnanekAMzca devakumArAn | tenAnnapAnavidhinA sa munirmaharSIn saMtarpayan mudmudAratarAmavApa | vRttyA ca tApasajanocitayAbhireme dhyAnApramANaniyamena zamena{1 ##Mss.## samena ##for## zamena.} caiva ||39|| tadevaM tapovanasthAnAmapyalaMkArastyAgazauryaM prAgeva gRhasthAnAmiti tyAgazauryeNAlaM- kartavya evAtmA satpuruSeNeti | dAnapatisaMpraharSaNAyAmapyunneyaM lobhadveSamohabAlyavigarhAyAM kalyANamitrasaMparkaguNe saMtoSakathAyAM tathAgatamAhAtmye ca | evaM pUrvajanmasvapi subhASitaratnA- tizayAkara: sa bhagavAn prAgeva saMbuddha iti || || ityagastyajAtakaM saptamam || @043 8 maitrIbalajAtakam | na paradu:khAturA: svasukhamavekSante mahAkAruNikA: | tadyathAnuzrUyate- bodhisattva: kila svamAhAtmyakAruNyAbhiprapa{1 ##A## ^prasanno ##for## ^prapanno.}nno jagatparitrANAdhyAzaya: pradAnadamaniyama- sauratyAdibhirlokAnugrahAnukUlairguNAtizayairabhivardhamAna: sarvasattvamaitramanA maitrabalo nAma rAjA babhUva | du:khaM sukhaM vA yadabhUtprajAnAM tasyApi rAjJastadabhUttathaiva | ata: prajArakSaNadakSiNo’sau zastraM ca zAstraM ca parAmamarza ||1|| narendracUDAdhRtazAsanasya tasya tvalaMkAravadAsa zastram | vispaSTarUpaM dadRze ca zAstraM nayeSu lokasya hitodayeSu ||2|| vinigrahapragrahayo: pravRtti- rdharmoparodhaM na cakAra tasya | hitAzayatvAnnayanaipuNAcca parIkSakasyeva pitu: prajAsu ||3|| tasyaivaM dharmeNa prajA: pAlayata: satyatyAgopazamaprajJAdibhizca parahitapariNAmanAtsavi- zeSodAttakramairbodhisaMbhAravidhibhirabhivardhamAnasya kadAcitkasmiMzcidaparAdhe yakSANAmadhipatinA svaviSayAtpravrAjitA ojohArA: paJca yakSA: paravadhadakSAstadviSayamabhijagmu: | vyapagatasarvopa- dravatvAcca nityapravRttavividhotsavaM parayA saMpadA samupetarUpaM pramuditatuSTapuSTajanamabhisamIkSya tadviSayaM tannivAsinAM puruSANAmojAMsyapahartuM teSAmabhilASo babhUva | te pareNApi yatnena saMpravRttA: svakarmaNi | naiva tadviSayasthAnAM hartumoja: prasehire ||4|| tasya prabhAvAtizayAnnRpasya mameti yatraiva babhUva buddhi: | saivAsya rakSA paramAsa tasmA- dojAMsi hartuM na viSehire te ||5|| @044 yadA ca paramapi prayatnaM kurvanto naiva zaknuvanti sma kasyacidviSayanivAsino janasyaujo’pahartumatha teSAM parasparamavekSyaitadabhUt-kiM nu khalvidaM mArSA: | asmatprabhAvapratighAtayogyA vidyAtapa:siddhimayA vizeSA: | na santi caiSAmatha cA{1 ##Mss.## vAdya ##for## cAdya.}dya sarve vyarthAbhidhAnatvamupAgatA: sma: ||6|| atha te yakSA brAhmaNavarNamAtmAnamabhinirmAya samanucaranto dadRzu: pratyaraNyacaramanyatamaM gopAlakaM sazAdvale chAyAdrumamUle sopAnatkaM saMniSaNNaM sapallavairvanatarukusumairviracitAM mAlA- mudvahantaM dakSiNato vinyastadaNDaparazumekAkinaM rajjuvartanavyA{2 ##Mss.## ^vyAvRtaM ##for## ^vyApRtaM.}pRtaM prakSveDitavilAsena gAyanta- mAsInam | samupetya cainamUcu:-thathathadadakAkAkAkA | bho gavAM saMrakSAdhikRta | evaM vivikte nirjanasaMpAte’sminnaraNye vicarannevamekAkI kathaM na bibheSIti | sa tAnAlokyAbravIt-kuto vA bhetavyamiti | yakSA Ucu:-kiM tvayA na zrutapUrvA yakSarAkSasAnAM pizAcAnAM vA nisarga- raudrA prakRtiriti ? sahAyamadhye’pi hi vartamAno vidyAtapa:svastyayanairupeta: | yebhya: kathaMcitparimokSameti zauryAdavajJAtabhayo’pi loka: ||7|| tebhyo nRmeda: pizitAzanebhya: kathaM bhayaM te’sti na rAkSasebhya: | viviktagambhIrabhayAnakeSu sahAyahInasya vanAntareSu ||8|| ityukte sa gopAlaka: prahasyainAnuvAca- jana: svastyayanenAyaM mahatA paripAlyate | devendreNA{3 ##Mss.## devendrairapya^ ##for## devendeNApya^.}pyazakyo’yaM kiM puna: pizitAzanai: ||9|| tena geha ivAraNye rAtrAvapi yathA divA | janAnta iva caiko’pi nirbhayo vicarAmyaham ||10|| athainaM te yakSA: kutUhalaprAbalyAtsAdaramutsAhayanta ivocu:-tatkathaya kathaya tAvadbhadra kIdRzo’yaM yuSmAkaM svastyayanavizeSa iti | sa tAn prahasannuvAca-zrUyatAM yAdRzo’yamasmAka- matyadbhuta: svastyayanavizeSa: | @045 kanakagirizilAvizAlavakSA: zaradamalendumanojJavaktrazobha: | kanakaparighapInalambabAhu- rvRSabhanibhekSaNavikramo narendra: ||11|| IdRzo’smAkaM svastyayanavizeSa: | ityuktvA sAmarSavismayastAn yakSAnavekSamANa: punaruvAca-AzcaryaM batedam | evaM prakAzo nRpatiprabhAva: kathaM nu va: zrotrapathaM na yAta: | atyadbhutatvAdathavA zruto’pi bhavatsu vipratyayato na rUDha: ||12|| zaGke guNAnveSaNaviklavo vA dezI{1 ##Mss.## deze (?).} jano’sAvakutUhalo vA | vivarjito bhAgyaparikSayAdvA kIrtyA narendrasya yato’bhyupaita{2 ##Mss.## ^bhyupetA: ##for## ^bhyupaita.} ||13|| tadasti vo bhAgyazeSaM yattAdRzAddezakAntArAdihAgatA: stha | yakSA Ucu:-bhadramukha kathaya kiMkRto’yamasya rAjJa: prabhAvo yadasyAmAnuSA na prasahante viSayavAsinaM janaM hiMsitu- miti | gopAlaka uvAca-svamAhAtmyAdhigata: prabhAvo’yamasmAkaM mahArAjasya | pazyata mahAbrAhmaNA: | maitrI tasya balaM dhvajAgrazabalaM tvAcAramAtraM balaM nAsau vetti ruSaM na cAha paruSaM samyak ca gAM rakSati | dharmastasya nayo na nItinikRti: pUjArthamartha: satA- mityAzcaryamayo’pi durjanadhanaM garvaM ca nAlambate ||14|| evamAdiguNazatasamudito’yamasmAkaM svAmI | tenAsya na prasahante viSayanivAsinaM janaM hiMsitumupadravA: | api ca | kiyadahaM va: zakSyAmi vaktum ? nRpatiguNazravaNakautU- halaistu bhavadbhirnagarameva yuktaM praveSTuM syAt | tatra hi bhavanta: svadharmAnurAgAdvyavasthitAryamaryAdaM nityakSemasubhikSatvAtpramuditasamRddhamanuddhatodAttaveSamabhyAgatAtithijanavizeSavatsalaM nRpatiguNA- kSiptahRdayaM tatkIrtyAzrayA: stu{3 ##Mss.## stutimaGgala^ ##for## stutIrma^.}tIrmaGgalamiva svastyayanamiva ca praharSAdabhyasyantaM janaM dRSTvA rAjJo guNavistaramanumAsyante | satyAM ca guNabahumAnodbhAvanAyAM taddidRkSayA yUyamavazyaM tadguNa- pratyakSiNo bhaviSyatheti || @046 atha te yakSA: svaprabhAvapratighAtAttasmin rAjani sAmarSahRdayA bhAvaprayuktayApi yuktayA tayA tadguNakathayA naiva mArdavamupajagmu: | prAyeNa khalu mandAnAmamarSajvalitaM mana: | yasmin vastuni tatkIrtyA tadvizeSeNa dahyate ||15|| pradAnapriyatAM tu samabhivIkSya tasya rAjJaste yakSAstadapakAracikIrSava: samabhigamya rAjAnaM saMdarzanakAle bhojanamayAcanta | atha sa rAjA pramuditamanAstadadhikRtAn puruSAn samAdideza-kSipramabhirucitaM bhojanaM brAhmaNebhyo dIyatAmiti | atha te yakSA: samupahRtaM rAjArhamapi bhojanaM haritatRNamiva vyAghrA naiva pratyagRhNan-naivaMvidhaM{1 ##Mss.## naivaMvidhaM ca ##for## naivaM vidhaM.} bhojanaM vayamaznIma iti | tacchrutvA sa rAjA samabhigamyainAnabravIt-atha kIdRzaM bhojanaM yuSmAkamupazete ? yAvattAdRzamanviSyatAmiti | yakSA Ucu:- pratyagroSmANi mAMsAni narAnAM rudhirANi ca | ityann{2 ##Mss.## atyanna^ ##for## ityanna^.}pAnaM padmAkSa yakSANAmakSatavrata ||16|| ityuktvA daMSTrAkarAlavadanAni dIptapiGgalakekararaudranayanAni sphuTitacipiTavirUpaghoNAni jvaladanalakapilakezazmazrUNi sajalajaladharAndhakArANi vikRtabhISaNAni svAnyeva vapUMSi pratyapadyanta | samabhivIkSya cainAn sa rAjA-pizAcA: khalvime na mAnuSA:, tenAsmadIya- mannapAnaM nAbhilaSantIti nizcayamupajagAma || atha tasya narendrasya prakRtyA karuNAtmana: | bhUyasI karuNA teSu samabhUcchuddhacetasa: ||17|| karuNaikatAnahRdayazca tAn yakSAnanuzocanniyatamIdRzamarthaM cintayAmAsa- dayAvatastAvadidamannapAnaM sudurlabham | pratyahaM ca tadanveSyaM kiM nu du:khamata: param{3 ##Mss.## para:.} ||18|| nirdayasyApyazaktasya vighAtaikarasa: zrama: | zaktasyApyahitAbhyAsAtkiMsvitkaSTataraM tata: ||19|| evaMvidhAhAraparAyaNAnAM kAruNyazUnyAzivamAnasAnAm | pratyA{4 ##Mss.## pratyahaM ##but K## pratyAhaM ##for metre##.}hameSAM dahatAM svamarthaM du:khAni yAsyanti kadA nu nAzam ||20|| @047 tatkathamidAnImahameSAmIdRzAhArasaMpAdanAdekAhamapi tAvatparahiMsAprANavighAtaM kuryAm ? na hi smarAbhyarthitayAgatAnA- mAzAviparyAsahataprabhANi | himAnilamlApitapaGkajAnAM samAnadainyAni mukhAni kartum ||21|| bhavatu | dRSTam | svata: zarIrAtsthirapIvarANi dAsyAmi mAMsAni sazoNitAni | ato’nyathA ko hi mama krama: syA- dityAgateSvarthiSu yuktarUpa: ||22|| svayaMmRtAnAM hi niruSmakANi bhavanti mAMsAni vizoNitAni | priyANi caiSAM na hi tAni samya- gbubhukSayA pIDitavigrahANAm ||23|| jIvato’pi ca kuto’hamanyasmAnmAMsamAdAsye mAmabhigamya caite tathaiva kSuttarSaparikSAma- nayanavadanA niSphalAzApraNayatvAdadhikataravighAtAturamanasa: kathaM nAma pratiyAsyanti ? tadidamatra prAptakAlam | duSTavraNasyeva sadAturasya kaDe(le)varasyAsya rujAkarasya | karomi kAryAtizayopayogA- datyartharamyaM pratikArakhedam ||24|| iti vinizcitya sa mahAtmA praharSodgamasphItIkRtanayanavadanazobha: {1 ##Mss.## svayaM.}svaM zarIramupadarzayaMstAn yakSAnuvAca- amUni mAMsAni sazoNitAni dhRtAni lokasya hitArthameva | yadyAtitheyatvamupeyuradya mahodaya: so’bhyudayo mama syAt ||25|| atha te yakSA jAnanto’pi tasya rAjJastamadhyAzayamatyadbhutatvAdazraddadhAnA rAjAnamUcu:- arthinAtmagate du:khe yAcJAdainyena darzite | jJAtumarhati dAtaiva prAptakAlamata: param ||26|| @048 atha rAjA-anumatamidameSAmiti pramuditamanA: sirAmokSaNArtha vaidyA AjJApyantAmiti samAdideza | atha tasya rAjJo’mAtyA: svamAMsazoNitapradAnavyavasAyamavetya saMbhramAmarSavyAkula- hRdayA vyaktamIdRzaM kaMcidarthaM snehavazAdUcu:-nArhati deva: pradAnaharSAtizayAdanuraktAnAM prajAnAM hitAhitakramamanavekSitum | na caitadaviditaM devasya yathA- yadyatprajAnAmahitodayAya tattatpriyaM mAnada rAkSasAnAm | paroparodhArjitavRttituSTi- revaMsvabhAvAnagha jAtireSAm ||27|| sukheSvasaktazca bibharSi deva rAjyazramaM lokahitArthameva | svamAMsadAnavyavasAyamasmA- tsvanizcayonmArgamimaM vimuJca ||28|| asaMzayaM na prasahanta ete tvadvIryaguptaM naradeva lokam | anarthapANDityahatAstathA hi nayena vAJchantyanayaM prajAnAm ||29|| medovasAdyaistridazA makheSu prItiM hutAzAbhihutairvrajanti | satkArapUtaM bhavadIyamannaM saMpannameSAM kila naiva rucyam ||30|| kAmaM nAsmadvidhajanAdheyabuddhayo devapAdA: | svakAryAnurAgastvayamasmAnevamupacArapathA- dbhraMzayati | paJcAnAmamISAmarthe sakalaM jagadanarthIkartavyamiti ko’yaM dharmamArgo devasya ? api ca | kiMkRteyamasmAsvevaM niSpraNayatA, kena vAsmAkaM svAmyarthe viniyojyamAnAni vinigUDha- pUrvANi mAMsazoNitAni yadaparikSINeSvevAmISu svAni devo dAtumicchatIti | atha sa rAjA tAnamAtyAnuvAca- saMvidyamAnaM nAstIti brUyAdasmadvidha: katham | na dAsyAmItyasatyaM vA vispaSTamapi yAcita: ||31|| dharmavyavasthAsu pura:sara: san svayaM vrajeyaM yadi kApathena | asmadgatAcArapathAnugAnAM bhavedavasthA mama kA prajAnAm ||32|| @049 yata: prajA eva {1 ##Mss.## samIkSyamANa:.}samIkSamANa: sAraM zarIrAdahamuddhariSye | kazca prabhAvo jagadarthasAdhu- rmAtsaryahAryAlpahRdo mama syAt ||33|| yadapi cAsmatpremabahumAnAvarjitaM praNayavisrambhagarbhamabhidhIyate bhavadbhi:-kiMkRteya- masmAsvevaM niSpraNayatA yadaparikSINeSveva no mAMsazoNiteSu svAni devo dAtumicchatIti, atra vo’nuneSyAmi | na khalu me yuSmAsu pratihataviSaya: praNayamArgo visrambhavirahAtparizaGkA- gahanaduravagAho vA | kiM tu dhane tanutvaM kramazo gate vA bhAgyAnuvRttyA kSayamAgate vA | vijRmbhamANapraNaya: suhRtsu zobheta na sphItadhana: kRzeSu ||34|| vivardhiteSvarthijanArthameva saMvidyamAneSu ca me bRhatsu | gAtreSu mAMsopacayonnateSu yuSmAsvapi syAtpraNayo virUpa: ||35|| asaMstutAnAmapi na kSameya{2 ##Mss.## kSameyaM.} pIDAM kathaM kaiva kathA bhavatsu | svAnyeva mAMsAni yato’smi ditsu- rmAM caiva yAcanta ime na yuSmAn ||36|| tadalamasmadatisnehAddharmavighnani:sAdhvasatayA | anucita: khalvayamatrabhavatAmasmadarthiSu samudAcAra: | mImAMsitavyamapi ca tAvadetatsyAt- svArthamannAdi ditsantaM kathaM syAtpratiSedhayan | sAdhuvRttirasAdhurvA prAgevaivaMvidhaM vidhim ||37|| tadalamanenAtra vo nirbandhena | nyAyopaparIkSayA kriyatAmasmatsAcivyasadRzamunmArgA- varaNaM manasa: | anumodanAnuguNavacasa: khalvatrabhavanta: zobherannevamadhIranayanA: | kuta: ? naikopayogasya dhanasya tAva- nna pratyahaM yAcanakA bhavanti | evaMvidhastvarthijano’dhigantuM na devatArAdhanayApi zakya: ||38|| @050 evaMvidhe cArthijane’bhyupete dehe vinAzinyasukhAspade ca | vimarzamArgo’pyanudAttatA syA- nmAtsaryadainyaM tu parA tamisrA ||39|| tanna mA vArayitumarhantyatrabhavanta: | ityanunIya sa rAjA svAM parSadamAhUya vaidyAn paJca sirA: svazarIre mokSayitvA tAn yakSAnuvAca- dharmakarmaNi sAcivyaM prItiM ca paramAM mama | bhavanta: kartumarhanti deyasyAsya pratigrahAt ||40|| te tathetyuktvAJjalipuTaireva rAjJo raktacandanarasAbhitAmraM rudhiraM pAtumupacakramire | sa pIyamAnakSataja: kSitIza: kSapAcarairhemavapuzcakAze | saMdhyAnuraktairjalabhAranamrai: payodharairmerurivopagUDha: ||41|| prItiprakarSAddhRtisaMpadA ca vapurguNAdeva ca tasya rAjJa: | mamlau na gAtraM na mumUrccha ceta: saMcikSipe na kSatajaM kSaradvA ||42|| vinItatarSaklamAstu te yakSA: paryAptamaneneti rAjAnamUcu: | anekadu:khAyatane zarIre sadA kRtaghne’pi narAdhipasya | gate’rthisaMmAnanasAdhanatvaM harSAnukUlaM grahaNaM babhUva ||43|| atha sa rAjA harSaprabodhAdadhikataranayanavadanaprasAdo nIlotpaladalanIlavimalapatraM ratnaprabhodbhAsuraruciratsaruM nizitaM nistriMzamAdAya svamAMsAni cchitvA tebhya: prAyacchat | hriyamANAvakAzaM tu dAnaprItyA puna: puna: | na prasehe manastasya cchedadu:khaM vigAhitum ||44|| AkRSyamANaM zitazastrapAtai: prItyA punardUramapAsyamAnam | khedAlasatvAdiva tasya du:khaM mana:samutsarpaNamandamAsIt ||45|| @051 sa prItimAneva nizAcarAMstAn saMtarpayan svai: pizitaistathAsIt | krUrANi teSAmapi mAnasAni yenAsurAviSkRtamArdavAni ||46|| dharmapriyatvAtkaruNAvazAdvA tyajan parArthe priyamAtmadeham | dveSAgnidagdhAnyapi mAnasAni prasAdasauva{1 ##Mss.## ^sAvarNya^ ##for## ^sauvarNya^.}rNyanavAni kuryAt ||47|| atha te yakSAstaM rAjAnaM svamAMsotkartanaparaM tathaivAskhalitavadanaprasAdamavikampyamAnaM mAMsacchedavedanAbhirabhivIkSya paraM prasAdaM vismayaM copajagmu: | Azcaryamadbhutamaho bata kiMsvideta- tsatyaM na veti samudIrNavicAraharSA: | rAjayamarSamupamRdya mana:prasAdaM tatsaMstutipraNatibhi: prathayAMbabhUvu: ||48|| alamalaM deva | viramyatAM svazarIrapIDAprasaGgAt | saMtarpitA: {2 ##Mss.## sma ##for## sma:.}smastavAnayAdbhutayA yAcanakajanamanoharayA pratipattyeti sasaMbhramA: sapraNAmaM vinivArya rAjAnaM prasAdAzrupariSikta- vadanA: sabahumAnamudIkSamANA: punarUcu:- sthAne bhaktivazena gacchati janastvatkIrtivAcAlatAM sthAne zrI: paribhUya paGkajavanaM tvatsaMzrayazlAghinI | vyaktaM zakrasanAthatAmapi gatA tvadvIryaguptAmimAM dyau: pazyatyuditaspRhA vasumatIM no cedaho vaJcyate ||49|| kiM bahunA ? evaMvidhajanAbhyupapanna: sabhAgya: khalu manuSyaloka: | yuSmadAyAsAbhyanu- modanAttu vayamevAtra dagdhA: | bhavadvidhajanApazrayAcchakyamitthaMgatairapyAtmAnaM samuddhartumiti svaduSkarapratIghAtAzayA bhavantaM pRcchAma:- anAdRtya sukhaprAptAmanuraktAM nRpazriyam | kiM tadatyadbhutaM sthAnaM pathAnena yadIpsasi ||50|| sarvakSitipatitvaM nu dhanezatvamathendratAm | brahmabhUyaM vimokSaM vA tapasAnena vAJchasi ||51|| @052 asya hi vyavasAyasya na dUrataramIpsitam | zrotavyaM caitadasmAbhirvaktumarhasi no bhavAn ||52|| rAjovAca-zrUyatAM yadartho’yaM mamAbhyudyama: | prayatnalabhyA yadayatnanAzinI na tRptisaukhyAya kuta: prazAntaye | bhavAzrayA saMpadato na kAmaye surendralakSmImapi kim{1 ##Mss.## kimvate^ ##for## kimvathe^}vathetarAm ||53|| na cAtmadu:khakSayamAtrakeNa me prayAti saMtoSapathena mAnasam | amUnanAthAnabhivIkSya dehina: prasaktatIvravyasanazramAturAn ||54|| anena puNyena tu sarvadarzitA- mavApya nirjitya ca doSavidviSa: | jarArujAmRtyumahormisaMkulA- tsamuddhareyaM bhavasAgarAjjagat ||55|| atha te yakSA: prasAdasaMharSitatanuruhA: praNamya rAjAnamUcu:-upapannarUpamevaMvidhasya vyavasAyAtizayasyedaM karma | tanna dUre bhavadvidhAnAmabhiprAyasaMpada iti nizcitamanaso vijJApayAma:- kAmaM lokahitAyaiva tava sarvo’yamudyama: | svahitAtyA{2 ##A B## ^tyAdarastveSa ##for## ^tyAdaraM tveSAM.}daraM tveSAM smartumarhasi nastadA ||56|| ajJAnAcca yadasmAbhirevamAyAsito bhavAn | svamapyarthamapazyadbhirmRSyatAmeva tacca na: ||57|| AjJAmapi ca tAvannastvamanugrahapaddhatim | sacivAnAmiva sveSAM visrabdhaM dAtumarhasi ||58|| atha sa rAjA prasAdamRdUkRtahRdayAn matvainAnuvAca-upakAra: khalvayaM nAyAso mametyalamatra vo’kSamAzaGkayA | api ca | evaMvidhe dharmapathe sahAyAn kiM vismariSyAmyadhigamya bodhim | @053 yuSmAkameva prathamaM kariSye vimokSadharmAmRtasaMvibhAgam ||59|| asmatpriyaM cAbhisamIkSamANai- rhiMsA bhavadbhirviSavadvivarjyA | lobha: paradravyaparigraheSu vAggarhitA madyamayazca pApmA ||60|| atha te yakSAstathetyasmai pratizrutya praNamya pradakSiNIkRtya cainaM tatraivAntardadhire | svamAMsa- zoNitapradAnanizcayasamakAlameva tu tasya mahAsattvasya vikampamAnA bahudhA vasuMdharA vighUrNayAmAsa suvarNaparvatam | prasasvanurdundubhayazca tadgatA drumAzca puSpaM sasRjurvikampanAt ||61|| tadabhravadvayomani mAruteritaM {1 ##Mss.## patatraseneva.}patatriseneva vitAnavatkvacit | visRtya mAlA grathiteva kutraci- tsamaM samantAnnRpatervyakIryata ||62|| nivArayiSyanniva medinIpatiM samuddhatAvegatayA mahArNava: | jalai: prakRtyabhyadhikakramasvanai: prayANasaujaskavapurvyarocata ||63|| kimetadityAgatasaMbhramastata: surAdhipastatra vicintya kAraNam | nRpAtyayAzaGkitatUrNamAyayau nRpAlayaM zokabhayAkulAkulam ||64|| tathAgatasyApi tu tasya bhUpate- rmukhaprasAdAtsavizeSavismaya: | upetya tatkarma manojJayA girA prasAdasaMharSavazena tuSTuve ||65|| @054 aho prakarSo bata sajjanasthite- raho guNAbhyAsanidherudAratA | aho parAnugrahapezalA mati- stvadarpaNAnnAthavatI bata kSiti: ||66|| ityabhipraza{1 ##Mss.## ityabhiprazaMsyainaM.}syainaM zakro devendra: sadya:kSatarohaNasamarthairdivyairmAnuSyakairoSadhivizeSairnirvedanaM yathApaurANaM zarIraM kRtvA dAkSiNyavinayopacAramadhuraM pratipUjitastena rAjJA svamAvAsaM pratijagA{2 ##Mss.## ^jagAmeti.}ma || tadevaM paradu:khAturA nAtmasukhamavekSante mahAkAruNikA iti ko nAma dhanamAtrake- ‘pyapekSAM notsraSTumarhatIti dAyakajanasamuttejanAyAM vAcyam | karuNAvarNe’pi tathAgatamAhAtmye satkRtya dharmazravaNe ca | yaccoktaM bhagavatA-bahukarA: khalvete paJcakA bhikSava iti syAdetatsaMdhAya | tena hi samayena te paJca yakSA babhUvu: | teSAM bhagavatA yathApratijJAtameva prathamaM dharmAmRtasaMvibhAga: kRta iti || || iti maitrIbalajAtakamaSTamam || @055 9 vizvaMtarajAtakam | na bodhisattvacaritaM sukhamanumoditumapyalpasattvai: prAgevAcaritum | tadyathAnuzrUyate- sAtmIbhUtendriyajaya: parAkramanayavinayasaMpadA samadhigatavijayazrIrvRddhopAsananiyamA- ttrayyAnvIkSikyorupalabdhArthatattva: svadharmakarmAnuraktAbhiranudvignasukhocitAbhiranuraktAbhi: prakRtibhi: prakAzyamAnadaNDanItizobha: samyakpravRttavArtAvidhi: saMjayo nAma zibInAM rAjA babhUva | guNodayairyasya nibaddhabhAvA kulAGganevAsa narAdhipazrI: | atarkaNIyAnyamahIpatInAM siMhAbhigupteva guhA mRgANAm ||1|| tapassu vidyAsu kalAsu caiva kRtazramA yasya sadAbhyupetA: | vizeSayuktaM bahumAnamIyu: pUjAbhirAviSkriyamANasArA: ||2|| tasya rAjJa: pratipattyanantaraM prathitaguNagaNanirantaro vizvaMtaro nAma putro yuvarAjo babhUva | [ayameva bhagavAJchAkyamunistena samayena |] yuvApi vRddhopazamAbhirAma- stejasvyapi kSAntisukhasvabhAva: | vidvAnapi jJAnamadAnabhijJa: zriyA samRddho’pyavalepazUnya: ||3|| dRSTapra{1 ##K## ^prayANAsu ##for## ^prayAmAsu.}yAmAsu ca dikSu tasya vyApte ca lokatritaye yazobhi: | babhUva naivAnyayazolavAnAM prasartumutsAha ivAvakAza: ||4|| amRSyamANa: sa jagadgatAnAM du:khodayAnAM prasR{2 ##Mss.## prabhutAvalepam.}tAvalepam | dAneSuvarSI karuNorucApa- stairyuddhasaMrambhamivAjagAma ||5|| sa pratyahamabhigatamarthijanamabhilaSitAdhikairakliSTairarthavisargai: priyavacanopacAramanoharai- ratIva prahlAdayAmAsa | parvadivaseSu ca poSadhaniyamaprazamavibhUSaNa: zira:snAta: zuklakSaumavAsA @056 himagirizikharasaMnikAzaM madalekhAbhyalaMkRtamukhaM lakSaNavinayajava{1 ##B## ^vyaga^ ##for## vega ?.}sattvasaMpannaM gandhahastinaM samAjJAtamaupavAhyaM dviradavaramabhiruhya samantato nagarasyAbhiniviSTAnyarthijananipAnabhUtAni svAni sattrAgArANi pratyavekSate sma | tathA ca prItivizeSamabhijagAma | na hi tAM kurute prItiM vibhUtirbhavanAzritA | saMkramyamANArthijane saiva dAnapriyasya yAm ||6|| atha kadAcittasyaivaMvidhaM dAnaprasaGgaM pramuditahRdayairarthibhi: samantato vikIryamANa- mupalabhyAnyatamo bhUmyanantarastasya rAjA zakyamayamabhisaMdhAtuM dAnAnurAgavazagatvAditi pratarkya dviradavarApaharaNArthaM brAhmaNAMstatra praNidadhe | atha te brAhmaNA vizvaMtarasya svAni sattrAgArANi pratyavekSamANasya pramodAdadhikataranayanavadanazobhasya jayAzIrvAdamukharA: samucchritAbhiprasArita- dakSiNAgrapANaya: purastAtsamatiSThanta | sa {2 ##A B## tAn; ##P## tAM ##for## tato.}tato vinigRhya dviradavaramupacArapura:saramabhigamana- prayojanamenAn paryapRcchat-AjJApyatAM kenArtha iti | brAhmaNA Ucu:- amuSya tava nAgasya gatilIlAvilambina: | guNairarthitvamAyAtA dAnazauryAcca te vayam ||7|| kailAsazikharAbhasya pradAnAdasya dantina: | kuruSva tAvallokAnAM vismayaikarasaM mana: ||8|| ityukte bodhisattva: prItyA samApUrNahRdayazcintAmApede-cirasya khalUdArapraNayasumukhamarthi- janaM pazyAmi | ka: punarartha evaMvidhena dviradapatinaiSAM brAhmaNAnAm ? vyaktamayaM lobherSyA- dveSaparyAkulamanasa: kasyApi rAjJa: kArpaNyaprayoga: | AzAvighAtadInatvaM tanmA bhUttasya bhUpate: | anAdRtya yazodharmau yo’smaddhita ivodyata: ||9|| iti vinizcitya sa mahAtmA tvaritamavatIrya dviradavarAt pratigRhyatAmiti samudyatakAJcana- bhRGgArasteSAM purastAdavatasthe | tata: sa vidvAnapi rAjazAstra- marthAnuvRttyA gatadharmamArgam | dharmAnurAgeNa dadau gajendraM nItivyalIkena na saMcakampe ||10|| taM hemajAlarucirAbharaNaM gajendraM vidyutpinaddhamiva zAradamabhrarAzim | dattvA parAM mudamavApa narendrasUnu: saMcukSubhe ca nagaraM nayapakSapAtAt ||11|| @057 atha dviradapatipradAnazravaNAtsamudIrNakrodhasaMrambhA: zibayo brAhmaNavRddhA mantriNo yodhA: pauramukhyAzca kolAhalamupajanayanta: saMjayaM rAjAnamabhigamya sasaMbhramAmarSasaMrambhAtparizithilopa- cArayantraNamUcu:-kimiyaM deva rAjyazrIrvilupyamAnaivamupekSyate ? nArhati deva: svarAjyopaplava- mevamabhivardhamAnamupekSitum | kimetaditi ca sAvegamuktA rAjJA punareva{1 ##A## enam ##for## evam.}mUcu:-kasmAddevo na jAnIte ? niSevya mattabhramaropagItaM yasyAnanaM dAnasugandhi vAyu: | madAvalepaM paravAraNAnA- mAyAsadu:khena vinA pramArSTi ||12|| yattejasAkrAntabalaprabhAvA: saMsuptadarpA iva vidviSaste | vizvaMtareNaiSa gaja: sa datto rUpI jayaste hriyate’nyadezam ||13|| gAva: suvarNaM vasanAni bhojya- miti dvijebhyo nRpa deyarUpam | yasmiJjayazrIrniyatA dvipendre deya: sa nAmetyatidAnazauryam ||14|| nayotpathenainamiti vrajantaM kathaM samanveSyati rAjalakSmI: | nopekSaNaM deva tavAtra yuktaM purAyamAnandayati dviSaste ||15|| tacchrutvA sa rAjA putrapriyatvAtkiMcittAneva pratyaprItamanA: kAryAnurodhAtsAvegavadeva- mityuktvA samanuneSyaJchibInuvAca-jAne dAnaprasaGgavyasanitAM nItikramAnapekSAM vizvaMtarasya | na caiSa kramo rAjyadhuri saMniyuktasya | dattaM tvanena svaM hastinaM vAntakalpaM ka: pratyAhariSyati ? api tu tathAhameva{2 ##Mss.## ^hamenaM ##for## ^hameva.}kariSye yathA dAne mAtrAM jJAsyati vizvaMtara: | tadalamatra va: saMrambheNeti | zibaya Ucu:-na khalu mahArAja paribhASAmAtrasAdhyo’sminnarthe vizvaMtara iti | saMjaya uvAca- atha kimanyadatra mayA zakyaM kartum ? doSapravRttervimukhasya yasya guNaprasaGgA vyasanIkriyante | bandho vadho vAtmasutasya tasya kiM niS{3 ##Mss.## niSkriya:.}kraya: syAddviradasya tasya ||16|| @058 tadalamatra va: saMrambheNa | nivArayiSyAmyahamato vizvaMtaramiti | atha zibaya: samu- dIrNamanyavo rAjAnamUcu:- ko vA vadhaM bandhanatADanaM vA sutasya te rocayate narendra | dharmAtmakastveSa na rAjyabhAra- kSobhasya soDhA karuNAmRdutvAt ||17|| siMhAsanaM tejasi labdhazabdA- strivargasevAnipuNA bhajante | dharmAnurAgAnnayani{1 ##K## ^nirapekSa^.}rvyapekSa- stapovanAdhyAsanayogya eSa: ||18|| phalanti kAmaM vasudhAdhipAnAM durnItidoSAstadupAzriteSu | sahyAsta eSAM tu tathApi dRSTA mUloparodhAnna tu pArthivAnAm ||19|| kimatra vA bahvabhidhAya nizcaya- stvayaM zibInAM tvadabhUtyamarSiNAm | prayAtu vaGkaM tapaso’bhivRddhaye nRpAtmaja: siddhaniSevitaM girim ||20|| atha sa rAjA snehapraNayavisrambhavazAdanayApAyadarzinA hitodyatena tena janena pari- niSThuramityabhidhIyamAna: prakRtikopAdvrIDAvanatavadana: putraviyogacintAparigatahRdaya: sAyAsa- mabhinizvasya zibInuvAca-yadyeSa bhavatAM nirbandhastadekamapyahorAtramasya mRSyatAm | prabhAtAyAM rajanyAmabhipretaM vo’nuSThAtA vizvaMtara iti | evamastviti ca pratigRhItAnunaya: zibibhi: sa rAjA kSattAramuvAca-gacchemaM vRttAntaM vizvaMtarAya nivedayeti | sa tatheti pratizrutya zokAzru- pariSiktavadano vizvaMtaraM svabhavanagatamupetya zokadu:khAvegAtsasvaraM rudan pAdayorasya nyapatat | api kuzalaM rAjakulasyeti ca sasaMbhramaM vizvaMtareNAnuyukta: samavasIdannavizada- padAkSaramenamuvAca-kuzalaM rAjaku{2 ##Mss.## rAjakulAyeti.}lasyeti | atha kasmAdevamadhIro’sIti ca punaranuyukto vizvaMtareNa kSattA bASpavegoparudhyamAnagadgadakaNTha: zvAsaviskhalitalulitAkSaraM zanairityuvAca- sAntvagarbhAmanAdRtya nRpAjJAmapyadakSiNA: | rASTrAtpravrAjayanti tvAM kupitA: zibayo nRpa ||21|| vizvaMtara uvAca-mAM zibaya: pravrAjayanti kupitA iti ka: saMbandha: ? @059 rame{1 ##K## reme.} na vinayonmArge dveSmi cAhaM pramAditAm | kutra me zibaya: kruddhA yanna pazyAmi duSkRtam ||22|| kSattovAca-atyudAratAyAm | alobhazubhrA tvayi tuSTirAsI- llobhAkulA yAcakamAnaseSu | datte tvayA mAnada vAraNendre dhairyANi kopastvaharacchibInAm ||23|| ityatItA: svamaryAdAM rabhasA: zibayastvayi | yena pravrAjitA yAnti pathA tena kila vraja ||24|| atha bodhisattva: kRpAbhyAsarUDhAM yAcanakajanavatsalatAM dhairyAtizayasaMpadaM ca svAmudbhAvayannuvAca-capalasvabhAvA: khalu zibayo’nabhijJA iva cAsmatsvabhAvasya | dravyeSu bAhyeSu ka eva vAdo dadyAmahaM sve nayane ziro vA | imaM hi lokArthamahaM bibharmi samucchrayaM kimva{2 ##Mss.## kimvata: ##for## kimvatha.}tha vastravAhyam ||25|| yasya svagAtrairapi yAcakAnAM vacAMsi saMpUja{3 ##Mss.## saMpUjituM.}yituM manISA | bhayAnna dadyAtsa iti pratarka: prakAzanA bAlizacApalasya ||26|| kAmaM mAM zibaya: sarve ghnantu pravrAjayantu vA | na tvevAhaM na dAsyAmi gacchAmyeSa tapovanam ||27|| atha bodhisattvo vipriyazravaNaviklavamukhIM patnImuvAca-zruto’trabhavatyA zibInAM nizcaya: ? madryuvAca-zruto’yaM deva | vizvaMtara uvAca- tadyadasti dhanaM kiMcidasmatto’dhigataM tvayA | nidhehi tadanindyAkSi yacca te paitRkaM dhanam ||28|| madryuvAca-kutraitaddeva nidadhAmIti ? vizvaMtara uvAca- zIlavadbhya: sadA dadyA dAnaM satkArazIbharam | tathA hi nihitaM dravyamahAryamanugAmi ca ||29|| @060 priyaM zvazurayo: kuyA: putrayo: paripAlanam | dharmamevApramAdaM ca zokaM madvirahAttu mA ||30|| tacchrutvA madrI saMtaptahRdayApi bharturadhRtiparihArArthamanAdRtya zokadainyamityuvAca- naiSa dharmo mahArAja yadyAyA vanamekaka: | tenAhamapi yAsyA{1 ##Mss.## yAsyati ##for## yAsyAmi.}mi yena kSatriya yAsyasi ||31|| tvadaGgaparivartinyA mRtyurutsava eva me | mRtyordu:khataraM tatsyAjjIveyaM yattvayA vinA ||32|| naiva ca khalu me deva vanavAso du:kha iti pratibhAti | tathA hi | nirdurjanAnyanupabhuktasarittarUNi nAnAvihaMgavirutAni mRgAkulAni | vaiDUryakuTTimamanoharazAdvalAni krIDAvanAdhikasukhAni tapovanAni ||33|| api ca deva | alaMkRtAvimau pazyan kumArau mAlabhAriNau | krIDantau vanagulmeSu na rAjyasya smariSyasi ||34|| RtuprayatnaracitA vanazobhA navA navA: | vane tvAM ramayiSyanti saritkuJjAzca sodakA: ||35|| citraM virutavAditraM pakSiNAM ratikAGkSiNAm | madAcAryopadiSTAni nRttAni ca zikhaNDinAm ||36|| mAdhuryAnavagItaM ca gItaM madhupayoSitAm | vaneSu kRtasaMgItaM harSayiSyati te mana: ||37|| AstIryamANAni ca zarvarISu jyotsnAdukUlena zilAtalAni | saMvAhamAno vanamArutazca labdhAdhivAsa: kusumadrumebhya: ||38|| calopalapraskhalitodakAnAM kalA virAvAzca saridvadhUnAm | vibhUSaNAnAmiva saMninAdA: pramodayiSyanti vane manaste ||39|| @061 ityanunIyamAna: sa dayitayA vanaprayANaparyutsukamatirarthijanApekSayA mahApradAnaM dAtumupacakrame || athemAM vizvaMtarapravrAjanapravRttimupalabhya rAjakule tumula Akrandazabda: prAdurabhUt | zokadu:khAvegAnmUrcchAparIta ivArthijano mattonmatta iva ca tattadbhahuvidhaM vilalApa | chAyAtaro: svAduphalapradasya cchedArthamAgUrNaparazvadhAnAm | dhAtrI na lajjAM yadupaiti bhUmi- rvyaktaM tadasyA hatacetanatvam ||40|| zItAmalasvAdujalaM nipAnaM bibhitsatAmasti na cenniSeddhA | vyarthAbhidhAnA bata lokapAlA viproSitA vA zrutimAtrakaM vA ||41|| adharmo bata jAgarti dharma: supto’thavA mRta: | yatra vizvaMtaro rAjA svasmAdrAjyAnnirasyate ||42|| ko’narthapaTusAmarthyo yAcJAnUrjitavRttiSu | asmAsvanaparAdheSu vadhAbhyudyamaniSThura: ||43|| atha bodhisattvo naikazatasahasrasaMkhyaM maNikanakarajataparipUrNakozaM vividhadhanadhAnya- nicayavanti kozakoSThAgArANi dAsIdAsayAnavAhanavasanaparicchadAdi ca sarvamarthibhyo yathArha- matisRjya zokadu:khAbhibhUtadhairyayormAtApitrozcaraNAvabhipraNamya saputradAra: syandanavaramabhiruhya puNyAhaghoSeNaiva mahato janakAyasyAkranditazabdena puravarAnniragacchat | anurAgavazagamanu- yAyinaM ca janaM zokAzrupariklinnavadanaM prayatnAdvinivartya svayameva rathapragrahAn pratigRhya yena vaGka: parvatastena prAyAt | vyatItya cAviklavamatirudyAnavanaruciramAlinaM puravaropacAramanupUrveNa praviralacchAyadrumaM vicchidyamAnajanasaMpAtaM pravicaritamRgagaNasaMbAdhadigAlokaM cIrIvirAvo- nnAditamaraNyaM pratyapadyata || athainaM yadRcchayAbhigatA brAhmaNA rathavAhAMsturagAnayAcanta | sa vartamAno’dhvani naikayojane sahAyahIno’pi kalatravAnapi | pradAnaharSAdanapekSitAyati- rdadau dvijebhyazcaturasturaMgamAn ||44|| atha bodhisattvasya svayameva rathadhuryatAmupagantukAmasya gADhataraM parikaramabhisaMyacchamAnasya rohitamRgarUpiNazcatvAro yakSakumArA: suvinItA iva sadazvA: svayameva rathayugaM skandhapradezai: pratyapadyata | tAMstu dRSTvA harSavismayavizAlatarAkSIM madrIM bodhisattva uvAca- @062 tapo{1 ##Mss.## tapovanA^ ##for## tapodhanA^.}dhanAdhyAsanasatkRtAnAM pazya prabhAvAtizayaM vanAnAm | yatraivamabhyAgatavatsalatvaM saMrUDhamUlaM mRgapuMgaveSu ||45|| madryuvAca- tavaivAhamimaM manye prabhAvamatimAnuSam | rUDho'pi hi guNAbhyAsa: sarvatra na sama: satAm ||46|| toyeSu tArApratibimbazobhA vizeSyate yatkumudaprahAsai: | kautUhalAbhiprasRtA ivendo- rhetutvamatrAgrakarA: prayAnti ||47|| iti tayo{2 ##A B## tayosteSAmAnu^ ##for## tayoranyonyAnu^.}ranyonyAnukUlyAtparasparaM priyaM vada{3 ##A B## vadatAm ##for## vadato:.}toradhvAnaM gaccha{4 ##A## gacchata: atha; ##B## gacchatastAM; ##P## gacchatastAm | atha.}torathAparo brAhmaNa: samabhigamya bodhisattvaM rathavaramayAcata- tata: svasukhani:saGgo yAcakapriyabAndhava: | pUrayAmAsa viprasya sa rathena manoratham ||48|| atha bodhisattva: prItamanA rathAdavatArya svajanAnniryAtya rathavaraM brAhmaNAya jAlinaM kumAramaGkenAdAya padbhyAmevAdhvAnaM pratyapadyata | avimanaskaiva ca madrI kRSNAjinAM kumArI- maGkenAdAya pRSThato'nvagacchadenam || nimantrayAmAsuriva drumAstaM hRdyai: phalairAnamitAgrazAkhA: | puNyAnubhAvAdabhivIkSamANA: ziSyA vinItA iva ca praNemu: ||49|| haMsAMsavikSobhitapaGkajAni kiJjalkareNusphuTapiJjarANi | prAdurbabhUvuzca sarAMsi tasya tatraiva yatrAbhicakAGkSa vAri ||50|| vitAnazobhAM dadhire payodA: sukha: sugandhi: pravavau nabhasvAn | parizramaklezamamRSyamANA yakSAzca saMcikSipurasya mArgam ||51|| @063 iti bodhisattva udyAnagata iva pAdacAravinodanasukhamanubhavan mArgaparikhedarasamanA- svAdya saputradAra: prA{1 ##Mss.## prApta ##for## prAnta.}nta eva tu vaGkaparvatamapazyat | tatra ca puSpaphalapallavAlaMkRta- snigdhavividharucirataruvaranicitaM madamuditavihaMgabahuvidharutavinadaM pravRttanRttabarhigaNopazobhitaM pravicaritanaikamRgakulaM kRtaparikaramiva vimalanIlasalilayA saritA kusumarajoruNasukhapavanaM tapovanaM vanacarakAdezitamArga: pravizya vizvakarmaNA zakrasaMdezAtsvayamabhinirmitAM manojJadarzanAM sarvartusukhAM tatra praviviktAM parNazAlAmadhyAvasat | tasmin vane dayitayA paricaryamANa: zRNvannayatnamadhurAMzca sutapralApAn | udyAnasaMstha iva vismRtarAjyacinta: saMvatsarArdhamadhikaM sa tapazcacAra ||52|| atha kadAcinmUlaphalArthaM gatAyAM rAjaputryAM putrayo: paripAlananimittamAzrama- padamazUnyaM kurvANe rAjaputre mArgareNuparuSIkRtacaraNaprajaGgha: parizramakSAmanayanavadano daNDakASThAvabaddhaskandhAvasaktakamaNDalurbrAhmaNa: patnyA paricArakAnayanArthaM samarpitadRDhasaMdezastaM dezamupajagAma | atha bodhisattvazcirasyArthijanaM dRSTvAbhigataM mana:praharSAtsamupajAyamAnanayana- vadanaprasAda: pratyudgamya svAgatAdipriyavacanapura:saraM pravezya cainamAzramapadaM kRtAtithi- satkAramAgamanaprayojanamapRcchat | atha sa brAhmaNo bhAryAnurAgAdutsAritadhairyalajja: pratigraha- mAtrasajjo niyatamarthamIdRzamuvAca- Aloko bhavati yata: samazca mArgo loko'yaM vrajati tato na durgameNa | prAyo'smiJjagati tu matsarAndhakAre- NAnye na praNayapadAni me vahanti ||53|| pradAnazauryoditayA yaza:zriyA gataM ca gantavyamazeSatastava | ato'smi yAcJAzramamabhyupeyivAn prayaccha tanme paricArakau sutau ||54|| ityukte bodhisattvo mahAsattva: dAnaprItau kRtAbhyAsa: pratyAkhyAtumazikSita: | dadAmItyavadaddhRSTaM dayitau tanayAvapi ||55|| svastyastu | tatkimidAnImAsyata iti ca brAhmaNenAbhihita: sa mahAsattva: pradAnakathAzravaNotpatitaviSAdaviplutAkSayo: sutayo: snehAvegA{2 ##Mss.## snehavegA^ ##for## snehAvegA^.}davalambamAnahRdayo bodhisattva uvAca- @064 dattAvetau mayA tubhyaM kiM tu mAtAnayorgatA | vanaM mUlaphalasyArthe sAyamadyAgamiSyati ||56|| tayA dRSTAvupAghrAtau mAlinAvabhyalaMkRtau | ihaikarAtraM vizramya zvo netAsi sutau mama ||57|| brAhmaNa uvAca-alamanenAtrabhavato nirbandhena | gauNametaddhi nArINAM nAma vAmA iti sthitam | syAccaiva dAnavighnaste tena vAsaM na rocaye ||58|| bodhisattva uvAca-alaM dAnavighnazaGkayA | sahadharmacAriNI mama sA | yathA vAtrabhava{1 ##Mss.## atrabhavato ##for## ^bhavate.}te rocate | api ca mahAbrAhmaNa | sukumAratayA bAlyAtparicaryAsvakauzalAt | kIdRzIM nAma kuryAtAM dAsaprItimimau tava ||59|| dRSTvA tvitthaMgatAvetau zibirAja: pitAmaha: | addhA dadyAdyadiSTaM te dhanaM niSkrayametayo ||60|| yatastadviSayaM sAdhu tvamimau netumarhasi | evaM hyarthena mahatA dharmeNa ca sameSyasi ||61|| (brAhmaNa uvAca-) na zakSyAmyahamAzIviSadurAsadaM vipriyopAyanena rAjAna- mabhigantum | AcchindyAnmadimau rAjA daNDaM vA praNayenmayi | yato neSyAmyahamimau brAhmaNyA: paricArakau ||62|| atha bodhisattvo yatheSTamidAnImityaparisamAptArthamuktvA sAnunayamanuziSya tanayau pari- caryAnukUlye pratigrahArthamabhiprasArite brAhmaNasya pANau kamaNDalumAvarjayAmAsa | tasya yatnAnurodhena papAtAmbu kamaNDalo: | padmapatrAbhitAmrAbhyAM netrAbhyAM svayameva tu ||63|| atha sa brAhmaNo lAbhAtiharSAt{2 ##Mss.## sasaMbhramA^ ##for## saMbhramA^.}saMbhramAkulitamatirbodhisattvatanayApaharaNatvarayA saMkSipta- padamAzIrvacanamuktvA nirgamyatAmityAjJAkarkazena vacasA kumArAvAzramapadAnni{3 ##K## niSkrAmayitu^}SkAzayitumArebhe | atha kumArau viyogadu:khAtibhAravyathitahRdayau pitaramabhipraNamya bASpoparudhyamAnanayanAvUcatu:- ambA ca tAta niSkrAntA tvaM ca nau dAtumicchasi | yAvattAmapi pazyAvastato dAsyati nau bhavAn ||64|| @065 atha sa brAhmaNa: purA mAtAnayorAgacchati, asya vA putrasnehAtpazcAttApa: saMbhavatIti vicintya padmakalApamivAnayorhastAnAbadhya latayA saMtarjayan viceSTamAnau pitaraM prati vyAvartitavadanau prakRtisukumArau kumArau pracakarSa | atha kRSNAjinA kumAryapUrvadu:khopanipAtA- tsasvaraM rudatI pitaramuvAca- ayaM mAM brAhmaNastAta latayA hanta nirdaya: | na cAyaM brAhmaNo vyaktaM dhArmikA brAhmaNA: kila ||65|| yakSo'yaM brAhmaNacchadmA nUnaM harati khAditum | nIyamAnau pizAcena tAta kiM nAvupekSase ||66|| atha jA{1 ##Mss.## jAlinIkumAro.}lI kumAro mAtaramanuzocayannuvAca- naivedaM me tathA du:khaM yadayaM hanta mAM dvija: | nApazyamambAM yattvadya tadvidAra{2 ##Mss.## ^dArayatIti ##for## ^dArayatIva.}yatIva mAm ||67|| rodiSyati ciraM nUnamambA zUnye tapovane | putrazokena kRpaNA hatazAveva cAtakI ||68|| asmadarthe samAhRtya vanAnmUlaphalaM bahu | bhaviSyati kathaM nvambA dRSTvA zUnyaM tapovanam ||69|| ime nAvazvakAstAta hastikA rathakAzca me | ato'rdhaM deyamambAyai zokaM tena vineSyati ||70|| vandyAsmadvacanAdambA vAryA zokAcca sarvathA | durlabhaM hi punastAta tava tasyAzca darzanam ||71|| ehi kRSNe mariSyAva: ko nvartho jIvitena nau | dattAvAvAM narendreNa brAhmaNAya dhanaiSiNe ||72|| ityuktvA jagmatu: || atha bodhisattvastenAtikaruNena tanayapralApenAkampitamatirapi ka idAnIM dattvAnutApaM kariSyatIti niSpratIkAreNa zokAgninA vinirdahyamAnahRdayo viSavegamUrcchAparigata iva samupa- rudhyamAnacetAstatraiva niSasAda | zIta{3 ##B## zItAnila^; ##P## zIlAnila^ ##for## zItalAnila^.}lAnilavyajanapratilabdhasaMjJazca niSkUjamivAzramapadaM tanayazUnyamabhivIkSya bASpagadgadasaMniruddhakaNTha ityAtmagatamuvAca- putrAbhidhAne hRdaye samakSaM praharanmama | nAzaGkata kathaM nAma dhigalajjo bata dvija: ||73|| @066 pattikAvanupAnatkau saukumAryAtklamAsahau | yAsyata: kathamadhvAnaM tasya ca preSyatAM gatau ||74|| mArgazramaparimlAnau ko'dya vizrAmayiSyati | kSuttarSadu:khAbhihatau yAciSyete kametya vA ||75|| mama tAvadidaM du:khaM dhIratAM kartumicchata: | kA tvavasthA mama tayo: sutayo: sukhavRddhayo: ||76|| aho putraviyogAgnirnirdahatyeva me mana: | satAM tu{1 ##Mss.## nu ##for## tu.} dharmaM saMsmRtya ko'nutApaM kariSyati ||77|| atha madrI vipriyopanipAtazaMsibhiraniSTairnimittairupajanitavaimanasyA mUlaphalAnyAdAya kSiprataramAgantukAmApi vyAlamRgoparudhyamAnamArgA ciratareNAzramapadamupajagAma | ucitAyAM ca pratyudgamanabhUmAvAkrIDAsthAne ca tanayAvapazyantI bhRzataramarativazamagAt || anIpsitAzaGkitajAtasaMbhramA tata: sutAnveSaNacaJcalekSaNA | prasaktamAhvAnamasaMparigrahaM tayorviditvA vyalapacchucAturA ||78|| samAjavadyatpratibhAti me purA sutapralApapratinAditaM vanam | adarzanAdadya tayostadeva me prayAti kAntAramivAzaraNyatAm ||79|| kiM nu khalu tau kumArau- krIDAprasaGgazramajAtanidrau suptau nu naSTau gahane vane vA | cirAnmadabhyAgamanAdatuSTau syAtAM kvacidbAlatayA nilInau ||80|| ruva{2 ##Mss.## rudanti ##for## ruvanti.}nti kasmAcca na pakSiNo'pyamI samAkulAstadvadhasAkSiNo yadi | taraMgabhaGgairavinItakopayA hRtau nu kiM nimnagayAtivegayA ||81|| @067 apIdAnIM me vitathA mithyAvikalpA: bhaveyu: | api rAjaputrAya saputrAya svasti syAt | apyaniSTanivedi{1 ##Mss.## ^niveditAnAM ##for## ^nivedinAM.}nAM nimittAnAM maccharIra eva vipAko bhavet | kiM nu khalvida- manimittApavRttapraharSamaratitamisrayAvacchAdyamAnaM vidravatIva hRdayam | visrasyanta iva me gAtrANi | vyAkulA iva digvibhAgA: | bhramatIva cedaM paridhvastalakSmIkaM vanamiti || athAnupravizyAzramapadamekAnte nikSipya mUlaphalaM yathopacArapura:saraM bhartAramabhigamya kva dArakAviti papraccha | atha bodhisattvo jAnAna: snehadurbalatAM mAtRhRdayasya durnivedyatvAcca vipriyasya nainAM kiMcidvaktuM zazAka | janasya hi priyArhasya vipriyAkhyAnavahninA | upetya manasastApa: saghRNena suduSkara: ||82|| atha madrI vyaktamakuzalaM me putrayo:, yadayamevaM tUSNIMbhUta: zokadainyAnuvRttyaivetyavadhArya samantata: kSiptacitteva vilokyAzramapadaM tanayAvapazyantI sabASpagadgadaM punaruvAca- dArakau ca na pazyAmi tvaM ca mAM nAbhibhASase | hatA khalvahaM kRpaNA vipriyaM hi na kathyate ||83|| ityuktvA zokAgninA parigatahRdayA chinnamUleva latA nipapAta | patantImeva cainAM pari- gRhya bodhisattvastRNazayanamAnIya zItAbhiradbhi: pariSicya pratyAgataprANAM samAzvAsayannuvAca- sahasaiva na te madri du:khamAkhyAtavAnaham | na hi saMbhAvyate dhairyaM manasi snehadurbale ||84|| jarAdAridryadu:khArto brAhmaNo mAmupAgamat | tasmai dattau mayA putrau samAzvasihi mA zuca: ||85|| mAM pazya madri mA putrau paridevIzca devi mA | putrazokasazalye me prahArSIriva mA hRdi ||86|| yAcitena kathaM zakyaM na dAtumapi jIvitam | anumodasva tadbhadre putradAnamidaM mama ||87|| tacchrutvA madrI putravinAzazaGkAvyathitahRdayA putrayorjIvitapravRttizravaNAtpratanUbhUta- zokaklamA bharturadhRtiparihArArthaM pramRjya nayane savismayamudIkSamANA bhartAramuvAca-Azcaryam | kiM bahunA ? nUnaM vismayavaktavyacetaso'pi divaukasa: | yadityalabdhaprasarastava cetasi matsara: ||88|| @068 tathA hi dikSu prasRtapratisvanai: samantato daivatadundubhisvanai: | prasaktavispaSTapadAkSaraM nabha- stavaiva kIrtigrathanAdarAdabhUt ||89|| prakampizailendrapayodharA dharA madAdivAbhUdabhivRddhavepathu: | diva: patadbhi: kusumaizca kAJcanai: savidyududdyotamivAbhavannabha: ||90|| tadalaM zokadainyena datvA cittaM prasAdaya | nipAnabhUto lokAnAM dAtaiva ca punarbhava ||91|| atha zakro devendra: kSititalacalanAdAkampite vividharatnaprabhodbhAsini sumerau parvata- rAje kimidamiti samutpannavimarzo vismayotphullanayanebhyo lokapAlebhya: pRthivIkampakAraNaM vizvaMtaraputradAnamupalabhya praharSavismayAghUrNitamanA: prabhAtAyAM tasyAM rajanyAM brAhmaNarUpI vizvaMtaramarthivadabhyagacchat | kRtAtithisatkArazca bodhisattvena kenArtha ityupanimantrito bhAryA- menamayAcata- mahAhradeSvambha ivopazoSaM na dAnadharma: samupaiti satsu | yAce tatastvAM surasaMnibhA{1 ##A## ^saMnibhA yAM; ##B## ^saMnibhAM yAM ##for## saMnibhA yA.} yA bhAryAmimAmarhasi tatpradAtum ||92|| avimanA eva tu bodhisattvastathetyasmai pratizuzrAva | tata: sa vAmena kareNa madrI- mAdAya savyena kamaNDaluM ca | nyapAtayattasya jalaM karAgre manobhuvazcetasi zokavahnim ||93|| cukopa madrI na tu no ruroda viveda sA tasya hi taM svabhAvam | apUrvadu:khAtibharAturA tu taM prekSamANA likhitaiva tasthau ||94|| taddRSTvA paramavismayAkrAntahRdaya: zakro devAnAmindrastaM mahAsattvamabhiSTuvannuvAca- @069 aho vikR{1 ##Mss.## viprakRSTAntaratA.}STAntaratA sadasaddharmayoryathA | zraddhAtumapi karmedaM kA zaktirakRtAtmanAm ||95|| avItarAgeNa satA putradAramatipriyam | ni:saGgamiti dAtavyaM kA nAmeyamudAttatA ||96|| asaMzayaM tvadguNaraktasaMkathai: prakIryamANeSu yazassu dikSu te | tirobhaviSyantyaparA yaza:zriya: pataMgatejassu yathAnyadIptaya: ||97|| tasya te'bhyanumodante karmedamatimAnuSam | yakSagandharvabhujagAstridazAzca savAsavA: ||98|| ityuktvA zakra: {2 ##Mss.## svayameva ##for## svameva.}svameva vapurabhijvaladAsthAya zakro'hamasmIti ca nivedyAtmAnaM bodhi- sattvamuvAca- tubhyameva prayacchAmi madrIM bhAryAmimAmaham | vyatItya na hi zItAMzuM candrikA sthAtumarhati ||99|| tanmA cintAM putrayorviprayogA- drAjyabhraMzAnmA ca saMtApamAgA: | sArdhaM tAbhyAmabhyupeta: pitA te kartA rAjyaM tvatsanAthaM sanAtham ||100|| ityuktvA zakrastatraivAntardadhe | zakrAnubhAvAcca sa brAhmaNo bodhisattvatanayau zibi- viSayameva saMprApayAmAsa | atha zibaya: saMjayazca zibirAjastadatikaruNamatiduSkaraM ca bodhisattvasya karma zrutvA samAkleditahRdayA brAhmaNahastAnniSkrIya bodhisattvatanayau prasAdyAnIya ca vizvaMtaraM rAjya eva pratiSThApayAmAsu: || tadevamatyadbhutA bodhisattvacaryeti tadunmukheSu sattvavizeSeSu nAvajJA pratIghAto vA karaNIya: | tathAgatavarNe satkRtya dharmazravaNe copaneyam | || iti vizvaMtarajAtakaM navamam || @070 10 yajJajAtakam | na kalyANAzayA: pApapratAraNAmanuvidhIyanta ityAzayazuddhau prayatitavyam | tadyathAnuzrUyate- bodhisattva: kila svapuNyaprabhAvopanatAmAnatasarvasAmantAM prazAntasvaparacakrAdyupadrava- tvAdakaNTakAmasapatnAmekAtapatrAM dAyAdyakramAgatAM pRthivIM pAlayAmAsa | nAtha: pRthivyA: sa jitendriyAri- rbhuktAvagIteSu phaleSvasakta: | prajAhiteSvAhitasarvabhAvo dharmaikakAryo munivadbabhUva ||1|| viveda lokasya hi sa sva{1 ##A## sarvabhAvaM ##for## sa svabhAvaM.}bhAvaM pradhAnacaryAnukRtipradhAnam | zreya: samAdhitsurata: prajAsu vizeSato dharmavidhau sasaJje ||2|| dadau dhanaM zIlavidhiM samAdade kSamAM niSeve jagadarthamaihata | prajAhitAdhyAzayasaumyadarzana: sa mUrtimAn dharma iva vyarocata ||3|| atha kadAcittadbhujAbhiguptamapi taM viSayaM sattvAnAM karmavaiguNyAtpramAdavazagatvAcca varSa- karmAdhikRtAnAM devaputrANAM durvRSTiparyAkulatA kvacitkvacidabhidudrAva | atha sa rAjA vyaktamayaM mama prajAnAM vA dharmApacArAtsamupanato'nartha iti nizcitamati: saMrUDhahitAdhyAzayatvAtprajAsu taddu:khamamRSyamANo dharmatattvajJasaMmatAn purohitapramukhAn brAhmaNavRddhAn matisacivAMzca taduddharaNo- pAyaM papraccha | atha te vedavihitamanekaprANizatavadhArambhabhISaNaM yajJavidhiM suvRSTihetuM manyamAnAstasmai saMvarNayAmAsu: | viditavRttAntastu sa rAjA yajJavihitAnAM prANivaizasAnAM karuNAtmakatvAnna teSAM tadvacanaM bhAvenAbhyanandat | vinayAnuvRttyA cainAn pratyAkhyAna- rUkSAkSaramanuktvA prastAvAntareNaiSAM tAM kathAM tirazcakAra | te punarapi taM rAjAnaM dharmasaMkathAprastAvalabdhAvasarA gAmbhIryAvagUDhaM tasya bhAvamajAnAnA yajJapravRttaye samanuzazAsu:- kAryANi rAjJAM niyatAni yAni lAbhe pRthivyA: paripAlane ca | nAtyeti kAlastava tAni nityaM teSAM kramo dharmasukhAni yadvat ||4|| @071 trivargasevAnipuNasya tasya prajAhitArthaM dhRtakArmukasya | yajJAbhidhAne suralokasetau pramAdata{1 ##Mss.## pramAdatantreva.}ndreva kathaM matiste ||5|| bhRtyairivAjJA bahu manyate te sAkSAdiyaM siddhiriti kSitIzai: | zreyAMsi kIrtijvalitAni cetuM yajJairayaM te ripukAla kAla: ||6|| kAmaM sadA dIkSita eva ca tvaM dAnaprasaGgAnniyamAdarAcca | vedaprasiddhai: kratubhistathApi yuktaM bhavenmoktumRNaM surANAm ||7|| sviSTyAbhituSTAni hi daivatAni bhUtAni vRSTyA pratimAnayanti | iti prajAnAM hitamAtmanazca yazaskaraM yajJavidhiM juSasva ||8|| tasya cintA prAdurabhavat-atidurnyasto batAyaM parapratyayahAryapelavamatiramImAMsako dharmapriya: zraddadhAno jano yatra hi nAma- ya eva lokeSu zaraNyasaMmatA- sta eva hiMsAmapi dharmato gatA: | vivartate kaSTamapAyasaMkaTe janastadAdezitakApathAnuga: ||9|| ko hi nAmAbhisaMbandho dharmasya pazuhiMsayA | suralokAdhivAsasya daivataprINanasya vA ||10|| vizasyamAna: kila mantrazaktibhi: pazurdivaM gacchati tena tadvadha: | upaiti dharmatvamitIdamapyasat parai: kRtaM ko hi paratra lapsyate ||11|| @072 a{1 ##B## asatyavRttai:; ##P## asattvavRttai: ##for## asatpravRtte:.}satpravRttera{2 ##Mss.## anivarta^.}nivRttamAnasa: zubheSu karmasvavirUDhanizcaya: | pazurdivaM yAsyati kena hetunA hato'pi yajJe svakRtAzrayAdvinA ||12|| hatazca yajJe tridivaM yadi vraje- nnanu vrajeyu: pazutAM svayaM dvijA: | yatastu nAyaM vidhirIkSyate kvaci- dvacastadeSAM ka iva grahISyati ||13|| atulyagandharddhirasaujasaM zubhAM sudhAM kilotsRjya varApsarodhRtAm | mudaM prayAsyanti vapAdikAraNA- dvadhena zocyasya pazordivaukasa: ||14|| tadidamatra prAptakAlamiti vinizcitya sa rAjA yajJArambhasamutsuka iva nAma tatteSAM vacanaM pratigRhyAvocadenAn-sanAtha: khalvahamanugrahavAMzca yadevaM me hitAvahitamanaso'trabhavanta: | tadicchAmi puruSamedhasahasreNa yaSTum | anviSyatAM tadupayogyasaMbhArasamudAnayanArthaM yathAdhi- kArama{3 ##Mss.## amAtyA: parIkSantAm ##for## amAtyai: | parIkSyatAM.}mAtyai: | parIkSyatAM satrAgAraniveza{4 ##Mss.## ^niSevana^ ##for## ^nivezana^.}nayogyo bhUmipradezastadanuguNazca tithikaraNamuhUrta- nakSatrayoga iti || athainaM purohita uvAca-IpsitArthasiddhaye snAtu tAvanmahArAja ekasya yajJasya samA{5 ##A om.## samAptau.}ptAvavabhRthe | athottareSAmArambha: kariSyate krameNa | yugapatpuruSapazava: sahasrazo hi parigRhyamANA vyaktamudvegadoSAya prajAnAM te syuriti | astyetaditi brAhmaNairukta: sa rAjA tAnuvAca-alamatrabhavatAM prakRtikopAzaGkayA | tathA hi saMvidhAsye yathodvegaM me prajA na yAsyantIti | atha sa rAjA paurajAnapadAn saMnipAtyAbravIt-icchAmi puruSamedhasahasreNa yaSTum | na ca mayA{6 ##Mss.## mayA ##for## mayArha:.}rha: kazcidakAma: puruSa: pazutve niyoktumaduSTa: | tadyaM yamata: prabhRti vo drakSyAmi vyavadhUtapramAdanidreNa vimalena cAracakSuSA zIlamaryAdAtivartinamasmadAjJAM paribhavantam, taM taM svakulapAMsanaM dezakaNTakamahaM yajJapazunimittamAdAsye ityetadvo viditamastviti | atha teSAM mukhyatamA: prAJjalayo bhUtvainamUcu:- @073 sarvA: kriyAstava hitapravaNA: prajAnAM tatrAvamAnanavidhernaradeva ko'rtha: | brahmApi te caritamabhyanumantumarha: sAdhupramANa paramatra bhavAn pramANam ||15|| priyaM yadeva devasya tadasmAkamapi priyam | asmatpriyahitAdanyaddRzyate na hi te priyam ||16|| iti pratigRhItavacana: paurajAnapadai: sa rAjA janaprakAzenADambareNa pratyayitAnamAtyAn pApajanopagrahaNArthaM janapadaM nagarANi ca preSayAmAsa samantatazca pratyahamiti ghoSaNA: kArayAmAsa- abhayamabhayado dadAti rAjA sthirazucizIladhanAya sajjanAya | avinayaniratai: prajAhitArthaM narapazubhistu sahasrazo yiyakSu: ||17|| tadya: kazcidata:prabhRtyavinayazlAghAnuvRttyudbhavA- tsAmantakSitipArcitAmapi nRpasyAjJAmavajJAsyati | sa svaireva viSahya yajJapazutAmApAdita: karmabhi- ryUpAbaddhatanurviSAdakRpaNa: zuSyaJjanairdrakSyate ||18|| atha tadviSayanivAsina: puruSA yajJapazunimittaM du:zIlapuruSAnveSaNAdaraM tama{1 ##Mss.## tamanvekSya ##for## tamanvavekSya.}nvavekSya rAjJastAM ca ghoSaNAmatibhISaNAM pratyahamupazRNvanta: pApajanopagrahAvahitAMzca rAjapuruSAn samantata: samApatato'bhivIkSya tyaktadau:zIlyAnurAgA: zIlasaMvarasamAdAnaparA vairaprasaGgaparA- GmukhA: parasparapremagauravasumukhA: prazAntavigrahavivAdA gurujanavacanAnuvartina: saMvibhAga- vizAradA: priyAtithayo vinayanaibhRtyazlAghina: kRta iva yuge babhUvu: | bhayena mRtyo: paralokacintayA kulAbhimAnena yazonurakSayA | suzuklabhAvAcca virUDhayA hriyA jana: sa zIlAmalabhUSaNo'bhavat ||19|| yathA yathA dharmaparo'bhavajjana- stathA tathA rakSijano vizeSata: | cakAra du:zIlajanAbhimArgaNA- matazca dharmAnna cacAla kazcana ||20|| @074 svadezavRttAntamathopazuzruvA- nimaM nRpa: prItivizeSabhUSaNa: | varAn priyAkhyAnakadAnavistarai: saMtarpayitvA sacivAn samanvazAt ||21|| parA manISA mama rakSituM prajA gatAzca tA: saMprati dakSiNIyatAm | idaM ca yajJAya dhanaM pratarkitaM yiyakSurasmIti yathApratarkitam ||22|| yadIpsitaM yasya sukhendhanaM dhanaM prakAmamApnotu sa tanmadantikAt | itIyamasmadviSayopatApinI daridratA nirviSayI yathA bhavet ||23|| mayi prajArakSaNanizcayasthite sahAyasaMpatparivRddhasAdhane | iyaM janArtirmadamarSadIpanI muhurmuhurme jvalatIva cetasi ||24|| atha te tasya rAjJa: sacivA: paramamiti pratigRhya tadvacanaM sarveSu grAmanagaranigameSu mArgavizrAmapradezeSu ca dAnazAlA: kArayitvA yathAsaMdiSTaM rAjJA pratyahamarthijanamabhilaSitai- rarthavisargai: saMtarpayAmAsu: | atha vihAya jana: sa daridratAM samamavAptavasurvasudhAdhipAt | vividhacitraparicchadabhUSaNa: pravitatotsavazobha ivAbhavat ||25|| pramuditArthijanastutisaMcitaM pravitatAna nRpasya dizo {1 ##Mss.## daza: ##for## yaza:.} yaza: | tanutaraMgavivardhitavistaraM sara ivAmbujakesarajaM raja: ||26|| iti nRpasya sunItiguNAzrayA- tsucaritAbhimukhe nikhile ja{2 ##K om.## jane.}ne | @075 samabhibhUtabalA: kuzalocchrayai- rvilayamIyurasaGgamupadravA: ||27|| aviSamatvasukhA Rtavo'bhava- nnavanRpA iva dharmaparAyaNA: | vividhasasyadharA ca vasuMdharA sakamalAmalanIlajalAzayA ||28|| na janamabhyarujan prabalA ruja: paTutaraM guNamoSadhayo dadhu: | Rtuvazena vavau niyato'nila: pariyayuzca zubhena pathA grahA: ||29|| na paracakrakRtaM samabhUdbhayaM na ca parasparajaM na ca daivikam | niyamadharmapare nibhRte jane kRtamivAtra yugaM samapadyata ||30|| athaivaM pravRttena dharmayajJena rAjJA prazamiteSvarthijanadu:kheSu sArdhamupadravai: pramuditajana- saMbAdhAyAmabhyudayaramyadarzanAyAM vasuMdharAyAM nRpaterAzIrvacanAdhyayanasa{1 ##Mss.## saMdhyApAre ##for## savyA^.}vyApAre loke vitanyamAne samantato rAjayazasi prasAdAvarjitamati: kazcidamAtyamukhyo rAjAnamityuvAca-suSThu khalvida- mucyate- uttamAdhamamadhyAnAM kAryANAM nityadarzanAt | uparyupari buddhInAM carantIzvarabuddhaya: ||31|| iti | devena hi pazuvaizasavAcyadoSavirahitena dharmayajJena prajAnAmubhayalokahitaM saMpAditamupadravAzca pra{2 ##A## prazamitAnItA; ##B## prazamitAnita; ##P## prazamitA- nIlagAM ##for## prazamaM nItA:.}zamaM nItA:, dAridryadu:khAni ca zIle pratiSThApitAnAm | kiM bahunA ? sabhAgyAstA prajA: | lakSmeva kSaNadAkarasya vitataM {3 ##Mss.## gAtreNa ##for## gAtre na.}gAtre na kRSNAjinaM dIkSAyantraNayA nisargalalitA ceSTA na mandodya{4 ##Mss.## mandodyamA:.}ma: | mUrdhnazchatranibhasya kezaracanA zobhA tathaivAtha ca tyAgaiste zatayajvano'pyapahRta: kIrtyAzrayo vismaya: ||32|| @076 hiMsAviSakta: kRpaNa: phalepso: prAyeNa lokasya nayajJa yajJa: | yajJastu kIrtyAbharaNa: samaste zIlasya nirdoSamanoharasya ||33|| aho prajAnAM bhAgyAni yAsAM gopAyitA bhavAn | prajAnAmapi hi vyaktaM naivaM syAdgopitA pitA ||34|| apara uvAca- dAnaM nAma dhanodaye sati jano datte tadAzAvaza: syAcchIle'pi ca{1 ##K om.## ca.} lokapaktyabhimukha: svarge ca jAtaspRha: | yA tveSA parakAryadakSiNatayA tadvatpravRttistayo- rnAvidvatsu na sattvayogavidhureSveSA samAlakSyate ||35|| tadevaM kalyANAzayA na pApapratAraNAmanuvidhIyanta ityAzayazuddhau prayatitavyam || iti prajAhitodyoga: zreya:kIrtisukhAvaha: | yannRpANAmato nAlaM tamanAdRtya vartitum ||36|| evaM rAjAvavAde'pi vAcyam | dharmAbhyAsa: prajAnAM bhUtimAvahatIti bhUtikAmena dharmAnuvartinA bhavitavyamityevamapyunneyam | na pazuhiMsA kadAcidabhyudayAya, dAnadamasaMyamA- dayastvabhyudayAyeti tadarthinA dAnAdipareNa bhavitavyamityevamapi vAcyam | lokArthacaryA- pravaNamatirevaM pUrvajanmasvapi bhagavAniti tathAgatavarNe'pi vAcyam || || iti yajJajAtakaM dazamam || @077 11 zakrajAtakam | Apadapi mahAtmanAmaizvaryasaMpadvA sattveSvanukampAM na zithilIkaroti | tadyathAnuzrUyate- bodhisattva: kilAnalpakAlasvabhyastapuNyakarmA sAtmIbhUtapradAnadamasaMyamakaruNa: para- hitaniyatakriyAtizaya: kadAcicchakro devAnAmindro babhUva || surendralakSmIradhikaM rarAja tatsaMzrayAtsphItataraprabhAvA | harmye sudhAsekanavAGgarAge ni{1 ##Mss.## niSikta^ ##for## niSakta^.}SaktarUpA zazina: prabheva ||1|| yasyA: kRte ditisutA rabhasAgatAni diGnAgadantamusalAnyurasAbhijagmu: | saubhAgyavistarasukhopanatApi tasya lakSmIrna darpamalinaM hRdayaM cakAra ||2|| tasya divaspRthivyo: samyakparipAlanopArjitAM sarvalokAnuvyApinIM kIrtisaMpadaM tAM ca lakSmImatyadbhutAmamR{2 ##Mss.## amRzyamANA.}SyamANA daityagaNA: kalpanATopabhISaNataradviradarathaturagapadAtinA kSubhita- sAgaraghoranirghoSeNa jAjvalyamAnavividhapraharaNAvaraNadurnirIkSyeNa{3 ##Mss.## durnirIkSeNa.} mahatA balakAyena yuddhA- yainamabhijagmu: | dharmAtmano'pi tu sa tasya parAvalepa: krIDAvighAtavirasaM ca bhayaM janasya | tejasvitA nayapathopanata: kramazca yuddhodbhavAbhimukhatAM hRdayasya cakru: ||3|| atha sa mahAsattvasturagavarasahasrayuktamabhyucchritArhadvasanacihnaruciradhvajaM vividhamaNi- ratnadIptivyavabhAsitamatijvaladvapuSaM kalpanAvibhAgopaniyatanizitajvalitavividhAyudhavirAjito- bhayapArzvaM pANDukambalinaM haimaM rathavaramabhiruhya mahatA hastyazvarathapadAtivicitreNa devAnIkena parivRtastadasurasainyaM samudratIrAnta eva pratyujjagAma || atha pravavRte tatra bhIrUNAM dhRti{4 ##Mss.## ^dAruNA ##for## ^dAraNa:.}dAraNa: | anyonyAyudhaniSpeSajarjarAvaraNo raNa: ||4|| tiSTha naivamita: pazya kvedAnIM {5 ##B P## mama ##for## manna.}manna mokSyase | praharAyaM na bhavasItyevaM te'nyonyamArdayan ||5|| tata: pravRtte tumule sphUrjatpraharaNe raNe | paTahadhva{6 ##B## ^dhvanito^ ##for## ^dhvanino^.}ninotkruSTai: sphuTatIva nabhastalam ||6|| @078 dAnagandhoddhatAmarSeSvApatatsu parasparam | yugAntavAtAkalitazailabhImeSu dantiSu ||7|| vidyullolapatAkeSu prasRteSu samantata: | ratheSu paTunirghoSeSUtpAtAmbudhareSviva ||8|| pAtyamAnadhvajacchatrazastrAvaraNamauliSu | devadAnavavIreSu zitairanyonyasAyakai: ||9|| atha prataptAsurazastrasAyakai- rbhayAtpradudrAva surendravAhinI | rathena viSTabhya balaM tu vidviSAM surendra eka: samara vyatiSThata ||10|| abhyudIrNaM tvAsuraM balamatiharSAtpaTutarotkruSTakSveDitasiMhanAdamabhipatitamabhisamIkSya mAtalirdevendrasArathi: svaM ca balaM palAyanaparamavetya apayAnamatra prAptakAlamiti matvA devAdhi- pate: syandanamAvartayAmAsa | atha zakro devendra: samutpatato ratheSAgrAbhimukhAnyabhighAtapathA- gatAni zAlmalIvRkSe garuDanIDAnyapazyat | dRSTvaiva ca karuNayA samAlambyamAnahRdayo mAtaliM saMgrAhakamityuvAca- ajAtapakSadvijapotasaMkulA dvijAlayA: zAlmalipAdapAzrayA: | amI pateyurna yathA ratheSayA vicUrNitA vAhaya me rathaM tathA ||11|| mAtaliruvAca-amI tAvanmArSa samabhiyAnti no daityasaMghA iti | zakra uvAca- tata: kim ? pariharaitAni samyaggaruDanIDAnIti | athainaM mAtali: punaruvAca- nivartanAdasya rathasya kevalaM zivaM bhavedamburuhAkSa pakSiNAm | cirasya labdhaprasarA sureSvasA- vabhidravatyeva tu no dviSaccamU: ||12|| atha zakro devendra: svamadhyAzayAtizayaM sattvavizeSaM ca kAruNyavizeSAtprakAzayannuvAca- tasmAnnivartaya rathaM varameva mRtyu- rdaityAdhipaprahitabhImagadAbhighAtai: | dhigvAdadagdhayazaso na tu jIvitaM me sattvAnyamUni bhayadInamukhAni hatvA ||13|| @079 atha mAtalistatheti pratizrutya turagasahasrayuktaM syandanamasya nivartayAmAsa | dRSTA{1 ##A## dRSTApadAnA; ##P## dRSTyAdhyayAnA ##for## dRSTAvadAnA.}vadAnA ripavastu tasya yuddhe samAlokya rathaM nivRttam | bhaya{2 ##Mss.## ^drutaskhalitA: ##for## ^drutA: praskha^.}drutA: praskhalitA: praNemu- rvAtAbhinunnA iva kAlameghA: ||14|| bhagne svasainye vinivartamAna: panthAnamAvRtya ripudhvajinyA: | saMkocayatyeva madAvalepa- meko'pya{3 ##Mss.## ^pi saMbhAvya^ ##for## ^pyasaMbhAvya^.} saMbhAvyaparAkramatvAt ||15|| nirIkSya bhagnaM tu tadAsuraM balaM surendrasenApyatha sA nyavartata | babhUva naiva praNaya: suradviSAM bhayadrutAnAM vinivartituM yata: ||16|| saharSalajjaistridazai: surAdhipa: sabhAjyamAno'tha raNAjirAcchanai: | abhijvalaccAruvapurjayazriyA samutsukAnta:puramAgamatpuram ||17|| evaM sa eva tasya saMgrAmasya vijayo babhUva | tasmAducyate- pApaM samAcarati vItaghRNo jaghanya: prApyApadaM saghRNa {4 ##Mss.## evaMvidhaM ##for## eva tu.} eva tu madhyabuddhi: | prANAtyaye'pi tu na sAdhujana: svavRttiM velAM samudra iva laGghayituM samartha: ||18|| tadevaM devarAjyaM prANAnapi parityajya dIrgharAtraM paripAlitAni bhagavatA sattvAni | teSviha prAjJasyAghAto na yuktarUpa: prAgeva vipratipattiriti prANiSu dayAyattenAryeNa bhavi- tavyam | tathA hi dharmo {5 ##Mss.## hi ##for## ha.}ha vai rakSati dharmacAriNamityatrApyunneyam | tathAgatavarNe satkRtya dharmazravaNe ceti || || iti zakrajAtakamekAdazam || @080 12 brAhmaNajAtakam | Atmalajjayaiva satpuruSA nAcAravelAM laGghayanti | tadyathAnuzrUyate- bodhisattva: kila kasmiMzcidanu{1 ##Mss.## anupA^ ##for## anupa^.}pakruSTagotracAritre svadharmAnuvRttiprakAzayazasi vinayA- cArazlAghini mahati brAhmaNakule janmaparigrahaM cakAra | sa yathAkramaM garbhAdhAnapuMsavanasImanto- nnayanajAtakarmAdibhi: kRtasaMskArakramo vedAdhyayananimittaM zrutAbhijanAcArasaMpanne gurau prativasati sma | tasya zrutagrahaNadhAraNapATavaM ca bhaktyanvayazca sa{2 ##Mss. om.## satataM ##which K has added.##}tataM svakulaprasiddha: | pUrve vayasyapi zamAbharaNA sthitizca premaprasAdasumukhaM gurumasya cakru: ||1|| vazIkaraNamantrA hi nityamavyAhatA guNA: | api dveSAgnitaptAnAM kiM puna: svasthacetasAm ||2|| atha tasyAdhyApaka: sarveSAmeva ziSyANAM zIlaparIkSAnimittaM svAdhyAyavizrAmakAle- SvAtmano dAridryadu:khAnyabhIkSNamupavarNayAmAsa- svajane'pi nirAkrandamutsave'pi hatAnandam | dhikpradAnakathAmandaM dAridryamaphalacchandam ||3|| paribhavabhavanaM zramAspadaM sukhaparivarjitamatyanUrjitam | vyasanamiva sadaiva zocanaM dhanavikalatvamatIva dAruNam ||4|| atha te tasya ziSyA: pratodasaMcoditA iva sadazvA gurusnehAtsamupajAtasaMvegA: saMpannataraM prabhUtataraM ca bhaikSamupasaMharanti sma | sa tAnuvAca-alamanenAtrabhavatAM parizrameNa | na bhaikSopahArA: kasyaciddAridryakSAmatAM kSapayanti | asmatpariklezAmarSibhistu bhavadbhirayameva yatno dhanAharaNaM prati yukta: kartuM syAt | kuta: ? kSudhamannaM jalaM tarSaM mantravAksAgadA gadAn | hanta dAridryadu:khaM tu saMtatyArAdhanaM dhanam ||5|| ziSyA Ucu:-kiM kariSyAmo mandabhAgyA vayaM yadetAvAnna: zaktiprayAma: | api ca | bhaikSavadyadi labhyerannupAdhyAya dhanAnyapi | nedaM dAridryadukhaM te vayamevaM sahemahi ||6|| @081 pratigrahakRzopAyaM viprANAM hi dhanArjanam | apradAtA janazcAyamityagatyA hatA vayam ||7|| adhyApaka uvAca-santyanye'pi zAstraparidRSTA dhanArjanopAyA: | jarAniSpItasAmarthyA- stu vayamayogyarUpAstatpratipattau | ziSyA Ucu:-vayamupAdhyAya jarayAnupahataparAkramA: | tadyadi nasteSAM zAstravihitAnAmupAyAnAM pratipattisahatAM manyase, taducyatAm | yAvadadhyA- panaparizramasyAnRNyaM te gacchAma iti | adhyApaka uvAca-taruNairapi vyavasAyazithilahRdayai- rdurabhisaMbhavA: khalvevaMvidhA dhanArjanopAyA: | yadi tvayamatrabhavatAM nirbandha:, tacchrUyatAM sAdhu: katama eko dhanopArjanakrama:- Apaddharma: steyamiSTaM dvijAnA- mApaccAntyA ni:svatA nAma loke | tasmAdbhojyaM svaM pareSA{1 ##Mss.## adRSTai: ##for## aduSTai:.}maduSTai: sarvaM caitadbrAhma{2 ##Mss.## brAhmaNyaM ##for## brAhmaNAnAM.}NAnAM svameva ||8|| kAmaM prasahyApi dhanAni hartuM zaktirbhavedeva bhavadvidhAnAm | na tveSa yoga: svayazo hi rakSyaM zUnyeSu tasmAdvyavaseyameva ||9|| iti muktapragrahAstena te chAtrA: paramamiti tattasya vacanamayuktamapi yuktamiva pratya- zrauSuranyatra bodhisattvAt | sa hi prakRtibhadratvAttannotsehe'numoditum | kRtyavatpratipannaM tairvyAhantuM sahasaiva tu ||10|| vrIDAvanatavadanastu bodhisattvo mRdu vinizvasya tUSNImabhUt | atha sa teSAmadhyApako bodhisattvamavekSya taM vidhimanabhinandantamapratikrozantaM niviSTa- guNasaMbhAvanastasmin mahAsattve kiM nu khalvayamavyavasitatvAnni:snehatayA vA mayi steyaM na pratipadyate, utAdharmasaMjJayeti samutpannavimarzastatsvabhAvavyaktIkaraNArthaM bodhisattvamuvAca-bho mahAbrAhmaNa | amI dvijA madvyasanAsahiSNava: samAzritA vIramanuSyapaddhatim | bhavAnanutsAhajaDastu labhyate na nUnamasmadvyasanena tapyate ||11|| @082 pari{1 ##Mss.## parikroze ##for## pariprakAze.}prakAze'pyanigUDhavistare mayAtmadu:khe vacasA vidarzite | kathaM nu ni:saMbhramadInamAnaso bhavAniti svastha{2 ##Mss.## svasthavadiva ##for## ^deva.}vadeva tiSThati ||12|| atha bodhisattva: sasaMbhramo'bhivAdyopAdhyAyamuvAca-zAntaM pApam | na khalvahaM ni:snehakaThinahRdayatvAdaparitapyamAno gurudu:khairevamavasthita:, kiM tvasaMbhavAdupAdhyAyapradarzitasya kramasya | na hi zakyamadRzyamAnena kvacitpApamAcaritum | kuta: ? raho'nupapatte: | nAsti loke raho nAma pApaM karma prakurvata: | adRzyAni hi pazyanti nanu bhUtAni mAnuSAn ||13|| kRtAtmAnazca munayo divyonmiSitacakSuSa: | tAnapazyan rahomAnI bAla: pApe pravartate ||14|| ahaM punarna pazyAmi zUnyaM kvacana kiMcana | yatrApyanyaM na pazyAmi nanvazUnyaM mayaiva tat ||15|| pareNa yacca dRzyeta duSkRtaM svayameva vA | sudRSTatarametatsyAddRzyate svayameva yat ||16|| svakAryaparyAkulamAnasatvA- tpazyenna vAnyazcaritaM parasya | rAgArpitaikAgramati: svayaM tu pApaM prakurvanniyamena vetti ||17|| tadanena kAraNenAhamevaM vyavasthita iti | atha bodhisattva: samabhiprasAditamanasa- mupAdhyAyamavetya punaruvAca- na cAtra me nizcayameti mAnasaM dhanArthamevaM prataredbhavAnapi | avetya ko nAma guNAguNAntaraM guNopamardaM dhanamUlyatAM nayet ||18|| svAbhiprAyaM khalu nivedayAmi- kapAlamAdAya vivarNavAsasA varaM dviSadvezmasamRddhirIkSitA | @083 vyatItya lajjAM na tu dharmavaizase surendratArthe'pyupasaMhRtaM mana: ||19|| atha tasyopAdhyAya: praharSavismayAkSiptahRdaya utthAyAsanAtsaMpariSvajyainamuvAca-sAdhu sAdhu putraka | sAdhu sAdhu mahAbrAhmaNa | pratirUpametatte prazamAlaMkRtasyAsya medhAvikasya | nimittamAsAdya yadeva kiMcana svadharmamArgaM visRjanti bAlizA: | tapa:zrutajJAnadhanAstu sAdhavo na yAnti kRcchre parame'pi vikriyAm ||20|| tvayA kulaM samamalamabhyalaMkRtaM samudyatA nabha iva zAradendunA | tavArthavatsucaritavizrutaM zrutaM sukhodaya: saphalatayA zramazca me ||21|| tadevamAtmalajjayaiva satpuruSA nAcAravelAM laGghayantIti hrIbalenAryeNa bhavitavyam | evaM hrIparikhAsaMpanna AryazrAvako'kuzalaM prajahAti kuzalaM ca bhAvayatItyevamAdiSu sUtreSUpaneyam | hrIvarNapratisaMyukteSu lokAdhipateyeSu ceti || || iti brAhmaNajAtakaM dvAdazam || @084 13 unmAdayantIjAtakam | tIvradu:khAturANAmapi satAM nIcamArganiSpraNayatA bhavati svadhairyAvaSTambhAt | tadyathAnuzrUyate- satyatyAgopazamaprajJAdibhirguNAtizayairlokahitArthamudyacchamAna: kila bodhisattva: kadA- cicchibInAM rAjA babhUva sAkSAddharma iva vinaya iva piteva prajAnAmupakArapravRtta: | doSapravRtterviniyamyamAno nivezyamAnazca guNAbhijAtye | pitreva putra: kSitipena tena nananda lokadvitaye'pi loka: ||1|| samaprabhAvA svajane jane ca dharmAnugA tasya hi daNDanIti: | {1 ##A## adharma^; ##B P## adharmma^ ##for## adharmya^.}adharmyamAvRtya janasya mArgaM sopAnamAleva divo babhUva ||2|| dharmAnvayaM lokahitaM sa pazyaM- stadekakAryo naralokapAla: | sarvAtmanA dharmapathe'bhireme tasyopamardaM ca parairna sehe ||3|| atha tasya rAjJa: pauramukhyasya duhitA zrIriva vigrahavatI sAkSAdratirivApsarasAmanyatameva parayA rUpalAvaNyasaMpadopetA paramadarzanIyA strIratnasaMmatA babhUva | avItarAgasya janasya yAva- tsA locanaprApyavapurbabhUva | tAvatsa tadrUpaguNAvabaddhAM na dRSTimutkampayituM zazAka ||4|| atazca tasyA unmAdayantItyeva bAndhavA nAma cakru: || atha tasyA: pitA rAjJa: saMviditaM kArayAmAsa-strIratnaM te dev aviSaye prAdurbhUtam | yatastatpratigrahaM visarjanaM vA prati deva: pramANamiti | atha sa rAjA strIlakSaNavido brAhma- NAn samAdideza-pazyantvenAM tatrabhavanta: kimasAvasmadyogyA na veti | atha tasyA: pitA tAn brAhmaNAn svabhavanamabhinIyonmAdayantImuvAca-bhadre svayameva brAhmaNAn pariveSayeti | sA tatheti pratizrutya yathAkramaM brAhmaNAn pariveSayitumupacakrame | atha te brAhmaNA:- @085 tadAnanodvIkSaNanizcalAkSA manobhuvA saMhriyamANadhairyA: | anIzvarA locanamAnasAnA- mAsurmadeneva viluptasaMjJA: ||5|| yadA ca naiva zaknuvanti sma pratisaMkhyAnadhIranibhRtamavasthAtuM kuta eva bhoktum | athaiSAM cakSuSpathAdutsArya svAM duhitaraM sa gRhapati: svayameva brAhmaNAn pariveSya visarjayAmAsa | atha teSAM buddhirabhavat-kRtyArUpamiva khalvidamatimanoharamasyA dArikAyA rUpacAturyam | yato nainAM rAjA draSTumapyarhati, kuta: puna: patnItvaM gamayitum | anayA hi rUpazobhayA niyatamasyonmAditahRdayasya dharmArthakAryapravRttervisrasyamAnotsAhasya rAjakAryakAlAtikramA: prajAnAM hitasukhodayapathamupapIDayanta: parAbhavAya syu: | iyaM hi saMdarzanamAtrakeNa kuryAnmunInAmapi siddhivighnam | prAgeva bhAvArpitadRSTivRSTe- ryUna: kSitIzasya sukhe sthitasya ||6|| tasmAdidamatra prAptakAlamiti yathAprastAvamupetya rAjJe nivedayAmAsu:-dRSTAsmAbhirmahArAja sA kanyakA | asti tasyA rUpacAturyamAtrakamapalakSaNopaghAtani:zrIkaM tu | yato nainAM draSTumapyarhati deva:, kiM puna: patnItvaM gamayitum | kuladvayasyApi hi ninditA strI yazo vibhUtiM ca tiraskaroti | nimagnacandreva nizA sameghA zobhAM vibhAgaM ca divaspRthivyo: ||7|| iti zrutArtha: sa rAjA-apalakSaNA kilAsau, na ca me kulAnurUpeti tasyAM vini- vRttAbhilASo babhUva | anarthitAM tu vijJAya rAjJa: sa gRhapatistAM dArikAM tasyaiva rAjJo'- mAtyAyAbhipAragAya prAyacchat || atha kadAcitsa rAjA kramAgatAM kaumudIM svasmin puravare ni{1 ##Mss.## viSakta^ ##for## niSakta^.}SaktazobhAM draSTumutsukamanA rathavaragata: siktasaMmRSTarathyAntarApaNamucchritavicitradhvajapatAkaM samantata: puSpopahArazabalabhUmi- bhAgadhavalaM pravRttanRttagItahAsyalAsyavAditraM puSpadhUpacUrNavAsamAlyAsavasnAnAnulepanAmodaprasRta- surabhigandhi prasAritavividharucirapaNyaM tuSTapuSTojjvalataraveSapaurajAnapadasaMbAdharAjamArgaM puravara- manuvicaraMstasyAmAtyasya bhavanasamIpamupajagAma | athonmAdayantI-apalakSaNA kilAhamityanena rAjJAvadhUteti samutpannAmarSA rAjadarzanakutUhalena nAma saMdRzyamAnarUpazobhA vidyudiva ghana- @086 zikharaM harmyatalamavabhAsayantI vyatiSThata | zaktirasyedAnImastu apalakSaNAdarzanAdavicalita- dhRtismRtimAtmAnaM dhArayitumiti | atha tasya rAjJa: puravaravibhUtidarzanakutUhalaprasRtA dRSTi- rabhimukhasthitAyAM sahasaiva tasyAmapatat | atha sa rAjA prakAmamanta:purasundarINAM vapurvilAsai: kalitekSaNo'pi | anuddhato dharmapathAnurAgA- dudyogavAnindriyanirjaye'pi ||8|| vipuladhRtiguNo'pyapatrapiSNu: parayuvatIkSaNaviklavekSaNo'pi | uditamadanavismaya: striyaM tAM ciramanimeSa{1 ##Mss.## animiSalocano.}vilocano dadarza ||9|| kaumudI kiM nviyaM sAkSAdbhavanasyAsya devatA | svargastrI daityayoSidvA na hyetanmAnuSaM vapu: ||10|| iti vicArayata eva tasya rAjJastaddarzanAvitRptanayanasya sa rathastaM dezamativartamAno na manorathAnukUlo babhUva | atha sa rAjA zUnyahRdaya iva tadgataikAgramanA: svabhavanamupetya manmathAkSiptadhRti: sunandaM sArathiM rahasi paryapRcchat- sitaprAkArasaMvItaM vetsi kasya nu tadgRham | kA sA tatra vyarociSTa vidyutsita ivAmbude ||11|| sArathiruvAca-asti devasyAbhipArago nAmAmAtyamukhya: | tasya tadgRhaM tasyaiva ca sA bhAryA kirITavatsasya duhitA unmAdayantI nAmeti | tadupazrutya sa rAjA parabhAryeti vitAnIbhUtahRdayazcintAstimitanayano dIrghamuSNamabhinizvasya tadarpitamanA: zanairAtmagatamuvAca- anvartharamyAkSarasaukumArya- maho kRtaM nAma yathedamasyA: | unmAdayantIti zucismitAyA- stathA hi sonmAdamivAkaronmAm ||12|| vismartumenAmicchAmi pazyAmIva ca{2 ##Mss. om.## ca.}cetasA | sthitaM tasyAM hi me ceta: sA prabhutvena tatra vA ||13|| parasya nAma bhAryAyAM mamApyevamadhIratA | tadunmatto'smi saMtyakto lajjayevAdya nidrayA ||14|| @087 tasyA vapurvilasitasmitavIkSiteSu saMrAganizcalamite: sahasA svanantI | kAryAntarakramanivedanadhRSTazabdA vidveSamuttudati cetasi nAlikA me ||15|| iti sa rAjA madabalavicalitadhRtirvyavasthApayannapyAtmAnamApANDukRzatanu: pradhyAna- vinizvasitavijRmbhaNapara: pravyaktamadanAkAro babhUva || dhRtyA mahatyApi niguhyamAna: sa bhUpatestasya manovikAra: | mukhena cintAstimitekSaNena {1 ##Mss.## kArzena.}kArzyena ca vyaktimupAjagAma ||16|| atheGgitAkAragrahaNanipuNamatirabhipArago'mAtyastaM rAjJo vRttAntaM sakAraNamupalabhya snehAttadatyayAzaGko jAnAnazcAtibalatAM madanasya rahasi rAjAnaM saMviditaM samupetya kRtA- bhyanujJo vijJApayAmAsa- adyArcayantaM naradeva devAn sAkSAdupetyAmburuhAkSa yakSa: | mAmAha nAvaiSi nRpasya kasmA- dunmAdayantyAM hRdayaM niviSTam ||17|| ityevamuktA sahasA tiro'bhU- dvimarzavAnityahamabhyupeta: | taccettathA deva kimetadeva- masmAsu ten iSpraNayatvamaunam ||18|| tatpratigrahItumenAmarhati madanugrahArthaM deva iti | atha rAjA pratyAdezAllajjAvanata- vadano madanavazagato'pi svabhyastadharmasaMjJatvAdaviklavIbhUtadhairya: pratyAkhyAnavizadAkSaramena- muvAca-naitadasti | kuta: ? puNyAccyuta: syAmamaro na cAsmi vidyAcca na: pApamidaM jano'pi | tadviprayogAcca mano jvalaMstvAM vahni: purA kakSamiva kSiNoti ||19|| @088 yaccobhayorityahitAvahaM syA- lloke parasminniha caiva karma | tadyasya hetorabudhA bhajante tasyaiva hetorna budhA bhajante ||20|| abhipAraga uvAca-alamatra devasya dharmAtikramAzaGkayA | dAne sAhAyyadAnena dharma eva bhavettava | dAnavighnAttvadharma: syAttAM matto'pratigRhNata: ||21|| kIrtyuparodhAvakAzamapi cAtra devasya na pazyAmi | kuta: ? AvAbhyAmidamanyazca ka eva jJAtumarhati | janApavAdAdAzaGkAmato manasi mA kRthA: ||22|| anugrahazcaiSa mama syAnna pIDA | kuta: ? svAbhyarthacaryArjitayA hi tuSThyA nirantare cetasi ko vi{1 ##Mss.## vighAtai:.}ghAta: | yata: sukAmaM kuru deva kAma- malaM madutpIDanazaGkayA te ||23|| rAjovAca-zAntaM pApam | vyaktamasmadatisnehAnna tvayaitadapekSi{2 ##Mss.## upekSitam ##for## ape^.}tam | yathA dAne na sarvasmin sAcivyaM dharmasAdhanam ||24|| yo madarthamatisnehAtsvAn prANAnapi nekSate | tasya bandhuviziSTasya sakhyurbhAryA sakhI mama ||25|| tadayuktaM mAmatIrthe pratArayitum | yadapi ceSTaM naitadanya: kazcijjJAsyatIti, kimevamidamapApaM syAt ? adRzyamAno'pi hi pApamAcaran viSaM niSevyeva kathaM samRdhnu{3 ##Mss.## samApnuyAt.}yAt | na taM na pazyanti vizuddhacakSuSo divaukasazcaiva narAzca yogina: ||26|| kiM ca bhUya: | zraddadhIta ka etacca yathAsau tava na priyA | tAM parityajya sadyo vA vighAtaM na samApnuyA: ||27|| @089 abhipAraga uvAca- saputradAro dAso'haM svAmI tvaM daivataM ca me | dAsyAmasyAM yato deva kaste dharmavyatikrama: ||28|| yadapi ceSTaM priyA mameyamiti kim ? mama priyA kAmada kAmameSA tenaiva ditsAmi ca tubhyamenAm | priyaM hi dattvA labhate paratra prakarSaramyANi jana: priyANi ||29|| yata: pratigRhNAtvevainAM deva iti | rAjovAca-mA maivam | akrama eSa: | kuta: ? ahaM hi zastraM nizitaM vizeyaM hutAzanaM visphuradarciSaM vA | na tveva dharmAdadhigamya lakSmIM zakSyAmi tatraiva puna: prahartum ||30|| abhipAraga uvAca-yadyenaM madbhAryeti devo na pratigrahItumicchati, ayamahamasyA: sarvajanaprArthanAviruddhavezyAvratamAdizAmi | tata enAM deva: pratigRhNIyAditi | rAjovAca- kimunmatto'si ? aduSTAM saMtyajan bhAryAM matto daNDamavApnuyA: | sa dhigvAdAspadIbhUta: paratreha ca dhakSyase ||31|| tadalamakAryanirbandhitayA | nyAyAbhinivezI {1 ##Mss.## bhavati ##for## bhaveti.}bhaveti | abhipAraga uvAca- dharmAtyayo me yadi kazcidevaM janApavAda: sukhaviplavo vA | pratyudgamiSyAmyurasA tu tatta- ttvatsaukhyalabdhena mana:sukhena ||32|| tvatta: paraM cAhavanIyama{2 ##Mss.## anyalloke ##for## anyaM loke.}nyaM loke na pazyAmi mahImahendra | unmAdayantI mama puNyavRddhyai tAM dakSiNAmRtvigiva pratIccha ||33|| rAjovAca-kAmamasmadatisnehAdanavekSitAtmahitAhitakramo madarthacaryAsamudyogastavA- yam | ata eva tu tvAM vizeSato nopekSitumarhAmi | naiva khalu lokApavAdani:zaGkena bhavitavyam | pazya | @090 lokasya yo nAdriyate'pavAdaM dharmAnapekSa: parata: phalaM vA | jano na vizvAsamupaiti tasmin dhruvaM ca lakSmyApi vivarjyate sa: ||34|| yatastvAM bravImi- mA te rociSTa dharmasya jIvitArthe vyatikrama: | ni:saMdigdhamahAdoSa: sasaMdehakRzodaya: ||35|| kiM ca bhUya: | nindAdidu:kheSu parAnnipAtya neSTA satAmAtmasukhapravRtti: | eko'pyanutpIDya parAnato'haM dharma sthita: svArthadhuraM prapatsye ||36|| abhipAraga uvAca-svAmyarthaM bhaktivazena carato mama tAvadatra ka evAdharmAvakAza: syAddevasya vA dIyamAnAmenAM pratigRhNa{1 ##Mss. add## syAt ##after## pratigRhNata:.}ta: ? yata: sanaigamajAnapadA: zibaya: kimatrAdharma iti brUyu: ? tatpratigRhNAtvevainAM deva iti | rAjovAca-addhA madarthacaryApraNayimatirbhavAn | idaM tvatra cintayitavyam-sanaigamajAnapadAnAM vA zibInAM tava{2 ##Mss.## ca tava ##for## tava} mama vA ko'smAkaM dharmavittama iti | athAbhipAraga: sasaMbhramo rAjAnamuvAca- vRddhopasevAsu kRtazramatvA- cchrutAdhikArAnmatipATavAcca | trivargavidyAtizayArthatattvaM tvayi sthitaM deva bRhaspatau ca ||37|| rAjovAca-tena hi na mAmatra pratArayitumarhasi | kuta: ? narAdhipAnAM cariteSvadhInaM lokasya yasmAdahitaM hitaM ca | bhaktiM prajAnAmanucintya tasmA- tkIrtikSame satpatha eva raMsye{3 ##AB## ramye ##for## raMsye.} ||38|| jihmaM zubhaM vA vRSabhapracAraM gAvo'nugA yadvadanuprayAnti | utkSiptazaGkAGkuzanirvighaTTaM prajAstathaiva kSitipasya vRttim ||39|| @091 api pazyatu tAvadbhavAn | AtmAnamapi cecchaktirna syAtpAlayituM mama | kA nvavasthA janasyAsya matto rakSAbhikAGkSiNa: ||40|| iti prajAnAM hitamIkSamANa: svaM caiva dharmaM vimalaM yazazca | necchAmi cittasya vazena gantu- mahaM hi netA vRSavatprajAnAm ||41|| athAbhipArago'mAtyastena rAjJo'vasthAnena prasAditamanA: praNamya rAjAnaM prAJjali- rityuvAca- aho prajAnAmatibhAgyasaMpa- dyAsAM tvamevaM naradeva goptA | dharmAnurAgo hi sukhAnapekSa- stapovanastheSvapi mRgya eva ||42|| mahacchabdo mahArAja tvayyevAyaM virAjate | viguNeSu guNoktirhi kSeparUkSatarAkSarA ||43|| vismayo'nibhRtatvaM vA kiM mamaitAvatA tvayi | samudra iva ratnAnAM guNAnAM yastvamAkara: ||44|| tadevaM tIvradu:khAturANAmapi satAM nIcamArganiSpraNayatA bhavati svadhairyAvaSTambhA- tsvabhyastadharmasaMjJatvAcceti dhairyadharmAbhyAse ca yoga: kArya iti || || ityunmAdayantIjAtakaM trayodazam || @092 14 supAragajAtakam | dharmAzrayaM satyavacanamapyApadaM nudati prAgeva tatphalamiti dharmAnuvartinA bhavitavyam | tadyathAnuzrUyate- bodhisattvabhUta: kila mahAsattva: paramanipuNamatirnausArathirbabhUva | dharmatA hye{1 ##Mss.## hyeSAM ##for## hyeSA.}SA bodhi- sattvAnAM prakRtimedhAvitvAdyaduta yaM yaM zAstrAtizayaM jijJAsante kalAvizeSaM vA, tasmiMstasmi- nnadhikatarA bhavanti medhAvino jagata: | atha sa mahAtmA viditajyotirgatitvAddigvibhAge- SvasaMmUDhamati: parividita{2 ##Mss.## ^viditAniya^.}niyatAgantukautpAtika{3 ##Mss.## ^kAnimitta:.}nimitta: kAlAkAlakramakuzalo mInatoyavarNa- bhaumaprakArazakuniparvatAdibhizcihnai: sUpalakSitasamudradeza: smRtimAn vijitatandrInidra: zIto- SNavarSAdiparikhedasahiSNurapramAdI dhRtimAnAharaNApaharaNakuzalatvAdIpsitaM dezaM prApayitA vaNijAmAsIt | tasya paramasiddhayAtratvAtsupAraga ityeva{4 ##Mss.## ityevaM.} nAma babhUva | tadadhyuSitaM ca pattanaM supAragamityevAkhyAtamAsIt, yadetarhi sUpAragamiti jJAyate | so'pi maGgalasaMmatatvAdvRddhatve'pi sAMyAtrikairyAtrAsiddhikAmairvahanamabhyarthanasatkArapura:saramAropyate sma || atha kadAcidbharukacchAdabhiprayAtA: suvarNabhUmivaNijo yAtrAsiddhikAmA: supAragaM pattanamupetya taM mahAsattvaM vahanArohaNArthamabhyarthayAmAsu: | sa tAnuvAca- jarAjJayA saMhriyamANadarzane zramAbhipAtai: pratanUkRtasmRtau | svadehakRtye'pyavasannavikrame sahAyatA kA parizaGkyate mayi ||1|| vaNija Ucu:-viditeyamasmAkaM yuSmaccharIrAvasthA | satyapi ca va: parAkramAsahatve naiva vayaM karmaviniyogena yuSmAnAyAsayitumicchAma: | kiM tarhi- tvatpAdapaGkajasamAzrayasatkRtena maGgalyatAmupagatA rajasA tviyaM nau: | durge mahatyapi ca toyanidhAvamuSmin svasti vrajediti bhavantamupAgatA: sma: ||2|| atha sa mahAtmA teSAmanukampayA jarAzithilazarIro'pi tadvahanamAruroha | tadadhi- rohaNAcca pramuditamanasa: sarva eva te vaNijo babhUvurniyatamasmAkamuttamA yAtrAsiddhiriti | krameNa cAvajagAhire vividhamInakulavicaritamanibhRtajalakalakalArAvamanilabalavilAsapravi- calitataraMgaM bahuvidharatnairbhUmivizeSairarpitaraGgaM phenAvalIkusumadAmavicitramasurabalabhujagabhavanaM durApapAtAlamaprameyatoyaM mahAsamudram | @093 athendranIlaprakarAbhinIlaM sUryAMzutApAdiva khaM vilInam | samantato'ntarhitatIralekha- magAdhamambhonidhimadhyamIyu: ||3|| teSAM tatrAnuprAptAnAM sAyAhnasamaye mRdubhUtakiraNacakraprabhAve savitari mahadautpAtikaM paramabhISaNaM prAdurabhUt | vibhidyamAnormivikIrNaphena- zcaNDAnilAsphAlanabhImanAda: | naibhRtyanirmuktasamagratoya: kSaNena raudra: samabhUtsamudra: ||4|| utpAtavAtAkalitairmahadbhi- stoyasthalairbhImarayairbhramadbhi: | yugAntakAlapracalAcaleva bhUmirbabhUvogravapu: samudra: ||5|| vidyullatodbhAsuralolajihvA nIlA bhujaMgA iva naikazIrSA: | AvavrurAdityapathaM payodA: prasaktabhImastanitAnunAdA: ||6|| ghanairghanairAvRtarazmijAla: sUrya: krameNAstamupAruroha | dinAntalabdhaprasaraM samantA- ttamo ghanIbhAvamivAjagAma ||7|| dhArAzarairAcchuritormicakre mahodadhAvutpatatIva roSAt | bhIteva naurabhyadhikaM cakampe viSAdayantI hRdayAni teSAm ||8|| te trAsadInAzca viSAdamUkA dhIrA: pratIkArasasaMbhramAzca | svadevatAyAcanatatparAzca bhAvAn yathAsattvaguNaM vivavru: ||9|| @094 atha te sAMyAtrikA: pavanabalazalitasalilavegavazagayA nAvA paribhramyamANA bahu- bhirapyahobhirnaiva kutazcittIraM dadRzurna ca yathepsitAni samudracihnAni | apUrvaireva tu samudracihnai- rabhivardhamAnavaimanasyA bhayaviSAdavyAkulatAmupajagmu: | athaitAn supArago bodhisattvo vyavasthA- payannuvAca-anAzcaryaM khalu mahAsamudramadhyamavagADhAnAmautpAtikakSobhaparikleza: | tadalamatrabhavatAM viSAdAnuvRttyA | kuta: ? nApatpratIkAravidhirviSAda- stasmAdalaM dainyaparigraheNa | dhairyAttu kAryapratipattidakSA: kRcchrANyakRcchreNa samuttiranti ||10|| viSAdadainyaM vyavadhUya tasmA- tkAryAvakAzaM kriyayA bhajadhvam | prAjJasya dhairyajvalitaM hi teja: sarvArthasiddhigrahaNAgrahasta: ||11|| tadyathAdhikArAvahitA bhavantu bhavanta: | iti te sAMyAtrikAstena mahAtmanA dhIrIkRta- manasa: kUladarzanotsukamataya: samudramavalokayanto dadRzu: puruSavigrahAnAmuktarUpyakavacA- nivonmajjato nimajjatazca | samyakcaiSAmAkRtinimittamupa{1 ##Mss.## apadhArya ##for## upa^ ##or## ava^.}dhArya savismayA: supAragAya nyaveda- yanta-apUrvaM khalvidamiha mahAsamudre cihnamupalabhyate | ete khalu AmuktarUpyakavacA iva daityayodhA ghorekSaNA: khuranikAzavirUpaghoNA: | unmajjanAvataraNasphuraNaprasaGgA- tkrIDAmivArNavajale'nubhavanti ke'pi ||12|| supAraga uvAca-naite mAnuSA amAnuSA vA | mInA: khalvete | yato na bhetavya- mebhya: | kiM tu sadUramapakRSTA: sma: pattanadvitayAdapi | khuramAlI samudro'yaM tadyatadhvaM nivartitum ||13|| caNDavegavAhinA salilanivahenaikAntahareNa ca pAzcAtyena vAyunA samAkSiptayA nAvA na te sAMyAtrikA: zekurvinivartitum | athAvagAhamAnA: krameNa rUpyaprabhAvabhAsitama{2 ##Mss.## anila^ ##for## anIla^.}nIlaphena- nicayapANDuramaparaM samudramAlokya savismayA: supAragamUcu:- @095 svaphenamagnairiva ko'yamambubhi- rmahArNava: zukladukUlavAniva | dravAnivendo: kiraNAn samudvahan samantato hAsa iva prasarpati ||14|| supAraga uvAca-kaSTam | atidUraM khalvavagAhyate | kSIrArNava iti khyAta udadhirdadhimAlyasau | kSamaM nAta: paraM gantuM zakyate cennivartitum ||15|| vaNija Ucu:-na khalu zakyate vilambayitumapi vahanaM kuta eva saMnivartayitumatizIghra- vAhitvAdvahanasya pratikUlatvAcca mArutasyeti | atha vyatItya tamapi samudraM suvarNaprabhAnu- raJjitapracalormimAlamagnijvAlakapilasalilamaparaM samudramAlokya {1 ##K om.## sa^.}savismayakautUhalAste vaNija: supAragaM papracchu:- bAlArkalakSmyeva kRtAGgarAgai: samunnamadbhi: salilairanIlai: | jvalan mahAnagnirivAvabhAti ko nAma tasmAcca mahArNavo'yam ||16|| supAraga uvAca- agnimAlIti vikhyAta: samudro'yaM prakAzate | atIva khalu {2 ##Mss.## sAdhu:.}sAdhu syAnnivartemahi yadyata: ||17|| iti sa mahAtmA nAmamAtramakathayattasya saritpaterna toyavaivarNyakAraNaM dIrghadarzitvAt | atha te sAMyAtrikAstamapi samudramatItya puSparAgendranIlaprabhoddyotitasalilaM paripakvakuzavana- nikAzavarNaM samudramAlokya kautUhalajAtA: supAragaM papracchu:- pariNatakuzaparNavarNatoya: salilanidhi: katamo nvayaM vibhAti | sakusuma iva phenabhakticitrai- ranilajavAkalitaistaraMgabhaGgai: ||18|| supAraga uvAca-bho: sArthavAhA nivartanaM prati yatna: kriyatAm | na khalvata: kSamate paraM gantum | kuzamAlI samudro'yamatyaGkuza iva dvipa: | prasahyAsahyasalilo haran harati no ratim ||19|| @096 atha te vANijakA: pareNApi yatnena nivartayitumazaknuvantastamapi samudramatItya vaMza{1 ##A## vaGgarAga^ ##for## vaMza^.}rAga- vaiDUryaprabhAvyatikaraharitasalilamaparaM samudramAlokya supAragamapRcchan- marakataharitaprabhairjalai- rvahati navAmiva zAdvalazriyam | kumudaruciraphenabhUSaNa: salilanidhi: katamo'yamIkSyate ||20|| atha sa mahAtmA tena vaNigjanasya vyasanopanipAtena dahyamAnahRdayo dIrghamuSNamabhi- nizvasya zanairuvAca- atidUramupetA: stha du:khamasmAnnivartitum | paryanta iva lokasya nalamAlyeSa sAgara: ||21|| tacchrutvA te vANijakA viSAdoparudhyamAnamanaso visrasyamAnagAtrotsAhA nizvasita- mAtraparAyaNAstatraiva niSedu: | vyatItya ca tamapi samudraM sAyAhnasamaye vilambamAnarazmimaNDale salilanidhimiva praveSTukAme divasakare samu{2 ##A P## samupadvartamAnyeva; ##B## samupakRrtamAnyeva ##for## samudvartamAnasyeva.}dvartamAnasyeva salilanidherazanInAmiva ca saMpatatAM veNuvanAnAmiva cAgniparigatAnAM visphuTatAM tumulamatibhISaNaM zrutihRdayavidAraNaM samudradhvani- mazrauSu: | zrutvA ca saMtrAsavazagA: sphuranmanasa: sahasaivotthAya samantato'nuvilokayanto dadRzu: prapAta iva zvabhra iva ca mahati tamudakaughaM nipatantam | dRSTvA ca paramabhayaviSAda- vihvalA: supAragamupetyocu:- nirbhindanniva na: zrutI: pratibhayazcetAMsi mathnanniva kruddhasyeva saritpaterdhvanirayaM dUrAdapi zrUyate | bhIme zvabhra ivArNavasya nipatatyetatsamagraM jalaM tatko'sAvudadhi: kimatra ca paraM kRtyaM bhavAn manyate ||22|| atha sa mahAtmA sasaMbhrama: kaSTaM kaSTamityuktvA samudramAlokayannuvAca- yatprApya na nivartante mRtyormukhamivAmukham | azivaM samupetA: stha tadetadvaDavAmukham ||23|| tadupazrutya te vANijakA vaDavAmukhamupetA vayamiti tyaktajIvitAzA maraNabhaya- viklavIbhUtamanasa: sasvaraM rurudu: kecidvilepuratha cukruzu: | na kiMcitpratyapadyanta kecittrAsavicetasa: ||24|| @097 vizeSata: kecidabhipraNemu- rdevendramArtiprahatairmanobhi: | AdityarudrAMzca marudvasUMzca prapedire sAgarameva cAnye ||25|| jepuzca mantrAnapare vicitrA- nanye tu devIM vidhivatpraNemu: | supAragaM kecidupetya tatta- dviceSTamAnA: karuNaM vilepu: ||26|| ApadgatatrAsaharasya nityaM parAnukampAguNasaMbhRtasya | ayaM prabhAvAtizayasya tasya tavAbhyupeto viniyogakAla: ||27|| ArtAnanAthAJcharaNAgatAnna- stvaM trAtumAvarjaya dhIra ceta: | ayaM hi kopAdvaDavAmukhena cikIrSati grAsamivArNavo'smAn ||28|| nopekSituM yuktamayaM janaste vipadyamAna: salilaughamadhye | nAjJAM tavAtyeti mahAsamudra- stadvAryatAmaprazamo'yamasya ||29|| atha sa mahAtmA mahatyA karuNayA samApIDyamAnahRdayastAn vANijakAn vyavasthA- payannuvAca-astyatrApi na: kazcitpratIkAravidhi: pratibhAti | tattAvatprayokSye | yato muhUrtaM dhIrAstAvadbhavantu bhavanta iti | atha te vANijakA astyatrApi kila pratIkAravidhirityAzayA samupastambhitadhairyAstadavahitamanasastUSNIMbabhUvu: || atha supArago bodhisattva ekAMsamuttarAsaGgaM kRtvA dakSiNena jAnumaNDalenAdhiSThAya nAvaM samAvarjitasarvabhAva: praNamya tathAgatebhyastAn sAMyAtrikAnAmantrayate sma-zRNvantvatrabhavanta: sAMyAtrikA: salilanidhivyomAzrayAzca devavizeSA: | smarAmi yata AtmAnaM yata: prApto'smi vijJatAm | nAbhijAnAmi saMcintya prANinaM hiMsituM kvacit ||30|| anena satyavAkyena mama puNyabalena ca | vaDavAmukhamaprApya svasti naurvinivartatAm ||31|| @098 atha tasya mahAtmana: satyAdhiSThAnabalAtpuNyatejasA saha salilajavena sa mAruto vyAvartamAnastAM nAvaM nivartayAmAsa | nivRttAM tu tAM nAvamabhisamIkSya te vANijakA: parama- vismayapraharSoddhatamAnasA nivRttA nauriti praNAmasabhAjanapura:saraM supAragAya nyavedayanta | atha sa mahAtmA tAn vANijakAnuvAca-sthirIbhavantu bhavanta: | zIghramAro{1 ##Mss.## AropyatAM.}pyantAM zItAni | iti ca tena samAdiSTA: pramodAdudbhUtabalotsAhAste tadadhikRtAstathA cakru: || atha muditajanaprahAsanAdA pravitatapANDurazItacArupakSA | salilanidhigatA rarAja sA nau- rgatajalade nabhasIva rAjahaMsI ||32|| nivRttAyAM tu tasyAM nAvyanukUlasalilamArutAyAM vimAnalIlayA svecchayaiva cAbhi- prayAtAyAM nAtizyAmIbhUtasaMdhyAGgarAgAsu pravitanyamAnatamovitAnAsvAlakSitanakSatrabhUSaNAsu dikSu kiMcidavazeSaprabhe divasakaramArge pravRttakSaNadAdhikAre supAragastAn vANijakAnuvAca- bho: sArthavAhA:, nalamAliprabhRtibhyo yathAdRSTebhya: samudrebhyo vAlu{2 ##Mss.## vAlikA ##for## vAlukA ##which emendation is not necessary in Buddhist Sanskrit.##}kA: pASANAzca vahanamA- ropyantAM yAvatsahate | evamidaM yAnapAtraM nirghAtabharAkrAntaM na ca pArzvAni dAsyati, maGgalasaMmatA- zcaite vAlukApASANA niyataM lAbhasiddhaye vo bhaviSyantIti | atha te sAMyAtrikA: supAraga- premabahumAnAvarjitamatibhirdevatAbhiranupradarzitebhya: sthalebhya AdAya vAlukApASANabuddhyA vaiDUryAdIni ratnAni vahanamAropayAmAsu: | tenaiva caikarAtreNa sA naurbharukacchamupajagAma || atha prabhAte rajatendranIla- vaiDUryahemapratipUrNanaukA: | svadezatIrAntamupAgatAste prItyA tamAnarcurudIrNaharSA: ||33|| tadevaM dharmAzrayaM satyavacanamapyApadaM nudati prAgeva tatphalamiti dharmAnuvartinA bhavi- tavyam | kalyANamitrAzrayavarNe'pi vAcyamevaM kalyANamitrAzritA: zreya: prApnuvantIti || || iti supAragajAtakaM caturdazam || @099 15 matsyajAtakam | zIlavatAmihaivAbhiprAyA: kalyANA: samRdhyanti prAgeva paratreti zIlavizuddhau prayati- tavyam | tadyathAnuzrUyate- bodhisattva: kila kasmiMzcinnAtimahati kahlAratAmarasakamalakuvalayavibhUSitarucira- salile haMsakA{1 ##Mss.## ^kAraNDa^ ##for## ^kAraNDava^.}raNDavacakravAkamithunopazobhite tIrAntaruhatarukusumAvakIrNe sarasi matsyAdhi- patirbabhUva | svabhyastabhAvAcca bahuSu janmAntareSu parA{2 ##Mss.## paramArtha^ ##for## parArtha^.}rthacaryAyAstatrastho'pi parahitasukhaprati- pAdanavyApAro babhUva | abhyAsayogAddhi zubhAzubhAni karmANi sAtmyeva bhavanti puMsAm | tathAvidhAnyeva yadaprayatnA- jjanmAntare svapna ivAcaranti ||1|| iSTAnAmiva ca sveSAmapatyAnAmupari niviSTahArdo mahAsattvasteSAM mInAnAM dAnapriya- vacanArthacaryAdikramai: paramanugrahaM cakAra | anyonyahiMsApraNayaM niyacchan parasparaprema vivardhayaMzca | yogAdupAyajJatayA ca teSAM vismArayAmAsa sa matsyavRttam ||2|| tattena samyakparipAlyamAnaM vRddhiM parAM mInakulaM jagAma | puraM vinirmuktamivopasargai- rnyAyapravRttena narAdhipena ||3|| atha kadAcitsattvAnAM bhAgyasaMpadvai{3 ##Mss.## ^saMpa- dvikalpAt ##for## ^dvaikalyAt.}kalyAtpramAdAcca varSAdhikRtAnAM devaputrANAM na samyagdevo vavarSa | athAsamyagvarSiNi deve tatsara: phullakadambakusumagaureNa navasalilena na yathApuramApupUre | krameNa copagate nidAghakAlasamaye paTutaradIptibhi: khedAlasagatibhiriva ca dinakarakiraNaistadabhitaptayA ca dharaNyA jvAlAnugateneva ca hlAdAbhilASiNA mArutena tarSavazAdiva pratyahamApIyamAnaM tatsara: palvalIbabhUva | nidAghakAle jvalito vivasvA- JjvAlAbhivarSIva paTuzca vAyu: | jvarAturevAzizirA ca bhUmi- stoyAni roSAdiva zoSayanti ||4|| @100 atha bodhisattvo vAyasagaNairapi paritarkyamANaM prAgeva salilatIrAntacAribhi: pakSi- gaNairvivAdadainyavazagaM vispanditamAtraparAyaNaM mInakulamavekSya karuNAyamAnazcintAmApede | kaSTA bateyamApadApatitA mInAnAm | pratyahaM kSIyate toyaM spardhamAnamivAyuSA | adyApi ca cireNaiva lakSyate jaladAgama: ||5|| apayAnakramo nAsti netApyanyatra ko bhavet | asmadvyasanasaMkRSTA: samAyAnti ca no dviSa: ||6|| asya ni:saMzayamime toyazeSasya saMkSayAt | sphuranto bhakSayiSyante zatrubhirmama pazyata: ||7|| tatkimatra prAptakAlaM syAditi vimRzan sa mahAtmA satyAdhiSThAnamekamArtAyanaM dadarza | karuNayA ca samApIDyamAnahRdayo dIrghamuSNamabhinizvasya nabha: samullokayannuvAca- smarAmi na prANivadhaM yathAhaM saMcintya kRcchre parame'pi kartum | anena satyena sarAMsi toyai- rApUrayan varSatu devarAja: ||8|| atha tasya mahAtmana: puNyopacayaguNAtsatyAdhiSThAnabalAttadabhiprasAditadevanAgayakSA- nubhAvAcca samantatastoyAvalambibimbA gambhIramadhuranirghoSA vidyullatAlaMkRtanIlavipulazikharA vijRmbhamANA iva pravisarpibhi: zikharabhujai: pariSvajamAnA iva cAnyonyamakAlameghA: kAla- meghA: prAdurabhavan | dizAM pramiNvanta iva prayAmaM zRGgairvitanvanta ivAndhakAram | nabhastalAdarzagatA vireju- zchAyA girINAmiva kAlameghA: ||9|| saMsaktakekai: zikhibhi: prahRSTai: saMstUyamAnA iva nRttacitrai: | prasaktamandrastanitA vireju- rdhIraprahAsAdiva te ghanaughA: ||10|| muktA vimuktA iva tairvimuktA dhArA nipetu: prazazAma reNu: | gandhazcacArAnibhRto dha{1 ##Mss.## dharaNyA ##for## ^NyAM.}raNyAM vikIryamANo jaladAnilena ||11|| @101 nidAghasaMparkavivardhito'pi tirobabhUvArkakaraprabhAva: | phenAvalIvyAkulamekhalAni toyAni nimnAbhimukhAni sasru: ||12|| muhurmuhu: kAJcanapiJjarAbhi- rbhAbhirdigantAnanuraJjayantI | payodatUryasvanalabdhaharSA vidyullatA nRttamivAcacAra ||13|| atha bodhisattva: samantato'bhiprasRtairApANDubhi: salilapravAhairApUryamANe sarasi dhArA- nipAtasamakAlameva vidrute vAyasAdye pakSigaNe pratilabdhajIvitAze ca pramudite mInagaNe prItyAbhisAryamANahRdayo varSanivRttisAzaGka: puna: puna: parjanyamAbabhASe- udgarja parjanya gabhIradhIraM pramodamudvAsaya vAyasAnAm | ratnAyamAnAni payAMsi varSan saMsaktavidyujjvalitadyutIni ||14|| tadupazrutya zakro devAnAmindra: paramavismitamanA: sAkSAdabhigamyainamabhisaMrAdhayannuvAca- tavaiva khalveSa mahAnubhAva matsyendra satyAtizayaprabhAva: | AvarjitA yatkalazA iveme kSaranti ramyastanitA: payodA: ||15|| mahatpramAdaskhalitaM tvidaM me yannAma kRtyeSu bhavadvidhAnAm | lokArthamabhyudyatamAnasAnAM vyApArayogaM na samabhyupaimi ||16|| cintAM kRthA mA tadata: paraM tvaM satAM hi kRtyodvahane'smi dhurya: | dezo'pyayaM tvadguNasaMzrayeNa bhUyazca naivaM bhavitArtivazya: ||17|| ityevaM priyavacanai: saMrAdhya tatraivAntardadhe | tacca sara: parAM toyasamRddhimavApa || tadevaM zIlavatAmihaivAbhiprAyA: kalyANA: samRdhyanti prAgeva paratreti zIlavizuddhau prayatitavyam || || iti matsyajAtakaM paJcadazam || @102 16 vartakApotakajAtakam | satyaparibhAvitAM vAcamagnirapi na prasahate laGghayitumiti satyavacane'bhiyoga: kara- NIya: | tadyathAnuzrUyate- bodhisattva: kilAnyatamasminnaraNyAyatane vartakApotako bhavati sma | sa katipaya- rAtrodbhinnANDakoza: pravirokSyamANataruNapakSa: paridurbalatvAda{1. ##Mss.## AlakSya^ ##for## alakSya^.}lakSyamANAGgapratyaGgapradeza: sva{2. ##Mss.## samAtA^.}mAtA- pitRprayatnaracite tRNagahanopagUDhe{3. ##Mss.## ^pagUDha^ ##for## ^gUDhe.} gulmalatAsaMnizrite nIDe saMbahulairbhrAtRbhi: sArdhaM prativasati sma | tadavastho'pi cApariplutadharmasaMjJatvAnmAtApitRbhyAmupahRtAn prANino necchati smAbhyava- hartum | yadeva tvasya tRNabIjanyagrodhaphalAdyupajahraturmAtApitarau tenaiva vartayAmAsa | tasya tayA rUkSAlpAhAratayA na kAya: puSTimupayayau | nApi pakSau samyakpravirurohatu: | itare tu vartakA- potakA yathopanItamAhAramabhyavaharanto balavanta: saMjAtapakSAzca babhUvu: | dharmatA hyeSA yaduta- dharmAdharmanirAzaGka: sarvAzI sukhamedhate | dharmyAM tu vRttimanvicchan vicitAzIha du:khita: ||1|| [api coktaM bhagavatA-sujIvitamahrIkeNeti gAthAdvayam | sujIvitamahrIkeNa dhvAGkSeNAzucikarmaNA | praskandinA pragalbhena susaMkliSTaM tu jIvitam ||2|| hrImatA tviha durjIvaM nityaM zucigaveSiNA | saMlInenApragalbhena zuddhAjIvena jIvatA ||3|| iti gAthAdvayametadAryasthAvirIyakanikAye paThyate |] teSAmevamavasthAnAM nAtidUre mahAn vanadAva: pratibhayaprasaktaninado vijRmbhamANadhUmarAzirvikIryamANajvAlAvalIlolavisphuliGga: saMtrAsano vanacarANAmanayo vanagahanAnAM prAdurabhavat | sa mArutAghUrNitaviprakIrNai- rjvAlAbhujairnRttavizeSacitrai: | valganniva vyAkuladhUmakeza: sasvAna teSAM dhRtimAdadAna: ||4|| caNDAnilAsphAlanacaJcalAni bhayadrutAnIva vane tRNAni | so'gni: sasaMrambha ivAbhipatya sphuratsphuliGgaprakaro dadAha ||5|| @103 bhayadrutodbhrAntavihaMgasArthaM paribhramadbhItamRgaM samantAt | dhUmaudhamagraM paTuvahnizabdaM vanaM tadArtyeva bhRzaM rarAsa ||6|| krameNa cotpIDyamAna iva sa vahni: paTunA mArutena tRNagahanAnusArI teSAM nIDa- samIpamupajagAma | atha te vartakApotakA bhayavirasavyAkulavirAvA: parasparanirapekSA: sahasA samuptetu: | paridurbalatvAdasaMjAtapakSatvAcca bodhisattvastu notpatituM prayatnaM cakAra | viditA- tmaprabhAvastvasaMbhrAnta eva sa mahAsattva: sarabhasamivopasarpantamagniM sAnunayamityuvAca- vyarthAbhidhAnacaraNo'smyavirUDhapakSa- stvatsaMbhramAcca pitarAvapi me praDInau | tvadyogyamasti na ca kiMcidihAtitheya- masmAnnivartitumatastava yuktamagre ||7|| ityukte satyaparibhAvitavacasA tena mahAsattvena udIryamANo'pyanilena so'gni- rvizuSkasaMsaktatRNe'pi kakSe | nadImiva prApya vivR{1. ##Mss.## vivarddha^ ##for## vivRddha^.}ddhatoyAM tadvAcamAsAdya zazAma sadya: ||8|| adyApi taM himavati prathitaM pradezaM dAvAgniruddhatazikho'pi samIraNena | mantrAbhizapta iva naikazirA bhujaMga: saMkocamandalulitArcirupaiti zAntim ||9|| tatkimidamupanItamiti ? ucyate- velAmiva pracalitormiphaNa: samudra: zikSAM munIndravihitAmiva satyakAma: | satyAtmanAmiti na laGghayituM yadAjJAM zakta: kRzAnurapi satyamato na jahyAt ||10|| tadevaM satyavacanaparibhAvitAM vAcamagnirapi na prasahate laGghayitumiti satyavacane- 'bhiyoga: karaNIya: | tathAgatavarNe'pi vAcyamiti || || iti vartakApotakajAtakaM SoDazam || @104 17 kumbha{1. ##In P,## kacchapajAtaka, ##given in App. I., is inserted before## kumbhajAtaka.}jAtakam | anekadoSopasRSTamatikaSTaM madyapAnamiti sAdhava: paramapyasmAdvArayanti prAgevAtmAna- miti || tadyathAnuzrUyate- bodhisattva: kila karuNAtizayaparibhAvitamati: parahitasukhopapAdanapara: puNyAM prati- padamudbhAvayan dAnadamasaMyamAdibhi: kadAcicchakro devAnAmindro babhUva | sa prakarSiNAmapi divyAnAM viSayasukhAnAM nikAmalAbhI sannapi karuNAvazagatvAnnaiva lokArthacaryAsamudyogazithilaM manazcakAra | prAyeNa lakSmImadiropayogA- jjAgarti naivAtmahite'pi loka: | surendralakSmyApi tu nirmado'sA- vabhUtparArtheSvapi jAgarUka: ||1|| anekatIvravyasanAtureSu sattveSu bandhuSviva jAtahArda: | dhairyAtsvabhAvajJatayAzritazca nAsau visasmAra parArthacaryAm ||2|| atha kadAcitsa mahAtmA manuSyalokamavalokayannanukampAsamAvarjitena maitrasnigdhena svabhAvamahatA cakSuSA dadarza sarvamitraM nAma rAjAnamakalyANamitrasaMparkadoSAtsapaurajAnapadaM madyapAnaprasaGgAbhimukham | tatra cAsyAdoSadarzitAmavekSya mahAdoSatAM ca madyapAnasya sa mahAtmA mahatyA karuNayA samApIDyamAnahRdayazcintAmApede-kaSTA bateyamApadApatitA lokasya | pramukhasvAdu {2. ##B## pApaM; ##P## pApA ##for## pAnaM.}pAnaM hi doSadarzanaviklavAn | zreyaso'paharatyeva ramaNIyamivApatham ||3|| tatkimatra prAptakAlaM syAt ? bhavatu dRSTam | pradhAnabhUtasya viceSTitAni jano'nukartuM niyatasvabhAva: | ityatra rAjaiva cikitsanIya: zubhAzubhaM tatprabhavaM hi loke ||4|| iti vinizcitya sa mahAsattvastaptakAJcanavarNamAparuSodgrathitajaTAviTapadharaM valkalAjinasaMvIta- mojasvi brAhmaM vapurabhinirmAya surApUrNaM ca vAmapArzvasthaM nAtibRhantaM kumbhaM sarvamitrasya rAjJa: @105 pariSadi saMniSaNNasya prastAvopanatAsu pravRttAsu surAsavazIdhumaireyamadhukathAsu purato'ntarikSe prAdurabhUt | vismayabahumAnAvarjitena ca prAJjalinA tena janenAbhyutthAya pratyarcyamAna: sajala iva jaladha | gambhIramabhinadannuccairuvAca- puSpamAlAhasatkaNThamimaM bharitamAkaNTham | avataMsakRtAkumbhaM kretumicchati ka: kumbham ||5|| savalayamiva puSpamAlayA pravitatayAnilakampalIlayA | kisalayaracanAsamutkaTaM ghaTamimamicchati ka: krayeNa va: ||6|| athainaM sa rAjA vismayAvarjitakautUhala: sabahumAnamIkSamANa: kRtAJjaliruvAca- dIptyA navArka iva cArutayA zazIva saMlakSyase ca vapuSAnyatamo munInAm | tadvaktumarhasi yathA vidito'si loke saMbhAvanA hi guNatastvayi no vicitrA ||7|| zakra uvAca- pazcAdapi jJAsyasi yo'hamasmi ghaTaM tvidaM kretumito ghaTasva | na cedbhayaM te paralokadu:khA- dihaiva tIvravyasanAgamAdvA ||8|| rAjovAca-apUrva: khalvayamatrabhavata: pazya vikrayArambha: | guNasaMvarNanaM nAma doSANAM ca nigUhanam | prasiddha iti lokasya paNyAnAM vikrayakrama: ||9|| yukto vAnRtabhIrUNAM tvadvidhAnAmayaM vidhi: | na hi kRcchre'pi saMtyuktaM satyamicchanti sAdhava: ||10|| tadAcakSva mahAbhAga pUrNa: kasya ghaTo nvayam | kiM vA vini{1. ##Mss.## vinimayaM.}maye prApyamasmattastvAdRzairapi ||11|| zakra uvAca-zrUyatAM mahArAja | nAyaM toyadavicyutasya payasa: pUrNo na tIrthAmbhasa: kaiJjalkasya sugandhino na madhuna: sarpirvizeSasya vA | @106 na kSIrasya vijRmbhamANakumudavyabhrendupAdacchave: pUrNa: pApamayasya yasya tu ghaTastasya prabhAvaM zRNu ||12|| yatpItvA madadoSavihvalatayAsvatantrazcaran dezeSvaprapateSvapi prapatito mandaprabhAvasmRti: | bhakSyAbhakSyavicAraNAvirahitastattatsamAsvAdaye- ttatsaMpUrNamimaM gataM krayapathaM krINIta kumbhAdhamam ||13|| anIza: sve citte vicarati yayA saMhRtamati- rdviSAM hAsAyAsaM samupajanayan gauriva jaDa: | sadomadhye nR{1. ##Mss.## nRttet.}tyetsvamukhapaTahenApi ca yayA krayArhA seyaM va: zubhavirahitA kumbhanihitA ||14|| pItvocitAmapi jahAti yathAtmalajjAM nirgranthavadvasanasaMyamakhedamukta: | dhIraM caretpathiSu paurajanAkuleSu sA pazya tAmupagatA nihitAtra kumbhe ||15|| yatpItvA vamathusamudgatAnnaliptA ni:zaGkai: zvabhiravalihyamAnavaktrA: | ni:saMjJA nRpatipathiSvapi svapanti prakSiptaM krayasubhagaM tadatra kumbhe ||16|| upayujya yanmadabalAdabalA vinibandhayedapi tarau pitarau | gaNayecca sA dhanapatiM na patiM tadidaM ghaTe vinihitaM nihitam ||17|| yAM pItavanto madaluptasaMjJA vRSNya{2. ##A## dRSTvAndhakA; ##B## vibandhakA; ##P## kRSNAndhakA ##for## vRSNyandhakA.}ndhakA vismRtabandhubhAvA: | parasparaM niSpipiSurgadAbhi- runmAdanI sA nihiteha kumbhe ||18|| yatra prasaktAni kulAni nezu- rlakSmIniketAnyuditoditAni | ucchedanI vittavatAM kulAnAM seyaM ghaTe krayyatayAdhirUDhA ||19|| @107 aniyataruditasthitavihasitavAg jaDa{1. ##Mss.## ^jala^ ##for## ^jaDa^.}gurunayano grahavazaga iva | paribhavabhavanaM bhavati ca niyataM yadupahatamatistadidamiha ghaTe ||20|| pravayaso'pi yadAkulacetanA: svahitamArgasamAzrayakAtarA: | bahu vadantyasamIkSitanizcayaM krayapathena gataM tadidaM ghaTe ||21|| yasyA doSAtpUrvadevA: pramattA lakSmImoSaM devarAjAdavApya | trANApekSAstoyarAzau mamajju- stasyA: pUrNaM kumbha{2. ##Mss.## kumbhamimaM ##for## ^metaM.}metaM vRNIta ||22|| brUyAdasatyamapi satyamiva pratIta: kuryAdakAryamapi kAryamiva prahRSTa: | yasyA guNena sadasatsadasacca vidyA- cchApasya mUrtiriva sA nihiteha kumbhe ||23|| unmAdavidyAM vyasanapratiSThAM sAkSAdalakSmIM jananImaghAnAm | advaitasiddhAM kalipa{3. ##Mss.## ^paddhatIM}ddhatiM tAM krINIta ghorAM manasastamisrAm ||24|| parimuSitamatiryayA nihanyA- dapi pitaraM jananImanAgasaM vA | avigaNitasukhAyatiryatiM vA krayavidhinA nRpa tAmito gRhANa ||25|| evaMvidhaM madyamidaM narendra sureti loke prathitaM surAbha | na pakSapAto'sti guNeSu yasya sa kretumudyogamidaM karotu ||26|| @108 niSevya yadduzcaritaprasaktA: patanti bhImAnnarakaprapAtAn | tiryaggatiM pretadaridratAM ca ko nAma taddraSTumapi vyavasyet ||27|| laghurapi ca vipAko madyapAnasya ya: syA- nmanujagatigatAnAM zIladRSTI: sa hanta | jvalitadahanaraudre yena bhUyo'pyavIcau nivasati pitRloke hInatiryakSu caiva ||28|| zIlaM nimIlayati hanta yaza: prasahya lajjAM nirasyati matiM malinIkaroti | yannAma pItamupahanti guNAMzca tAMstAM- statpAtumarhasi kathaM nRpa madyamadya ||29|| atha sa rAjA taistasya hRdayagrAhakairhetumadbhirvacobhiravagamitamadyapAnadoSo madyaprasaGgA- dapavRttAbhilASa: zakramityuvAca- snigdha: pitA vinayabhaktiguNAdgururvA yadvaktumarhati nayAnayavinmunirvA | tAvattvayA svabhihitaM hitakAmyayA me tatkarmaNA vidhivadarcayituM yatiSye ||30|| idaM ca tAvatsubhASitapratipUjanamarhati no'trabhavAn pratigrahItum | dadAmi te grAmavarAMzca paJca dAsIzataM paJca gavAM zatAni | sadazvayuktAMzca rathAn dazemAn hitasya vaktA hi gururmamAsi ||31|| yadvA mayAnyatkaraNIyaM tatsaMdezAdarhatyatrabhavAn bhUyo'pi mamAnugrahItum | zakra uvAca- artho'sti na grAmavarAdinA me surAdhipaM mAmabhigaccha rAjan | saMpUjanIyastu hitasya vaktA vAkpragraheNa pratipanmayena ||32|| @109 ayaM hi panthA yazasa: zriyazca paratra saukhyasya ca tasya tasya | apAsya tasmAnmadirAprasaGgaM dharmAzrayAnmadviSayaM bhajasva ||33|| ityuktvA zakrastatraivAntardadhe | sa ca rAjA sapaurajAnapado madyapAnAdvirarAma || tadevamanekadoSopasRSTamatikaSTaM madyapAnamiti sAdhava: paramasmAdvArayanti prAgevAtmAna- miti | evaM loka{1. ##A P## lokAvahita: ##for## lokahita:.}hita: pUrvajanmasvapi sa bhagavAniti tathAgatavarNe'pi vAcyam || || iti kumbhajAtakaM saptadazam || @110 18 aputrajAtakam | zIlaprazamapratipakSasaMbAdhaM gArhasthyamityevamAtmakAmA na rocayante | tadyathAnuzrUyate- bodhisattva: kila kasmiMzcidibhyakule zlAghanIyavRttacAritrasaMpanne prArthanIyasaMbandhe kulodbhavAnAM nipAnabhUte zramaNabrAhmaNAnAM kozakoSThAgAranirvizeSe mitrasvajanAnAmabhigamanIye kRpaNavanIpakAnAmupajIvye zilpijanasyAspadabhUte lakSmyA dattAnugrahasatkAre rAjJo lokAbhi- saMmate janma pratilebhe | sa kAlAnAmatyayenAbhivRddha: kRtazramo lokAbhimateSu vidyAsthAneSva- parokSabuddhirvividhavikalpAzrayAsu kalAsu jananayanakAntena ca vapuSA dharmAvirodhinyA ca lokajJatayA svajana iva lokasya hRdayeSu paryavartata | na hi svajana ityeva svajano bahu manyate | jano vA jana ityeva svajanAdRzyate'nyathA ||1|| guNadoSAbhi{1. ##Mss.## ^marSAttu.}marzAttu bahumAnAvamAnayo: | vrajatyAspadatAM loka: svajanasya janasya vA ||2|| kRtapravrajyAparicayatvAttu tasya mahAsattvasya parySTidu:khAnugatAM viditvA gRhasthatAM dharmavirodhinIM ca | sukhodayatvaM ca tapovanAnAM na gehasaukhyeSu mana: sasaJje ||3|| sa mAtApitro: kAlakriyayA saMvigrahRdayastamanekazatasahasrasaMkhyaM gRhavibhavasAraM mitra- svajanakRpaNazramaNabrAhmaNebhyo yathArhamatisRjya pravavrAja | so'nupUrveNa grAmanagaranigamarASTrarAja- dhAnISvanuvicarannanyatamanagaramupazritya kasmiMzcidvanaprasthe nivasati sma | sa dhyAnaguNA- bhyAsAtsAtmIbhUtenAkRtakenendriyaprasAdena zrutihRdayAhlAdinA ca vidvattAsUcakenAnutsiktena vigatalAbhAzAkArpaNyadainyena vinayaujasvinA yathArhamadhuropacArasauSThavena dharmAdharmavibhAga- nipuNena ca vacasA pravrajitAcArazIbharayA (ca) sajjaneSTayA ceSTayA tatrAbhilakSito babhUva | kautUhalinA ca janena samupalabdhakulapravrajyAkrama: suSThutaraM lokasaMmatastatrAbhUt | AdeyataratAM yAnti kularUpaguNAdguNA: | AzrayAtizayeneva{2. ##Mss.## ^zayenaiva.} candrasya kiraNAGkurA: ||4|| athAsya tatrAbhigamanamupalabhya pitRvayasya: samabhigamya cainaM guNabahumAnAtkuzala- paripraznapUrvakaM cAsmai nivedyAtmAnaM pitRvayasyatAM ca saMkathAprastAvAgatamenaM snehAduvAca- cApalamiva khalvidamanuvartitaM bhadantenAnapekSya kulavaMzamasmin vayasi pravrajatA | @111 ArAdhyate satpratipattimadbhi- rdharmo yadAyaM bhavane vane vA | zrImanti hitvA bhavanAnyatastvaM kasmAdaraNyeSu matiM karoSi ||5|| paraprasAdArjitabhaikSavRtti- ragaNyamAna: khalavajjanena | kucelabhRdbandhusuhRdvihIno vanAntabhUmAvapaviddhakAya: ||6|| mUrtaM daridratvamivopaguhya kathaM nu zokasya vazaM prayAsi | imAmavasthAM hi tavekSa{1. ##Mss.## tavekSyamANA.}mANA dviSo'pi bASpApihitekSaNA: syu: ||7|| tadehi pitryaM bhavanaM tavedaM zrutArthasAraM bhavatApi nUnam | saMpAdayethA niva{2. ##Mss.## nirasaMstva^.}saMstvamatra dharmaM ca satputramanorathaM ca ||8|| lokapravAda: khalvapi caiSa:- parakarmakarasyApi sve nipAnasukhA gRhA: | kiM puna: sukhasaMprAptA: samRddhijvalitAzriya: ||9|| atha bodhisattva: pravivekasukhAmRtarasaparibhAvitamatistatpravaNahRdaya: samupalabdhavizeSo gRhavanavAsayo: kAmopabhoganimantraNAyAM tRpta iva bhojanakathAyAmasukhAyamAna uvAca- idaM snehodgatatvAtte kAmamalpAtyayaM vaca: | sukhasaMjJAM tu mA kArSI: kadAcidgRhacArake ||10|| gArhasthyaM mahadasvAsthyaM sadhanasyAdhanasya vA | ekasya rakSaNAyAsAditarasyArjanazramAt ||11|| yatra nAma sukhaM naiva sadhanasyAdhanasya vA | tatrAbhiratisaMmoha: pApasyaiva phalodaya: ||12|| yadapi ceSTaM gRhasthenApi zakyamayamArAdhayituM dharma iti kAmamevametat | atiduSkaraM tu me pratibhAti dharmapratipakSasaMbAdhatvAcchramabAhulyAcca gRhasya | pazyatu bhavAn | @112 gRhA nAnIhamAnasya na caivAvadato mRSA | na cAnikSiptadaNDasya pareSAmanikurvata: ||13|| tadayaM gRhasukhAvabaddhahRdayastatsAdhanodyatamatirjana: | yadi dharmamupaiti nAsti geha- matha gehAbhimukha: kuto'sya dharma: | prazamaikaraso hi dharmamArgo gRhasiddhizca parAkramakrameNa ||14|| iti dharmavirodhadUSitatvA- dgRhavAsaM ka ivAtmavAn bhajeta | paribhUya sukhAzayA hi dharmaM niyamo nAsti sukhodayaprasiddhau ||15|| niyataM ca yaza:parAbhava: syA- danutApo manasazca durgatizca | iti dharmavirodhinaM bhajante na sukhopAyamapAyavannayajJA: ||16|| api ca | sukho gRhavAsa iti zraddhAgamyamidaM me pratibhAti | niyatArjanarakSaNAdidu:khe vadhabandhavyasanaikalakSyabhUte | nRpaterapi yatra nAsti tRpti- rvibhavaistoyanidherivAmbuvarSai: ||17|| sukhamatra kuta: kathaM kadA vA parikalpapraNayaM na cedupaiti | viSayopanivezane'pi mohA- dvraNakaNDUyanavatsukhAbhimAna: ||18|| bAhulyena ca khalu bravImi- prAya: samRddhyA madameti gehe mAnaM kulenApi balena darpam | du:khena roSaM vyasanena dainyaM tasmin kadA syAtprazamAvakAza: ||19|| @113 atazca khalvahamatrabhavantamanunayAmi- madamAnamohabhujagopalayaM prazamAbhirAmasukhavipralayam | ka ivAzrayedabhimukhaM vilayaM bahutIvradu:khanilayaM nilayam ||20|| saMtuSTajanagehe tu praviviktasukhe vane | prasIdati yathA cetastridive'pi tathA kuta: ||21|| paraprasAdArjitavRttirapya{1. ##A## ^pyatrorane; ##B## ^pyatrAvane; ##P# ^pyato ramehaM ##for## ^pyato rame.}to rame vanAnteSu kucelasaMvRta: | adharmamizraM tu sukhaM na kAmaye viSeNa saMpRktamivAnnamAtmavAn ||22|| ityavagamitamati: sa tena pitRvayasyo hRdayagrAhakeNa vacasA sva{2. ##Mss.## sabahumAnaM; ##K## bahumAnaM.}bahumAnameva tasmin mahAsattva satkAraprayogavizeSeNa pravedayAmAsa || tadevaM zIlaprazamapratipakSasaMbAdhaM gArhasthyamityevamAtmakAmA: parityajantIti | labdhAsvAdA: praviveke, na kAmeSvAvartanta iti pravivekaguNakathAyAmapyupaneyam || || ityaputrajAtakamaSTAdazam || @114 19 bisajAtakam | pravivekasukharasajJAnAM viDambanena vihiMseva ca kAmA: pratikUlA bhavanti | tadyathAnuzrUyate- bodhisattva: kila kasmiMzcinmahati guNaprakAzayazasi vAcyadoSavirahite brAhmaNakule janmaparigrahaM cakAra | tasya yatra kanIyAMsa: SaDapare bhrAtarastadanurUpaguNA: snehabahumAnaguNA- nnityAnuguNA babhUvu:, saptamI ca bhaginI | sa kRtazrama: sAGgeSu sopavedeSu vedeSu samadhigata- vidyAyazA: saMmato jagati daivatavanmAtApitarau parayA bhaktyA paricarannAcArya iva piteva tAn bhrAtR#n vidyAsu vinayannayavinayakuzalo gRhamAvasati sma | sa kAlakramAnmAtApitro: kAlakriyayA saMvignahRdaya: kRtvA tayo: pretakRtyAni vyatIteSu zokamayeSviva keSucideva diva- seSu tAn bhrAtR#n saMnipAtyovAca- eSa lokasya niyata: zokAtivirasa: krama: | saha sthitvApi suciraM mRtyunA yadviyojyate ||1|| tatpravrajitumicchAmi zreya: zlAghyena vartmanA | purA mRtyuripurhanti gRhasaMraktameva mAm ||2|| yata: sarvAneva bhavata: saMbodhayAmi | astyatra brAhmaNakule dharmeNa yathAdhigatA vibhavamAtrA | zakyamanayA vartitum | tatsarvaireva bhavadbhi: parasparaM snehagauravAbhimukhai: zIlasamudAcAreSvazi- thilAdarairvedAdhyayanaparairmitrAtithisvajanapraNayavatsalairdharmaparAyaNairbhUtvA samyaggRhamadhyAvas{1. ##Mss.## adhyAvasitavyaM ##for## ^vastavyam.}tavyam | vinayazlAghibhirnityaM svAdhyAyAdhyayanodyatai: | pradAnAbhiratai: samyakparipAlyo gRhAzrama: ||3|| evaM hi va: syAdyazasa: samRddhi- rdharmasya cArthasya sukhAspadasya | sukhAvagAhazca paro'pi loka- stadapramattA gRhamAvaseta ||4|| athAsya bhrAtara: pravrajyAsaMkIrtanAdviyogAzaGkAvyathitamanasa: zokAzrudurdinamukhA: praNamyainamUcu:-nArhatyatrabhavAn pitRviyogazokazalyavraNamasaMrUDhameva no ghaTTayitumapareNa du:khAbhini{2. ##A P## ^nipAtAkSareNa; ##B## ^nipAtakSAreNa ##for## ^nipAtakSAreNa.}pAtakSAreNa | adyApi tAvatpitRzokazalya- kSatAni rohanti na no manAMsi | @115 tatsAdhvimAM saMhara dhIra buddhiM mA na: kSate kSAramivopahArSI: ||5|| athAkSamaM vetsi gRhAnurAgaM zreya:pathaM vA vanavAsasaukhyam | asmAnanAthAnapahAya gehe kasmAdvanaM vAJchasi gantumeka: ||6|| tadyAtrabhavato gati:, sAsmAkam | vayamapi pra{1 ##Mss.## pravrajyAma ##for## pravrajAma.}vrajAma iti || bodhisattva uvAca- anabhyAsAdvivekasya kAmarAgAnuvartina: | prapAtamiva manyante pravrajyAM prAyazo janA: ||7|| iti mayA nigRhya nAbhihitA: stha pravrajyAzrayaM prati jAnatApi gRhavanavAsa- vizeSam | tadetaccedabhirucitaM bhavatAmeva pravrajAma iti | te saptApi bhrAtaro bhaginyaSTamA: sphItaM gRhavibhavasAramazrumukhaM ca mitrasvajanabandhuvargaM vihAya tApasapravrajyayA pravrajitA: | tadanuraktahRdayazcainAn sahAya eko dAsI dAsazcAnupravrajitA: | te'nyatarasmin mahatya- raNyAyatane jvalitamiva vikasitakamalavanazobhayA vihasadiva ca phullakumuda{2. ##Mss.## ^kumudavanamani^ ##for## ^vanairani^.}vanairanibhRtamadhu- karagaNamamalanIlasalilaM mahatsara: saMnizri{3. ##Mss.## sanni:sRtya.}tya praviviktamanojJAsu cchAyAdrumasamupagUDhAsvasaMni- kRSTaviniviSTAsu pRthakpRthak parNazAlAsu vrataniyamaparA dhyAnAnuyuktamanaso vijahru: | paJcame paJcame divase bodhisattvasamIpaM dharmazravaNArthamupajagmu: | sa caiSAM dhyAnopadezapravRttAM kAmAdInava- darzanIM saMvejanIyAM pravivekasaMtoSavarNabahulAM kuhanalapanakausIdyAdidoSavigarhaNImupazamaprasAda- paddhatiM tAM tAM dharmyAM kathAM cakAra | sA cainAn dAsI bahumAnAnurAgavazA tathaiva paricacAra | sA tasmAtsaraso bisAnyuddhRtya mahatsu padminIparNeSu zucau tIrapradeze samAn vinyasya ca bhAgAn kASThasaMghaTTanazabdena kAlaM nivedyApakrAmati sma | tatasteSAmRSINAM kRtajapahomavidhInAM yathAvRddhamekaiko'bhigamya tato visabhAgamaikaikaM yathAkramamAdAya svasyAM svasyAM parNazAlAyAM vidhivatparibhujya dhyAnAbhiyuktamatirvijahAra | ta evaMpravRttA naiva parasparaM dadRzuranyatra dharmazravaNakAlAt || teSAmevaMvidhena niravadyena zIlavRttasamudAcAreNa pravivekAbhiratyA dhyAnapravaNamAnasa- tayA ca sarvatra yaza: samupazrutya zakro devAnAmindrastatparIkSAnimittaM tatrAbhijagAma | taccaiSAM dhyAnAbhimukhatvaM kukAryeSvaprasaGgamanutkaNThAM prazamAbhirAmaM cAvasthAnamavekSya sthirataraguNasaMbhAvana- statparIkSAnimittamavahitamanA babhUva | @116 anutsuko vanAnteSu vasaJchamaparAyaNa: | Aropayati sAdhUnAM guNasaMbhAvanAM hRdi ||8|| atha dvipakalabhadazanapANDukomalAni samuddhRtya prakSAlya ca bisAni marakataharita- prabheSu padminIpatreSu kamaladalakesaropahArAlaMkRtAn viracayya samAn bhAgAn kASThasaMghaTTanazabdena nivedya kAlaM teSAmRSINAmapasRtAyAM tasyAM dAsyAM bodhisattvaparIkSArthaM zakro devAnAmindra: prathamameva visabhAgamantardhApayAmAsa | pravartane hi du:khasya tiraskAre sukhasya ca | dhairyaprayAsa: sAdhUnAM visphuranniva gRhyate ||9|| atha bodhisattvo'bhigata: prathame bisabhAgasthAne bisabhAgavirahitaM padminIpatraM pari- vyAkulIkRtopahAramabhisamIkSya gRhIta: kenApi me visapratyaMza ityavadhRtamatirapetaceta:saMkSobha- saMrambhastata eva pratinivRtya pravizya parNazAlAyAM yathocitaM dhyAnavidhimArebhe | vaimanasya- parihArArthaM cetareSAmRSINAM tamarthaM na nivedayAmAsa | itare tvasya bhrAtaro nUnamanena gRhIta: pratyaMza iti manyamAnA yathocitAneva svAn svAnanukrameNa bisabhAgAnAdAya yathAsvaM parNazAlAsu paribhujya dhyAyanti sma | evaM dvitIye tRtIye caturthe paJcame ca divase zakrastasya taM bisapratyaMza- mupanidadhe | bodhisattvo'pi ca mahAsattvastathaiva ni:saMkSobhaprazAntacitto babhUva | mana:saMkSobha eveSTo mRtyurnAyu:kSaya: satAm | jIvitArthe'pi nAyAnti mana:kSobhamato budhA: ||10|| athAparANhasamaye dharmazravaNArthamRSayaste yathocitaM bodhisattvasya parNazAlAM samabhigatA: | {1. ##Kern's emendation## dadRzvAMsa: ##for## dadRzu: ##is unnecessary.}dadRzuzcainaM kRzatarazarIraM parikSAmakapolanayanaM parimlAnavadanazobhamasaMpUrNasvaragAmbhIryaM pari- kSINamapyaparikSINadhairyaprazamaguNamabhinavendupriyadarzanam | upetyopacArapura:saraM sasaMbhramA: ki- midamiti kArzyanimittamenamapRcchan | tebhyo bodhisattvastamarthaM yathAnubhUtaM nivedayAmAsa | atha te tApasA: parasparamIdRzamanAcAramasaMbhAvayantastatpIDayA ca samupajAtasaMvegA: kaSTaM kaSTa- mityuktvA vrIDAvanatavadanA: samatiSThanta | zakraprabhAvAcca samAvRtajJAnagativiSayA: kuta ida- miti na nizcayamupajagmu: | atha bodhisattvasyAnujo bhrAtA svamAvegamAtmavizuddhiM ca pradarza- yaJchapathAtizayamimaM cakAra- samRddhicihnAbharaNaM sa gehaM prApnotu bhAryAM ca manobhirAmAm | samagratAmetu ca putrapautrai- rbisAni te brAhmaNa yo hyahArSIt ||11|| @117 apara uvAca- {1. ##Mss.## mAlAM ##for## mAlA:.}mAlA: srajazcandanamaMzukAni bibhradvibhUSAzca sutAbhi{2. ##Mss.## ^mRSTA ##for## ^mRSTA:.}mRSTA: | kAmeSu tIvrAM sa karotvapekSAM bisAnyahArSIddvijamukhya yaste ||12|| apara uvAca- kRSyAzrayAvAptadhana: kuTumbI pramodabhAnastanayapralApai: | vayo'pyapazyan ramatAM sa gehe bisAni yaste sakRdapyahArSIt ||13|| apara uvAca- narAdhipairbhRtyavinItaceSTai- rabhyarcyamAno natalolacUDai: | kRtsnAM mahIM pAtu sa rAjavRttyA lobhAdahArSIttava yo bisAni ||14|| apara uvAca- purohita: so'stu narAdhipasya mantrAdinA svastyayanena yukta: | satkAramApnotu tathA ca rAjJa- stavApi yo nAma bisAnyahArSIt ||15|| apara uvAca- adhyApakaM samyagadhItavedaM tapasvisaMbhAvanayA mahatyA | arcantu taM jAnapadA: sametya biseSu lubdho na guNeSu yaste ||16|| sahAya uvAca- catu:{3. ##K recommends## caturutsadaM; ##PalI# caussadaM ##for## catu:zataM.}zataM grAmavaraM samRddhaM labdhvA narendrAdupayAtu bhoktum | avItarAgo maraNaM sa caitu lobhaM viseSvapyajayanna yaste ||17|| @118 dAsa uvAca- sa grAmaNIrastu sahAyamadhye strInRttagItairupalApyamAna: | mA rAjatazca vyasanAni labdha visArthamAtmArthamazIzamadya: ||18|| bhaginyuvAca- vidyotamAnAM vapuSA zriyA ca patnItvamAnIya narAdhipastAm | yoSitsahasrAgrasarIM karotu yastvadvidhasyApi bisAnyahArSIt ||19|| dAsyuvAca- ekAkinI sA samatItya sAdhUn svAdUpabhoge praNayaM karotu | satkAralabdhAM mudamudvahantI bisAnyapazyattava yA na dharmam ||20|| atha tatra dharmazravaNArthaM samAgatAstadvanAdhyuSitA yakSadviradavAnarAstAM kathAmupazrutya parAM vrIDAM saMvegaM copajagmu: | atha yakSa AtmavizuddhipradarzanArthamiti zapathameSAM puratazcakAra- AvAsika: so'stu mahAvihAre kacaGgalAyAM navakarmikazca | AlokasaMdhiM divasai: karotu yastvayyapi praskhalito bisArtham ||21|| hastyuvAca- SaDbhirdRDhai: {1. ##A## prANazatai: ##for## pAza^}pAzazatai: sa bandhaM prApnotu ramyAcca vanAjjanAntam | tIkSNAGkuzAkarSaNajA rujazca yaste munizreSTha bisAnyahArSIt ||22|| vAnara uvAca- sa puSpamAlI trapughRSTakaNTho yaSTyA hata: sarpamukhaM paraitu | @119 vaikakSyabaddhazca vasedgRheSu laulyAdahArSIttava yo bisAni ||23|| atha bodhisattvastAn sarvAnevAnunayavinItAkSaraM zAntigAmbhIryasUcakamityuvAca- yo naSTamityAha na cAsya naSTa- miSTAn sa kAmAnadhigamya kAmam | upaitu gehAzrita eva mRtyuM bhavatsu ya: zaGkata IdRzaM vA ||24|| atha zakro devendrastena teSAM kAmopabhogaprAtikUlyasUcakena zapathAtizayena samutpA- ditavismayabahumAna: svenaiva vapuSAbhijvalatA tAnRSInabhigamya sAmarSavaduvAca-mA tAvadbho: | yatprAptiparyutsukamAnasAnAM sukhArthinAM naiti manAMsi nidrA | yatprAptumicchanti tapa:zramaizca tAn kena kAmAniti {1. ##Mss.## kutsayadhvaM ##for## ^yadhve.}kutsayadhve ||25|| bodhisattva uvAca-anantAdInavA mArSa kAmA: | saMkSepatastu zrUyatAM yadabhisamIkSya kAmAnna prazasanti munaya: | kAmeSu bandhamupayAti vadhaM ca loka: zokaM klamaM bhayamanekavidhaM ca du:kham | kAmArthameva ca mahIpataya: patanti dharmopamardarabhasA narakaM paratra ||26|| yatsauhRdAni sahasA virasIbhavanti yannItizAThyamalinena pathA prayAnti | kIrtyA viyogamasukhai: paratazca yogaM yatprApnuvanti nanu kAraNamatra kAmA: ||27|| iti hInavimadhyamottamAnA- miha cAmutra ca yadvadhAya kAmA: | kupitAn bhujagAnivAtmakAmA munayastAniti zakra nAzrayante ||28|| atha zakro devAnAmindrastasya tadvacanaM yuktamityabhinandya tena caiteSAmRSINAM mAhAtmyenAbhiprasAditamanAstebhya: svamaparAdhamAvizcakAra- @120 guNasaMbhAvanAvyaktiryatparIkSyopalabhyate | mayA vinihitAnyasmAtparIkSArthaM bisAni va: ||29|| tatsanAthaM jagaddiSTyA munibhistathyakIrtibhi: | vizuddhi: sthiracAritre tadetAni visAni te ||30|| ityuktvA tAni bisAni bodhisattvasya samupajahAra | atha bodhisattvastadasyAsamudA- cAradhASTryaM tejasvinibhRtena vacasA pratyAdideza- na bAndhavA naiva vayaM sahAyA na te naTA nApi viDambakA: sma: | kasminnavaSTabhya nu devarAja krIDApathenaivamRSInupaiSi ||31|| ityukte zakro devendra: sasaMbhramApAstakuNDalakirITavidyudbhAsuravadana: sabahumAnamabhi- praNamyainaM kSama{1. ##Mss.## kSamApayAmAsa.}yAmAsa- uktaprayojanamidaM cApalaM mama nirmama | pitevAcArya iva ca kSantumarhati {2. ##Mss.## no ##and## me ##for## tad.}tadbhavAn ||32|| nimIlitajJAnavilocanAnAM svabhAva eSa {3. ##Mss.## skhalitaM ##for## ^tuM.}skhalituM same'pi | kSamAM ca tatrAtmavatAM prapattu- mato'pyadazcetasi mA sma kArSI: ||33|| iti kSamayitvA zakrastatraivAntardadhe || tadevaM {4. ##Mss.## viveka^ ##for## praviveka^.}pravivekasukharasajJAnAM viDambaneva vihiMseva ca kAmA: pratikUlA bhavanti || [{5. ##K thinks that words in brackets are interpolated on the strength of a Pali version.} taccedaM jAtakaM bhagavAn vyAkArSIt- ahaM zAradvatIputro maudgalyAyanakAzyapau | pUrNAniruddhAvAnanda ityAsurbhrAtarastadA ||34|| bhaginyutpalavarNAsIddAsI kubjottarAbhavat | citro gRhapatirdAso yakSa: sAtAgiristadA ||35|| pArileyo'bhavannAgo madhudAtaiva vAnara: | kAlodAyI ca zakro'bhUddhAryatAmiti jAtakam ||36||] || iti bisajAtakamekonaviMzatitamam || @121 20 zreSThijAtakam | abhUtaguNasaMbhAvanA pratodasaMcodaneva bhavati sAdhUnAmiti guNasaMpAdane prayatitavyam | tadyathAnuzrUyate- bodhisattva: kila zrutakulavinayamahAnakSudranipuNamatiraviSamavyavahAraratiranekazAstrA- bhyAsAdAlakSitavacanasauSThava: karuNAnuvRttyA samantato visyandamAnadhanasamRddhirmahApradAnairmahA- dhanatvAdgRhapatiratnasaMmato'nyatamasya rAjJa: zreSThI babhUva | sa prakRtyaiva dharmAtmA zrutAdiguNabhUSaNa: | abhUtprAyeNa lokasya bahumAnaikabhAjanam ||1|| atha kadAcittasmin mahAsattve rAjakulamabhigate kenacideva karaNIyena tasya zvazrU- rduhitaramavalokayituM tadgRhamabhijagAma | kRtAbhyAgamanasatkArA ca saMkathAprastAvAgataM svAM duhitaraM bodhisattvabhAryAM rahasi kuzalaparipraznapUrvakaM paryapRcchat-kaccittvAM tAta bhartA nAva- manyate, kaccidvA vetti paricaryAguNam, na vA du:khazIlatayA prabAdhata iti | sA vrIDAvanata- vadanA lajjApragalbhaM zanakairuvAca-yAdRzo'yaM zIlaguNasamudAcAreNa pravrajito'pi {1. ##K## durlabha: | ka ##for## durlabho ya.}durlabho ya idAnIM tAdRza: | atha sA tasyA mAtA jaropahatazrutismRtitvAllajjAsaMkucitAkSaraM tanayayA tadvacanamabhidhIyamAnaM na samyagupadhArayAmAsa | pravrajitasaMkIrtanAttu pravrajito me jAmAteti nizcayamupajagAma | sA sasvaramabhiruditA svAM duhitaramanuzocantI du:khAvegavazAtparidevanaparA babhUva | kIdRzastasya zIlaguNasamudAcAro ya evamanuraktaM svaM janamapahAya pravrajita: ? kiM vA tasya pravrajyayA ? taruNasya vapuSmata: sata: sukumArasya sukhocitAtmana: | kSitipAbhimatasya tasya {2. ##A## tasyaiva; ##BP## tasya me ##for## tasya vai.} vai vanavAse praNatA mati: ka{3. ##A## kuta:.}tham ||2|| svajanAdanavApya vipriyaM jarayA vopa{4. ##Mss.## copa^ ##for## vopa^.}hRtAM virUpatAm | kathamekapade rujaM vinA vibhavodgAri gRhaM sa muktavAn ||3|| vinayAbharaNena dhImatA priyadharmeNa parAnukampinA | @122 kathamabhyupapannamIdRzaM svajane niSkaruNatvacApalam ||4|| zramaNadvijamitrasaMzritAn svajanaM dInajanaM ca mAnayan | zucizIladhana: kimApnuyA- nna sa geheSu vane yadIpsati ||5|| aparAdhavivarjitAM tyaja- nnanukUlAM sahadharmacAriNIm | {1. ##K## ati^ ##for## yati^.}yatidharmapara: sa nekSate kimimaM dharmapathavyati{2. ##Mss.## ^krama: ##for## ^kramam.}kramam ||6|| dhigaho bata daivadurnayA- dyadi bhaktaM janamevamujjhatAm na ghRNApathameti mAnasaM yadi vA dharmalavo'pi sidhyati ||7|| atha sA bodhisattvasya patnI tena mAtu: karuNenAkRtakena paridevitena patipravrajyAbhi- saMbandhena strIsvabhAvAdvyathitahRdayA sasaMbhramA viSAdaviklavamukhI zokadu:khAbhinipAtasaMkSobhA- dvismRtakathAprastAvasaMbandhA{3. ##Mss.## ^saMbandhAt ##for## ^saMbandhA.} pravrajito me bharteti madvyavasthApanArthamambA gRhamidamabhigatA vipriyazravaNAditi nizcayamupetya saparidevitaM sasvaraM rudatI mohamupajagAma bAlA | tadupazrutya gRhajana: parijanavargazca zokadu:khAvegAdAkrandanaM cakAra | tacchrutvA prAtivezyamitrasvajanabandhu- varga: saMzritajano brAhmaNagRhapatayazca tasya gRhapateranurAgavazAnugA: prAyazazca paurAstadgRha- mabhijagmu: | prAyeNa lokasya babhUva yasmA- ttulyakramo'sau sukhadu:khayoge | ato'sya loko'pyanuzikSayeva tulyakramo'bhUtsukhadu:khayoge ||8|| atha bodhisattvo rAjakulAtsvabhavanasamIpamupagata: sAkrandazabdaM svabhavanamavetya mahatazca janakAyasya saMnipAtaM svaM puruSamanvAdideza jJAyatAM kimetaditi | sa taM vRttAntamupalabhya samupetyAsmai nivedayAmAsa- utsRjya bhavanaM sphItamArya: pravrajita: kila | iti zrutvA kuto'pyeSa snehAdevaMgato jana: ||9|| @123 atha sa mahAsattva: prakRtyA zuddhAzaya: pratyAdiSTa iva tena vacasA samupajAtavrIDa- saMvegazcintAmApede-bhadrA bata mayi janasya saMbhAvanA | zlAghanIyAmavApyai{1. ##Mss.## enAM ##for## etAM.}tAM guNasaMbhAvanAM janAt | gRhAbhimukha eva syAM yadi kiM mama pauruSam ||10|| syAddoSabhakti: prathitA mayaivaM guNeSvavajJAvirasA ca vRtti: | yAyAmata: sAdhujane laghutvaM kiM jIvitaM syAcca tathAvidhasya ||11|| saMbhAvanAmasya janasya tasmA- tkriyAguNena pratipUjayAmi | asatpariklezamayaM vimuJcaM- stapovanapremaguNena geham ||12|| iti vicintya sa mahAtmA tata eva pratinivRtya rAjJa: pratihArayAmAsa-zreSThI punardraSTu- micchati devamiti | kRtAbhyanujJazca pravizya yathopacAraM rAjasamIpamupajagAma | kimidamiti ca rAjJA paryanuyukto'bravIt-icchAmi pravrajitum | tadabhyanujJAtumarhati mAM deva iti || athainaM sa rAjA sasaMbhramAvega: snehAdityuvAca- mayi sthite bandhusuhRdviziSTe tvaM kena du:khena vanaM prayAsi | yannApahartuM prabhutA mama syA- ddhanena nItyA balasaMpadA vA ||13|| artho dhanairyadi gRhANa dhanAni matta: pIDA kutazcidatha tAM pratiSedhayAmi | mAM yAcamAnamiti bandhujanaM ca hitvA kiM vA tvamanyadabhivIkSya vanaM prayAsi ||14|| iti sa mahAtmA sasnehabahumAnamabhihito rAjJA sAnunayamenamuvAca- pIDA kutastvadbhujasaMzritAnAM dhanodayAvekSaNadInatA vA | ato na du:khena vanaM prayAmi yamarthamuddizya tu taM nibodha ||15|| @124 dIkSAmupAzrita iti prathito'smi deva zokAzrudurdinamukhena mahAjanena | icchAmi tena vijaneSu vaneSu vastuM zraddheyatAmupagato'smi guNAbhipattau ||16|| rAjovAca-nArhati bhavAJjanapravAdamAtrakeNAsmAn parityaktum | na hi bhavadvidhAnAM janapravAdasaMpAdanAbhirAdhyA guNavibhUtistadasaMpAdanavirAdhyA vA | svecchAvikalpagrathitAzca tAstA niraGkuzA lokakathA bhramanti | kurvIta yastA hRdaye'pi tAva- tsyAtsopahAsya: kimuta prapa{1. ##A## prayatnA; ##B## prayastA ##for## prapattA.}ttA ||17|| bodhisattva uvAca-mA maivaM mahArAja | na hi kalyANo janapravAdo nAnuvidheya: | pazyatu deva: | kalyANadharmeti yadA naredra saMbhAvanAmeti manuSyadharmA | tasyA na hIyeta nara: sadharmA hriyApi tAvaddhuramudvahettAm ||18|| saMbhAvanAyAM guNabhAvanAyAM saMdRzyamAno hi yathA tathA vA | vizeSato bhAti yaza:prasiddhyA syAttvanyathA zuSka ivodapAna: ||19|| guNapravAdairayathArthavRddhai- rvima{2. ##Mss.## vimarSa^ ##for## vimarza^.}rzapAtAkulitai: patadbhi: | vicUrNitA kIrtitanurnarANAM du:khena zaknoti puna: prasartum ||20|| tadvarjanIyAn parivarjayantaM parigrahAn vigrahahetubhUtAn | krodhocchiraskAniva kRSNasarpAn yu{3. ##A## arho ##for## yukto.}kto'si mAM deva na saMniSeddhum ||21|| snehena bhaktijJatayA ca kAmaM yukto vidhirbhRtyajane tavAyam | @125 vittena tu pravrajitasya kiM me parigrahaklezaparigraheNa ||22|| ityanunIya sa mahAtmA taM rAjAnaM kRtAbhyanujJastena tata{1. ##A## tatra ##for## tata.} eva vanA{2. ##B## tapovanAya ##for## vanAya.}ya pratasthe || athenaM suhRdo jJAtaya: saMzritAzcAbhigamya zokAzrupariplutanayanA: pAdayo: saMpariSvajya nivArayitumISu: | kecidaJjalipragrahapura:saraM mArgamasyAvRtya samavAtiSThanta | sapariSvaGgasaMgatAnu- nayamapare gRhAbhimukhamenaM netumISu:{3. ##Mss.## Iyu: ##for## ISu:.} | yatkiMcanakAritAkSepakarkazAkSaramanye praNayAdenamUcu: | mitrasvajanApekSAkAruNyapradarzanamapare'sya pracakru: | gRhAzrama eva puNyatama ityevamanye zruti- yuktisaMgrathitaM grAhayitumIhAM cakrire | tapovanavAsadu:khatAsaMkIrtanai: kAryazeSaparisamAptyA yAcJayA paralokaphalasaMdehakathAbhistaistaizca vArtAvizeSairnivartayitumenaM vyA{4. ##Mss.## prAyacchanta; ##A in marg.## prAyatanta ##for## vyAyacchanta.}yacchanta | tasya tAn pravrajyA- zrayavimukhAn vanagamananivAraNadhIramukhAn nayanajalArdramukhAn suhRdo'bhivIkSya vyaktamiti cintA babhUva- suhRtpratijJai suhRdi pramatte nyAyyaM hitaM rUkSamapi prayoktum | rUDha: satAmeSa hi dharmamArga: prAgeva rucyaM ca hitaM ca yatsyAt ||23|| vanAdgRhaM zreya idaM tvamISAM svastheSu citteSu kathaM nu rUDham | yannirvizaGkA vanasaMzrayAnmAM pApaprasaGgAdiva vArayanti ||24|| mRto mariSyannapi vA manuSya- zcyutazca dharmAditi roditavyam | kayA nu buddhyA vanavAsakAmaM mAmeva jIvantamamI rudanti ||25|| madviprayogastvatha zokahetu- rmayA samaM kiM na vane vasanti | gehAni cetkAntatarANi matta: ko nvAdaro bASpaparivyayena ||26|| atha tvidAnIM svajanAnurAga: karoti naiSAM tapase'bhyanujJAm | @126 sAmarthyamAsItkathamasya naiva vyUDheSvanIkeSvapi tatra tatra ||27|| dRSTAvadAno vyasanodayeSu bASpodgamAnmUrta ivopalabdha: | saMrUDhamUlo'pi suhRtsvabhAva: zAThyaM prayAtyatra vinAnuvRttyA ||28|| nivAraNArthAni sagadgadAni vAkyAni sAzrUNi ca locanAni | praNAmalolAni zirAMsi caiSAM mAnaM samAnasya yathA karoti ||29|| snehastathaivArhati kartumeSAM zlAdhyAmanupravrajane'pi buddhim | mA bhUnnaTAnAmiva vRttameta- dvrIDAkaraM sajjanamAnasAnAm ||30|| dvitrANi mitrANi bhavantyavazya- mApadgatasyApi munirguNasya | sahAya eko'pyatidurlabhastu guNoditasyApi vanaprayANe ||31|| ye me haranti sma pura:saratvaM raNeSu mattadvipasaMkaTeSu | nAnuvrajantyadya vanAya te mAM kiMsvitsa evAsmi ta eva ceme ||32|| smarAmi naiSAM viguNaM prayAtuM snehasya yatsaMkSayakAraNaM syAt | suhRjjanasyaivamiyaM {1. ##Mss.## ayaM sthito ##for## iyaM sthiti:.}sthitirme kaccidbhavetsvasti nimittato'smAt ||33|| mamaiva vA nirguNabhAva eSa nAnuvrajantyadya vanAya yanmAm | guNAvabaddhAni hi mAnasAni kasyApi vizleSayituM prabhutvam ||34|| @127 ye vA prakAzAnapi gehadoSAn guNAnna pazyanti tapovane vA | nimIlitajJAnavilocanAMstAn kimanyathAhaM paritarkayAmi ||35|| paratra caiveha ca du:khahetUn kAmAn vihAtuM na samutsahante | tapovanaM tadviparItamete tyajanti mAM cAdya dhigastu moham ||36|| yairvipralabdhA: suhRdo mamaite na yAnti zAntiM nikhilAzca lokA: | tapovanopArjitasatprabhAva- stAneva doSAn prasa{1. ##Mss.## prasahaM.}bhaM nihanmi ||37|| iti sa parigaNayya nizcitAtmA praNayamayAni suhRdviceSTitAni | anunayamadhurAkSarairvacobhi- rvizadamapAsya tapovanaM jagAma ||38|| tadevamabhUtaguNasaMbhAvanA pratodasaMcodaneva bhavati sAdhUnAmiti guNasaMpAdane prayati- tavyam | yato bhikSurityupAsaka iti guNata: saMbhAvyamAnena sAdhunA tadbhAvasAdhubhirguNairabhyalaM- kartavya evAtmA | evaM durlabhA dharmapratipattisahAyA ityevama{2. ##Mss.## upenneyaM ##for## upaneyam ##or## unneyam.}pyupaneyam || || iti zreSThijAtakaM viMzatitamam || @128 21 cuDDabodhijAkatam | krodhavinayAcchatrUnupazamayati, vardhayatyeva tvanyathA | tadyathAnuzrUyate- bodhisattva: kila mahAsattva: kasmiMzcinmahati brAhmaNakule guNAbhyAsamAhAtmyAdati- vRddhayazasi pratiniyatasamRddhiguNe rAjasatkRte daivatasaMmate lokasya janma pratilebhe | kAlAnAmatya- yenAbhivRddha: kRtasaMskArakarmA zrutaguNAbhyAsAdacireNaiva vidvatsadassu prakAzanAmA babhUva | kIrtirvidvatsadassveva viduSAM pravijRmbhate | ratnajJeSviva ratnAnAM zUrANAM samareSviva ||1|| atha sa mahAtmA pravrajyAkRtaparicayatvAtpUrvajanmasu svabhyastadharmasaMjJatvAtprajJAvadAtamati- tvAcca na gehe ratimupalebhe | sa kAmAn vigrahavivAdamadavairasyaprAcuryAdrAjacaurodakadahana- vipriyadAyAdasAdhAraNatvAdatRptijanakatvAdanekadoSAyatanatvAcca saviSamivAnnamAtmakAma: pari- tyajya saMhRtakezazmazruzobha: kASAyavivarNavAsA: parityaktagRhaveSavibhrama: pravrajyAvinayaniyama- zriyamazizriyat | tadanurAgavazagA cAsya patnI kezAnavatAryAhAryavibhUSaNodvahananirvyApAra- zarIrA svarUMpaguNazobhAvibhUSitA kASAyavastrasaMvItatanuranupravavrAja | atha bodhisattvastapo- vanAnugamanavyavasAyamasyA viditvA tapovanAdhyAsanAyogyatAM ca strIsaukumAryasyAvocadenAm- bhadre darzitastvayAyamasmadanurAgasvabhAva: | tadalamasmadanugamanaM pratyanena vyavasAyena te | yatraiva tvanyA: pravrajitA: prativasanti tatra bhava{1. ##Mss.## bhavatyA ##for## bhavatyA:.}tyAstAbhireva sArdhaM pratirUpaM vastuM syAt | durabhisaMbhavAni hyaraNyAyatanAni | pazya- zmazAnazUnyAlayaparvateSu vaneSu ca vyAlamRgAkuleSu | niketahInA yatayo vasanti yatraiva cAstaM ravirabhyupaiti ||2|| dhyAnodyamAdekacarAzca nityaM strIdarzanAdapyapavRttabhAvA: | nivartituM tena matiM kuruSva ko'rthastavAnena paribhrameNa ||3|| sA niyatamenamanugamanakRtanizcayA bASpoparudhyamAnanayanA kiMcidIdRzaM pratyuvAca- yadi me zramabuddhi: syAttavAnugamanotsave | kimityevaM prapadyeya du:khaM tava ca vipriyam ||4|| @129 yattu naiva samarthAsmi vartituM rahitA tvayA | ityAjJAtikramamimaM tvaM mama kSantumarhasi ||5|| iti sA dvitrirapyucyamAnA yadA necchati sma nivartitum, tato bodhisattva upekSA- nibhRtamatirasyAM babhUva || sa tayAnugamyamAna zcakravAka iva cakravAkyA grAmanagaranigamAnanuvicaran kadAcitkRta- bhaktakRtya: kasmiMzcitpravivikte zrImati nAnAtarugahanopazobhite dhanapracchAye kRtopakAra iva kvacitkvaciddinakarakiraNacandrakairnAnAkusumarajovakIrNadharaNItale zucau vanoddeze dhyAnavidhi- manuSThAya sAyAhnasamaye vyutthAya samAdhe: pAMsukUlAni sIvyati sma | sApi pravrajitA tasyaiva nAtidUre vRkSamUlamupazobhayamAnA devateva svena vapuSa: prabhAveNa virAjamAnA tadupadiSTena manaskAravidhinA dhyAyati sma || atha tatratyo rAjA vasantakAlajanitAbhyadhikakisalayazobhAni bhramadbhramaramadhukarI- gaNopakUjitAni pramattakokilakulakilakilAni prahasitakamalakuvalayAlaMkRtAbhilaSaNIya- jalAzayAni vividhakusumasaMmodagandhAdhivAsitasukhapavanAnyupavanAni samanuvicaraMstaM dezamupa- jagAma | vicitrapuSpastabakojjvalAni kRtacchadAnIva vasantalakSmyA | vAcAlapuMskokilabarhiNAni saroruhAkIrNajalAzayAni ||6|| samudbhavatkomalazAdvalAni vanAni mattabhramarArutAni | AkrIDabhUtAni manobhavasya draSTuM bhavatyeva mana:praharSa: ||7|| atha sa rAjA savinayamabhigamya bodhisattvaM kRtapratisaMmodanakathastatraikAnte nyaSI- dat | sa tAM pravrajitAmatimanoharadarzanAmabhivIkSya tasyA rUpazobhayA samAkSipyamANahRdayo nUnamasyeyaM sahadharmacAriNItyavetya lolasvabhAvatvAttadapaharaNopAyaM vimamarza | zrutaprabhAva: sa tapodhanAnAM zApArciSa: krodhahutAzanasya | saMkSiptadhairyo'pi manobhavena nAsminnavajJArabhaso babhUva ||8|| tasya buddhirabhavat-tapa:prabhAvamasya jJAtvA zakyamatra tadyuktaM pravartituM nAnyathA | yadyaya- masyAM saMrAgavaktavyamatirvyaktamasminna tapa:prabhAvo'sti | atha vItarAga: syAnmandApekSo vA, @130 tato'smin saMbhAvyaM tapa:prabhAvamAhAtmyam | iti vicintya sa rAjA tapa:prabhAvajijJAsayA bodhisattvaM hitaiSivaduvAca-bho: pravrajita, pracuradhUrtasAhasikapuruSe'smiM^lloke na yuktamatrabhavato nirAkrandeSu vaneSvevaM pratirUpayAnayA sahadharmacAriNyA saha vicaritum | asyAM hi te kazci- daparAdhyamAno niyatamasmAnapyupa{1. ##Mss.## upAkroza^.}krozabhAjanIkuryAt | pazya | evaM vivikteSu tapa:kRzaM tvAM dharmeNa sArdhaM paribhUya kazcit | imAM prasahyApaharedyadA te zokAtparaM kiM bata tatra kuryA: ||9|| roSaprasaGgo hi mana:pramAthI dharmopamardAdyazasazca hantA | vasatviyaM tena janAnta eva strIsaMnikarSeNa ca kiM yatInAm ||10|| bodhisattva uvAca-yuktamAha mahArAja: | api tu zrUyatAM yadevaMgate'rthe pra{2. ##Mss.## prapadyeyaM.}padyeya- syAdatra me ya: pratikUlavartI darpodbhavAdapratisaMkhyayA vA | vyaktaM na mucyeta sa jIvato me dhArAdhanasyeva dhanasya reNu: ||11|| atha sa rAjA tIvrApekSo'yamasyAM tapa:prabhAvahIna ityavajJAya taM mahAsattvaM tada{3. ##B## tadupAya^ ##for## tadapAya^.}pAya- nirAzaGka: kAmarAgavazaga: strIsaMdarzanAdhikRtAn puruSAn samAdideza-gaccha{4. ##Mss.## gacchatainAM.}taitAM pravrajitA- manta:puraM praveza{5. ##A## pravezayet; ##BP## pravezayeta.}yateti | tadupazrutya sA pravrajitA vyAlamRgAbhidruteva vanamRgI bhayaviSAda- viklavamukhI bASpoparudhyamAnanayanA gadgadAyamAnakaNThI tattadArtivazAdvilalApa- lokasya nAmArtiparAjitasya parAyaNaM bhUmipati: piteva | sa eva yasya tvanayAvaha: syA- dAkrandanaM kasya nu tena kAryam ||12|| bhraSTAdhikArA bata lokapAlA na santi vA mRtyuvazaM gatA vA | na trAtumArtAniti ye sayatnA dharmo'pi manye zrutimAtrameva ||13|| @131 kiM vA surairme bhagavAn yadevaM madbhAgadheyairdhRtamauna eva | paro'pi tAvannanu rakSaNIya: pApAtmabhirvipratikRSyamANa: ||14|| nazyeti zApAzaninAbhimRSTa: syAdyasya zaila: smaraNIyamUrti: | itthaMgatAyAmapi tasya maunaM tathApi jIvAmi ca mandabhAgyA ||15|| pApA kRpApAtratarA na vAha- mevaMvidhAmApadamabhyupetA | ArteSu kAruNyamayI pravRtti- stapodhanAnAM kimayaM na mArga: ||16|| zaGke tavAdyApi tadeva citte nivartyamAnAsmi na yannivRttA | tavApriyeNApi mayepsitaM ya- dAtmapriyaM hA tadidaM kathaM me ||17|| iti tAM pravrajitAM karuNavilApAkranditaruditamAtraparAyaNAM te rAjasamAdiSTA: puruSA yAnamAropya pazyata eva tasya mahAsattvasyAnta:purAya ninyu: | bodhisattvo'pi pratisaMkhyAna- balAtpratinudya krodhabalaM tathaiva pAMsukUlAni ni:saMkSobha: prazAntacetA: sIvyati sma | athainaM sa rAjovAca- amarSaroSAbhinipAtitAkSaraM taduccakairgarjitamUrjitaM tvayA | hRtAM ca pazyannapi tAM varAnanA- mazaktidInaprazamo'syavasthita: ||18|| taddarzaya svAM bhujayo ruSaM vA tejastapa:saMzrayasaMbhRtaM vA | AtmapramANagrahaNAnabhijJo vyarthapratijJo hyadhikaM na bhAti ||19|| bodhisattva uvAca-avyarthapratijJameva mAM viddhi mahArAja | @132 yo'bhUnmamAtra pratikUlavartI vispandamAno'pi sa me na mukta: | prasahya nIta: prazamaM mayA tu tasmAdyathArthaiva mama pratijJA ||20|| atha sa rAjA tena bodhisattvasya dhairyAtizayavyaJjakena prazamena samutpAditatapasvi- guNasaMbhAvanazcintAmApede-anyadevAnena brAhmaNenAbhisaMdhAya bhASitam | tadaparijJAyAsmAbhi- zcApalakRtamidamiti jAtapratyavamarzo bodhisattvamuvAca- ko'nyastavAbhUtpratikUlavartI yo visphuranneva na te vimukta: | reNu: samudyanniva toyadena kazcopanIta: prazamaM tvayAtra ||21|| bodhisattva uvAca-zRNu mahArAja | jAte na dRzyate yasminnajAte sAdhu dRzyate | abhUnme sa na muktazca krodha: svAzrayabAdhana: ||22|| yena jAtena nandanti narANAmahitaiSiNa: | so'bhUnme na vimuktazca krodha: zAtravanandana: ||23|| utpadyamAne yasmiMzca sadarthaM na prapadyate | tamandhIkaraNaM rAjannahaM krodhamazIzamam ||24|| yenAbhibhUta: kuzalaM jahAti prAptAdapi bhrazyata eva cArthAt | taM roSamugragrahavaikRtAbhaM sphurantamevAnayamantamanta: ||25|| kASThAdyathAgni: parimathyamAnA- dudeti tasyaiva parAbhavAya | mithyAvikalpai: samudIryamANa- stathA narasyAtmavadhAya roSa: ||26|| dahanamiva vijRmbhamANaraudraM zamayati yo hRdayajvaraM na roSam | laghurayamiti hIyate'sya kIrti: kumudasakhIva zaziprabhA prabhAte ||27|| @133 parajanaduritAnyacintayitvA ripumiva pazyati yastu roSameva | vikasati niyamena tasya kIrti: zazina ivAbhinavasya maNDalazrI: ||28|| iyamaparA ca roSasya mahAdoSatA- na bhAtyalaMkAra guNAnvito'pi krodhAgninA saMhRtavarNazobha: | saroSazalye hRdaye ca du:khaM mahArhazayyAGkagato'pi zete ||29|| vismRtya cAtmakSamasiddhipakSaM roSAtprayAtyeva tadutpathena | nihIyate yena yazo'rthasiddhyA tAmisrapakSendurivAtmalakSmyA ||30|| roSeNa gacchatyanayaprapAtaM nivAryamANo'pi suhRjjanena | prAyeNa vairasya jaDatvameti hitAhitAvekSaNamandabuddhi: ||31|| krodhAcca sAtmIkRtapApakarmA zocatyapAyeSu samAzatAni | ata: paraM kiM ripavazca kuryu- stIvrApakAroddhatamanyavo'pi ||32|| anta:sapatna: kopo'yaM tadevaM viditaM mama | tasyAvalepaprasaraM ka: pumAn marSayiSyati ||33|| ato na mukta: kopo me visphurannapi cetasi | ityanarthakaraM zatruM ko hyupekSitumarhati ||34|| atha sa rAjA tena tasyAdbhutena prazamaguNena hRdayagrAhakeNa ca vacasAbhiprasA- ditamatiruvAca- anurUpa: zamasyAsya tavAyaM vacanakrama: | bahunA tu kimuktena vaJcitAstvadadarzina: ||35|| @134 ityabhiprazasyainamabhisRtyaivAsya pAdayornyapatat, atyayadezanAM ca cakre | tAM ca pravrajitAM kSamayitvA vyavasarjayat, paricArakaM cAtmAnaM bodhisattvasya niryAtayAmAsa || tadevaM krodhavinayAcchatrUnupazamayati, vardhayatyeva tvanyathA, iti krodhavinaye yatna: kArya: | evamavaireNa vairANi zAmyanti, saMyamatazca vairaM na cIyate | evaM cobhayorarthaM caratyakrodhana ityevamAdiSu kSamA{1. ##K## ^nuzaMsa^ ##for## ^nuzaM%sA^.}nuzaMsApratisaMyuktena sUtreSu vAcyam | krodhAdInavakathAyAM tathAgatamAhAtmye ceti || || iti cu{2 ##Mss.## buddhabodhi^, ##but Kern emended it to## cuDDa^ ##on the strength of PalI# cullabodhi.}DDabodhijAtakamekaviMzatitamam || @135 22 haMsajAtakam | vinipAtagatAnAmapi satAM vRttaM nAlamanugantumasatpuruSA:, prAgeva sugatisthAnAm | tadyathAnuzrUyate- bodhisattva: kila mAnase mahAsarasi naikazatasahasrasaMkhyasya mahato haMsayUthasyAdhipati- rdhRtarASTro nAma haMsarAjo babhUva | tasya nayAnayaparijJAnanipuNamatirviprakRSTagocarasmRtiprabhAva: zlAghanIyakulatilakabhUto dAkSyadAkSiNyavinayabhUSaNa: sthirazucizIlavRttacAritrazUra: kheda- sahiSNurapramAdI samaravI{1. ##Mss.## ^vividha^; ##K## ^vividha^; ##A## in marg adds## bhAva ##or## bhAra; ##but it; would be better to read## vIvadha ##which means## mArga.}vadhavizArada: svAmyanurAgasumukha: sumukho nAma senApatirbabhUva [AryAnandasthavirastena samayena] | tau parasparapremaguNAzrayAjjvalitataraprabhAvAvAryaziSyamukhyA viva parizeSaM ziSyagaNaM pitRjyeSThaputrAviva ca zreSThazeSaM putragaNaM taddhaMsayUthamu{2. ##K## abhaya^ ##for## ubhaya^.}bhayalokahitodaye- SvartheSu samyagnivezayamAnau tatpratyakSiNAM devanAgayakSavidyAdharatapasvinAM paraM vismayamupajahratu: | tAvAsaturhasagaNasya tasya zreya:zarIrodvahanaikakAryau | nabhogatasyeva vihaMgamasya pakSau zarIrodvahanaikakAryau ||1|| evaM tAbhyAM tadanugRhyamANaM haMsayUthaM jagadiva dharmArthavistarAbhyAM parAM vRddhimavApa | tena ca tatsara: parAM zobhAM babhAra | kalanUpuranAdena haMsayUthena tena tat | puNDarIkavaneneva reje saMcAriNA sara: ||2|| kvacitpravisRtairhaMsai: kvacidviSamasaMhatai: | chinnAbhralavacitrasya jahAra nabhasa: zriyam ||3|| atha tasya haMsAdhipate: sarvasattvahitasumukhasya ca senApaterguNAtizayaprabhAvavismita- manasa: siddharSividyAdharadaivatagaNAstayo: kIrtyAzrayAbhi: kathAbhistatra tatrAbhiremire | uttaptacAmIkarasaMnikAzaM zrImadvapurvyaktapadAkSarA vAk | dharmAbhijAto vinayo nayazca kAvapyamU kevalahaMsaveSau ||4|| guNaprakAzairapamatsarai: sA kIrtistayordikSu vitanyamAnA | @136 zraddheyatAmityagamannRpANAM sadassu yatprAbhRtavaccacAra ||5|| tena ca samayena brahmadatto nAmAnyatamo vArANasyAM rAjA babhUva | sa tAM haMsAdhipate: sasenAdhipaterguNAtizayAzrayAM kathAM prAtyayikAmAtyadvijavRddhai: sadasi saMstUyamAnAmasakRdupa- zrutya tayordarzanaM pratyabhivRddhakautUhalo naikazAstrAbhyAsanipuNamatIn sacivAnuvAca-parimRzyatAM tAvadbho: prasRtanipuNamataya: kazcidupAyo yena nastau haMsavaryau darzanapathamapi tAvadupagacchetA- miti | atha te'mAtyA: svai: svairmatiprabhAvairanusRtya nItipathaM rAjAnamUcu:- sukhAzA deva bhUtAni vikarSati tatastata: | sukhahetuguNotkarSazrutistAvAnayedyata: ||6|| tadyAdRze sarasi tAvabhi{1. ##B## atirata ##^for## abhirata^.}ratarUpAvanuzrUyete tadutkRSTataraguNazobhamiha sara: kasmiMzci- daraNyapradeze kArayitumarhati deva:, pratyahaM ca sarvapakSiNAmabhayapradAnaghoSaNAm | api nAma kautUhalotpAdinyA sukhahetuguNAtizayazrutyA tAvihAkRSyeyA{2. ##Mss.## ^kRSyeyetAM ##for## ^kRSyeyAtAm.}tAm | pazyatu deva: | prAyeNa prAptivirasaM sukhaM deva na gaNyate | parokSatvAttu harati zrutiramyaM sukhaM mana: ||7|| atha sa rAjA astvetadityalpena kAlena nAtisaMnikRSTaM nagaropavanasya mAnasa- sarasa: pratispardhiguNavibhavaM padmotpalakumudapuNDarIkasaugandhikatAmarasakahlArasamupagUDhaM vimala- salilamatimanoharaM mahatsara: kArayAmAsa | drumai: kusumasaMchannaizcalatkisalayojjvalai: | tatprekSArthamivot{3. ##A## ivotpattai: ##B## ivotpatai: ##for## ivotpatrai:.}patrai: kRtatIraparigraham ||8|| vihasadbhirivAmbhojaistaraMgotkampakampibhi: | vilobhyamAnAkulitabhramadbhramarasaMkulam ||9|| jyotsnAsaMvAhanonnidrairvicitrakumudai: kvacit | tarucchAyAparicchinnaizcandrikAzakalairiva ||10|| taraMgAGgulisaMkSiptai: kamalotpalareNubhi: | abhyalaMkRtatIrAntaM hemasUtrairiva kvacit ||11|| citrai: padmotpaladalaistatra tatra sakesarai: | zriyaM pravitatAM bibhradupahAramayImiva ||12|| prasannastimitAmbutvAdvyaktacitravapurguNai: | vyomnIva paridhAvadbhirmInavRndairalaMkRtam ||13|| @137 vicchinnamuktAhArAbhai: kvaciddviradazIkarai: | upalAsphAlanotkIrNamUrmicUrNamivodvahat ||14|| vidyAdharavadhUsnAnairmadasekaizca dantinAm | rajobhi: kusumAnAM ca savAsamiva kutracit ||15|| tArANAM candradArANAM sAmAnyamiva darpaNam | muditadvijasaMkIrNaM tadrutapratinAditam ||16|| tadevaMvidhaM sara: kArayitvA sarvapakSigaNasya cAnAvRtasukhopabhogyametaddattvA pratyahaM sarvapakSiNAM vizvAsanArthamityabhayadAnaghoSaNAM kArayAmAsa- eSa padmotpaladalacchannatoyamidaM sara: | dadAti rAjA pakSibhya: prItyA sAbhayadakSiNam ||17|| atha kadAcitsaMhRtameghAndhakArayavanikAsu zaradguNopahRtazobhAsvAlokanakSamAsu dikSu prabuddhakamalavanazobheSu prasannasalilamanohareSu sarassu paraM kAntiyauvanamupagate praceyakiraNa iva candramasi vividhasasyasaMpadvibhUSaNadharAyAM vasuMdharAyAM pravRtte haMsataruNajanasaMpAte mAnasAtsarasa: zaratprasannAni digantarANyanuvicaradanupUrveNAnyatamaM haMsamithunaM tasmAdeva haMsayUthAttasya rAjJo viSayamupajagAma | tatra ca pakSigaNakolAhalonnAditamanibhRtamadhukaragaNaM taraMgamAlAvicaraNa- kRtavyApArai: sukhazizirairmRdubhiranilai: samantato vikSipyamANakamalakuvalayareNugandhaM jvaladiva vikacai: kamalairhasadiva vikasitai: kumudaistatsaro dadarza | tasya mAnasasara:samu{1. ##Mss.## ^samupacitasya.}citasyApi haMsamithunasya tAmatimanoharAM sarasa: zriyamabhivIkSya prAdurabhUt-aho bata tadapi haMsayUtha- mihAgacchediti | prAyeNa khalu lokasya prApya sAdhAraNaM sukham | smRti: snehAnusAreNa pUrvameti suhRjjanam ||18|| atha tatra taddhaMsamithunaM yathAkAmaM vihRtya pravRtte jaladasamaye vidyudvisphuritazastravikSepeSu nAtighanavicchinnAndhakArarUpeSu samabhivartamAneSu daityAnIkeSviva jaladharavRndeSu paripUrNa{2. ##B## ^barhi^ ##for## ^barha^.}barha- kalApazobheSu prasaktakekAninAdotkruSTairjaladharavijayamiva saMrAdhayatsu nRttapravRtteSu citreSu barhi- gaNeSu vAcAlatAmupagateSu stokazakuniSu pravicaratsu kadambasarjArjunaketakIpuSpagandhAdhi- vAsiteSu sukhazizireSu kAnanavinizvasiteSvivAnileSu meghadazanapaGktiSvivAlakSyamANarUpAsu balAkAyuvatiSu gamanautsukyamRdunikUjiteSu prayANavyAkuleSu haMsayUtheSu taddhaMsamithunaM mAnasameva sara: pratyAjagAma | sa{3. ##Mss.## samutpatya.}mupetya ca haMsAdhipatisamIpaM prastutAsu digdezakathAsu taM tasya{4. ##Mss.## tattasya ##for## taM tasya.} saraso guNavizeSaM varNayAmAsa-asti deva dakSiNena himavato vArANasyAM brahmadatto nAma narAdhipati: | tenAtyadbhutarUpaMzobhamanirvarNyaguNasaundaryaM mahaMtsara: pakSibhya: svacchandasukhopabhogyaM dattam | @138 abhayaM ca pratyahamavaghuSyate | ramante cAtra pakSiNa: svagRha iva prahINabhayAzaGkA: | tadarhati devo vyatItAsu varSAsu tatra gantumiti | tacchrutvA sarva eva te haMsAstatsaMdarzanasamutsukA babhUvu: || atha bodhisattva: sumukhaM senApatiM praznavyaktAkA{1. ##K## ^kAra: ##for## ^kAraM.}raM pratataM dadarza, kathaM pazyasIti cAvocat | atha sumukha: praNamyainamuvAca-na prAptaM tatra devasya gamanamiti pazyAmi | kuta: ? amUni tAvallobhanIyAni manoharANyAmiSabhUtAni rUpANi | na ca na: kiMcidiha{2. ##Mss.## kecidiha parihIyante.} parihIyate | kRtakamadhuropacAravacanapracchannatIkSNadaurAtmyAni ca prAyeNa pelavaghRNAni zaThAni mAnuSahRdayAni | pazyatu svAmI | vA{3. ##Mss.## vAsitArtha^ ##for## vAzitArtha^.}zitArthasvahRdayA: prAyeNa mRgapakSiNa: | manuSyA: punarekIyAstadviparyayanaipuNA: ||19|| ucyate nAma madhuraM svanubandhi niratyayam | vaNijo’pi hi kurvanti lAbhasiddhyAzayA vyayam ||20|| yato naitAvatA deva visrambha: kSamate kvacit | kAryArthamapi na zreya: sAtyayApanaya: krama: ||21|| yadi tvavazyameva tatra gantavyam, gatvAnubhUya ca tasya saraso guNavibhUtirasaM na nastatra ciraM vicarituM kSamaM nivAsAya vA{4. ##Mss.## yA ##for## vA.} cittamabhinAmayitumiti pazyAmi | atha bodhi- sattva: prAptAyAM vimalacandranakSatratArA{5. ##A om.## ^tArA^.}vibhUSaNA{6. ##K thinks## ^vibhUSaNarajanyAM ##to be more correct.}yAM rajanyAM zaradi tena haMsayUthena vArANasIsara:- saMdarzanaM pratyabhivRddhakautUhalena tadabhigamanArthaM puna: punarvijJApyamAnasteSAM haMsAnAmanuvRttyA sumukhapramukheNa mahatA haMsagaNena parivRtazcandramA iva zaradabhravRndena tatrAbhijagAma | dRSTaiva lakSmIM sarasastu tasya teSAM praharSAkulavismayAnAm | citraprakArA rucisaMnivezA- statsaMzraye tulyaguNA babhUvu: ||22|| yanmAnasAdabhyadhikaM babhUva taistairavasthAtizayai: sarastat | atazciraM tadgatamAnasAnAM na mAnase mAnasamAsa teSAm ||23|| tatra te tAmabhayaghoSaNAmupalabhya svacchandatAM ca pakSigaNasya tasya{7 ##B om.## tasya.} ca sara{8. ##A P## sarasi; ##B## sarasva.}so vibhUtyA pramuditahRdayAstatrodyAnayAtrAmivAnubhavanta: parAM prItisaMpadamupajagmu: || atha tasmin sarasyadhikRtA: puruSAsteSAM haMsAnAM tatrAgamanaM rAjJe pratyavedayanta-yAdRza- @139 guNarUpau deva tau haMsavaryAvanuzrUyete tAdRzAveva [haMsavaryau] kanakAvadAtarucirapatrau tapanIyo- jjvalataravadanacaraNazobhAvadhikatarapramANau susaMsthitadehau naikahaMsazatasahasraparivArau devasya sara: zobhayitumivAnuprAptAviti | atha sa rAjA zAkunikakarmaNi prasiddhaprakAzanaipuNaM zAkuni{1. ##Mss.## ^gaNaM ##for## ^gaNe.}kagaNe samanviSya tadgrahaNArthaM sAdaramanvAdideza | sa tatheti pratizrutya tayorhaMsayo- rgocaravihArapradezaM samyagupalabhya tatra tatra dRDhAnnigUDhAn pAzAn nyadadhAt | atha teSAM haMsAnAM vizvAsAdapAyanirAzaGkAnAM pramododdhatamanasAM vicaratAM sa haMsAdhipati: pAzena caraNe nyabadhyata | vismRtAtyayazaGkAnAM sUkSmairvizvAsanakramai: | vikarotyeva visrambha: pramAdApanayAkara: ||24|| atha bodhittvo mA bhUdanyasyApi kasyacittatraivaMvidho vyasanopanipAta iti {2. ##B## viruta^ ##for## ruta^.}rutavizeSeNa sapratibhayatAM sarasa: prakAzayAmAsa | atha te (haMsA) haMsAdhipatibandhAdvyathitahRdayA bhayavirasavyAkulavirAvA: parasparanirapekSA hatapravIrA iva sainikA divaM{3. ##Mss.## diva:.}samutpetu: | sumukhastu haMsasenAdhipatirhaMsAdhipatisamIpAnnaiva vicacAla | snehAvabaddhAni hi mAnasAni prANAtyayaM svaM na vicintayanti | prANAtyayAddu:khataraM yadeSAM suhRjjanasya vyasanArtidainyam ||25|| athainaM bodhisattva uvAca- gaccha gacchaiva sumukha kSamaM neha vilambitum | sAhAyyasyAvakAzo hi kastavetthaMgate mayi ||26|| sumukha uvAca- naikAntiko mRtyuriha sthitasya na gacchata: syAdajarAmaratvam | sukheSu ca tvAM samupAsya nitya- mApadgataM mAnada kena jahyAm ||27|| svaprANatantumAtrArthaM tyajatastvAM khagAdhipa | dhigvAdavRSTyAvaraNaM katamanme bhaviSyati ||28|| naiSa dharmo mahArAja tyajeyaM tvAM yadApadi | yA gatistava sA mahyaM rocate vihagAdhipa ||29|| @140 bodhisattva uvAca- kA nu pAzena baddhasya gatiranyA mahAnasAt | sA kathaM svasthacittasya muktasyAbhimatA tava ||30|| pazyasyevaM kamarthaM vA tvaM mamAtmana eva vA | jJAtInAM vAvazeSANAmubhayorjIvitakSaye ||31|| lakSyate ca na yatrArthastamasIva samAsamam | tAdRze saMtyajan prANAn kamarthaM dyotayedbhavAn ||32|| sumukha uvAca- kathaM nu patatAM zreSTha dharme’rthaM na samIkSase | dharmo hyupacita: samyagAvahatyarthamuttamam ||33|| so’haM dharmaM ca saMpazyan dharmAccArthaM samutthitam | tava mAnada bhaktyA ca nAbhikAGkSAmi jIvitam ||34|| bodhisattva uvAca- addhA dharma: satAmeSa yatsakhA mitramApadi | na tyajejjIvitasyApi hetordharmamanusmaran ||35|| tadarcitastvayA dharmo bhaktirmayi ca darzitA | yAcJAmantyAM kuruSvemAM gacchaivAnumato mayA ||36|| api caivaMgate kArye yadUnaM suhRdAM mayA | tattvayA matisaMpanna bhavetparamasaMbhRtam ||37|| parasparapremaguNAditi saMjalpatostayo: | pratyadRzyata naiSAda: sAkSAnmRtyurivApatan ||38|| atha tau haMsavaryau niSAdamApatantamAlokya tUSNIM babhUvatu: | sa ca taddhaMsayUthaM vidrutamAlokya nUnamatra kazcidbaddha iti nizcitamati: pAzasthAnAnyanuvicaraMstau haMsavaryau dadarza | sa tadrUpazobhayA vismitamanA baddhAviti manyamAnastatsamApannau pAzAvuddhaTTayAmAsa | athaikaM baddhamabaddhenetareNa svasthenopAsyamAnamavekSya vismitatarahRdaya: sumukhamupetyovAca- ayaM pAzena mahatA dvija: saMhRtavikrama: | vyoma nAsmAtprapadyeta mayyapyantikamAgate ||39|| abaddhastvaM puna: svastha: sajjapatrarathI balI | kasmAtprApte’pi mayyevaM vegAnna bhajase nabha: ||40|| @141 tadupazrutya sumukha: pravyaktAkSarapadavinyAsena svabhAvavarNanAdhairyaguNaujasvinA svareNa mAnuSIM vAcamuvAca- zaktistha: sanna gacchAmi yadidaM tatra kAraNam | ayaM pAzapariklezaM vihaMga: prAptavAniti ||41|| ayaM pAzena mahatA saMyatazcaraNe tvayA | guNairasya tu baddho’hamato dRDhatarairhRdi ||42|| atha sa naiSAda: paramavismitamati: saMhRSitatanUruha: sumukhaM punaruvAca- tyaktvainaM madbhayAdanye dizo haMsA: samAzritA: | tvaM punarna tyajasyenaM ko nvayaM bhavato dvija: ||43|| sumukha uvAca- rAjA mama prANasama: sakhA ca sukhasya dAtA viSamasthitazca | naivotsahe yena vihAtumenaM svajIvitasyApyanurakSaNArtham ||44|| atha sumukha: prasAdavismayAvarjitamAnasaM taM naiSAdamavetya punaruvAca- apyasmAkamiyaM bhadra saMbhASA syAtsukhodayA | apyasmAn visRjannadya dharmyAM kIrtimavApnuyA: ||45|| naiSAda uvAca- naiva te{1. ##Mss. om.## te.} du:khamicchAmi na ca baddho bhavAn mayA | sa tvaM gaccha yathAkAmaM pazya bandhUMzca nandaya ||46|| sumukha uvAca- no cedicchasi me du:khaM tatkuruSva mamArthanAm | ekena yadi tuSTo’si tattyajainaM gRhANa mAm ||47|| tulyArohaparINAhau samAnau vayasA ca nau | viddhi niSkraya ityasya na te’haM lAbhahAnaye ||48|| tadaGga samavekSasva gRddhirbhavatu te mayi | mAM badhnAtu bhavAn pUrvaM pazcAnmuJceddvijAdhipam ||49|| tAvAneva ca lAbhaste kRtA syAnmama cArthanA | haMsayUthasya ca prItirmaitrI tena tathaiva ca ||50|| @142 pazyantu tAvadbhavatA vimuktaM haMsAdhipaM haMsagaNA: pratItA: | virocamAnaM nabhasi prasanne daityendranirmuktamivoDurAjam ||51|| atha sa naiSAda: krUratAbhyAsakaThinahRdayo’pi tena tasya jIvitanirapekSeNa svAbhyanu- rAgazlAghinA kRtajJatAguNaujasvinA dhairyamAdhuryAlaMkRtavacasA samAvarjitahRdayo vismayagaurava- vazAtsamAnItAJjali: sumukhamuvAca-sAdhu sAdhu mahAbhAga | mAnuSeSvapyayaM dharma Azcaryo daivateSu vA | svAmyarthaM tyajatA prANAn yastvayAtra pradarzita: ||52|| tadeSa te vimuJcAmi rAjAnamanumAnayan | ko hi prANapriyatare tavAsmin vipriyaM caret ||53|| ityuktA sa naiSAdastasya nRpate: saMdezamanAdRtya haMsarAjaM samanumAnayan dayAsumukhaM pAzAnmumoca || atha sumukha: senApatirhaMsarAjavimokSAtparamAnanditahRdaya: prItyabhisnigdhamudIkSamANo naiSAdamuvAca- yathA suhRnnandana nandito’smi tvayAdya haMsAdhipatervimokSAt | evaM suhRjjJAtigaNena bhadra zaratsahasrANi bahUni nanda ||54|| tanmA tavAyaM viphala: zramo bhU- dAdAya mAM haMsagaNAdhipaM ca | svasthAvabaddhAvadhiropya kAca- manta:pure darzaya bhUmipAya ||55|| asaMzayaM prItamanA: sa rAjA haMsAdhipaM sAnucaraM samIkSya | dAsyatyasaMbhAvitavistarANi dhanAni te prItivivardhanAni ||56|| atha naiSAdastasya nirban{1. ##Mss.## nairbandhAt.}dhAt pazyatu tAvadatyadbhutamidaM haMsa{2. ##Mss.## haMsayUthaM ##for## ^yugaM.}yugaM sa rAjeti kRtvA tau haMsamukhyau kAcenAdAya svasthAvabaddhau rAjJe darzayAmAsa | @143 upAyanAzcaryamidaM draSTumarhasi mAnada | sasenApatirAnIta: so’yaM haMsapatirmayA ||57|| atha sa rAjA praharSavismayApUrNamatirdRSTvA tau haMsapradhAnau kAJcanapuJjAviva zriyA- bhijvalanmanohararUpau taM naiSAdamuvAca- svasthAvabaddhAvamukau vihaMgau bhUmicAriNa: | tava hastamanuprAptau kathaM kathaya vistaram ||58|| ityukte sa naiSAda: praNamya rAjAnamuvAca- nihitA bahava: pAzA mayA dAruNadAruNA: | vihagAkrIDadezeSu palvaleSu sarassu ca ||59|| atha visrambhani:zaGko haMsavaryazcarannayam | paricchannena pAzena caraNe samabadhyata ||60|| abaddhastamupAsIno mAmayaM samayAcata | AtmAnaM niSkra{1. ##Mss.## niskriyaM.}yaM kRtvA haMsarAjasya jIvitam ||61|| visRjanmAnuSIM vAcaM vispaSTamadhurAkSarAm | svajIvitaparityAgAdyAcJAmapyUrjitakramAm ||62|| tenAsya vAkyena supezalena svAmyarthadhIreNa ca ceSTitena | tathA prasanno’smi yathAsya bhartA mayA samaM krUratayaiva mukta: ||63|| atha vi{2. ##Mss.## vihagAdhipate:.}hagapaterayaM vimokSA- nmuditamatirbahudhA vadan priyANi | tvadabhigama iti nyayojayanmAM viphalaguru: kila mA mama zramo bhUt ||64|| tadevamatidhArmika: khagavarAkRti: ko’pyasau mamApi hRdi mArdavaM janitavAn kSaNenaiva ya: | khagAdhipatimokSaNaM kRtamanusmaran matkRte sahAdhipatinAgata: svayamayaM ca te’nta:puram ||65|| tadupazrutya sa rAjA sapramodavismayena manasA vividharatnaprabhodbhAsurasurucirapAdaM parArdhyAstaraNaracanAbhirAmaM zrImatsukhopAzrayasATopamupahitapAdapIThaM rAjAdhyAsanayogyaM kAJcana- mAsanaM haMsarAjAya samAdideza, amAtyamukhyAdhyAsanayogyaM ca vetrAsanaM sumukhAya || @144 atha bodhisattva: kAla idAnIM pratisaMmoditumiti nUpurArAvamadhureNa svareNa rAjAnamAbabhASe- dyutikAntiniketane zarIre kuzalaM te kuzalArha kaccidasmin | api dharmazarIramavraNaM te vipulairucchva{1. ##Mss.## ucchvasatIva.}sitIva vAkpradAnai: ||66|| api rakSaNadIkSita: prajAnAM samayAnugrahavigrahapravRttyA | abhivardhayase svakIrtizobhA- manurAgaM jagato hitodayaM ca ||67|| api zuddhatayopa{2. ##Mss.## upadhAmuktai:.}dhAsvasaktai- ranuraktairnipuNakriyairamAtyai: | samavekSayase hitaM prajAnAM na ca tatrAsi parokSabuddhireva ||68|| nayavikramasaMhRtapratApai- rapi sAmantanRpai: prayAcyamAna: | upayAsi dayAnuvRttizobhAM{3. ##Mss.## ^zobhaM.} na ca vizvAsamayIM pramAdanidrAm ||69|| api dharmasukhArthanirvirodhA- stava ceSTA naravIra sajjaneSTA: | vitatA iva dikSu kIrtisiddhyA ripubhirnizvasitairasatkriyante ||70|| athainaM sa nRpati: pramodAdabhivyajyamAnendriyaprasAda: pratyuvAca- adya me kuzalaM haMsa sarvatra ca bhaviSyati | cirAbhilaSita: prApto yadayaM satsamAgama: ||71|| tvayi pAzavazaM prApte praharSoddhatacApala: | kaccinnAyamakArSItte daNDenAbhirujan rujam ||72|| evaM hyamISAM jAlmAnAM pakSiNAM vyasanodaye | praharSAkulitA buddhirApatatyeva kalmaSam ||73|| @145 bodhisattva uvAca- kSemamAsInmahArAja satyAmapyevamApadi | na cAyaM kiMcidasmAsu zatruvatpratyapadyata ||74|| abaddhaM baddhavadayaM matsnehAtsumukhaM sthitam | dRSTvAbhASata sAmnaiva sakautUhalavismaya: ||75|| sUnRtairasya vacanairathAvarjitamAnasa: | mAmayaM vyamucatpAzAdvinayAdanumAnayan ||76|| atazca sumukhenedaM hitamasya samIhitam | ihAgamanamasmAkaM syAdasyApi sukhodayam ||77|| nRpatiruvAca- AkAGkSitAbhi{1. ##Mss.## ^tAgamayo: ##for## ^bhigamayo:; ^tAgamanayo: ##is quite good.##}gamayo: svAgataM bhavatoriha | atIva prINitazcAsmi yuSmatsaMdarzanotsavAt ||78|| ayaM ca mahatArthena naiSAdo’dya sameSyati | ubhayeSAM priyaM kRtvA mahadarhatyayaM priyam ||79|| ityuktvA sa rAjA taM naiSAdaM mahatA dhanavistarapradAnena saMmAnya punarhaMsarAjamuvAca- imaM svamAvAsamupAgatau yuvAM visRjyatAM tanmayi yantraNAvratam | prayojanaM yena yathA taducyatAM bhavatsahAyA hi vibhUtayo mama ||80|| azaGkitoktai: praNayAkSarai: suhRt karoti tuSTiM vibhavasthitasya yAm | na tadvidhAM lambhayate sa tAM dhanai- rmahopakAra: praNaya: suhRtsvata: ||81|| atha sa rAjA sumukhasaMbhASaNakutUhalahRdaya: savismayamabhivIkSya sumukhamuvAca- alabdhagAdhA navasaMstave jane na yAnti kAmaM praNayapragalbhatAm | vacastu dAkSiNyasamAhitAkSaraM na te na jalpantyupacArazIbharam ||82|| saMbhASaNenApi yata: kartumarhati no bhavAn | sAphalyaM praNayAzAyA: prItezcopacayaM hRdi ||83|| @146 ityuktte sumukho haMsasenApatirvinayAdabhipraNamyainamuvAca- mahendrakalpena saha tvayA saMbhASaNotsava: | iti darzitasauhArde kasya nAtimanoratha: ||84|| saMbhASamANe tu narAdhipe ca sauhArdaramyaM vihagAdhipe ca | tatsaMkathAmadhyamupetya dhArSTyA- nnanvakrama: preSyajanasya vakttum ||85|| nah yeSa mArgo vinayAbhijAta- staM caiva jAnan kathamabhyupeyAm | tUSNIM mahArAja yata: sthito’haM tanmarSaNIyaM yadi marSaNIyam ||86|| ityukte sa rAjA {1 ##Mss. om.## sa^.}sapraharSavismayavadana: saMrAdhayan sumukhamuvAca- sthAne bhavadguNakathA ramayanti lokaM sthAne’si haMsapatinA gamita: sakhitvam | evaMvidhaM hi vinayaM nayasauSThavaM ca naivAkRtAtmahRdayAni samudvahanti ||87|| tadiyaM prastutA prItirvicchidyeta yathA na na: | tathaiva mayi vi{2 ##Mss.## visrambhamajaryaM. ##Gram. requires## visrambhasva.}srambha ajaryaM hyAryasaMgatam ||88|| atha bodhisattvastasya rAjJa: parAM prItikAmatAmavetya snehapravRttisumukhatAM ca saMrAdhayannavocadenam- yatkRtyaM parame mitre kRtamasmAsu tattvayA | saMstave hi nave’pyasmin svamAhAtmyAnuvartinA ||89|| kazca nAma mahArAja nAva{3 ##Mss.## nAvalambeta.}lambyeta cetasi | saMmAnavidhinAnena yastvayAsmAsu darzita: ||90|| prayojanaM nAma kiyatkimeva vA madAzrayaM mAnada yattvamIkSase | priyAtithitvaM guNavatsalasya te pravRttamabhyAsaguNAditi dhruvam ||91|| @147 na citrametattvayi vA jitAtmani prajAhitArthaM dhRtapArthivavrate | tapa:samAdhAnapare munAviva svabhAvavRttyA hi guNAstvayi sthitA: ||92|| iti prazaMsAsubhagA: sukhA guNA na doSadurgeSu vasanti bhUtaya: | imAM viditvA guNadoSadharmatAM sacetana: ka: svahitotpathaM bhajet ||93|| na dezamApnoti parAkrameNa taM na kozavIryeNa na nItisaMpadA | zramavyayAbhyAM nRpatirvinaiva yaM guNAbhijAtena pathAdhigacchati ||94|| surAdhipazrIrapi vIkSate guNAn guNoditAneva paraiti saM{1 ##Mss.## saMtati: ##for## saMnati:.}nati: | guNebhya eva prabhavanti kIrtaya: prabhAvamAhAtmyamiti zritaM guNAn ||95|| amarSadarpodbhavakarkazAnyapi prarUDhavairasthiramatsarANyapi | prasAdayantyeva manAMsi vidviSAM zaziprakAzAdhikakAntayo guNA: ||96|| tadevameva kSitipAla pAlayan mahIM pratApAnatadRptapArthivAm | amandazobhairvinayAdibhirguNai- rguNAnurAgaM jagatAM prabodhaya ||97|| prajAhitaM kRtyatamaM mahIpate- stadasya panthA hyubhayatra bhUtaye | bhavecca tadrAjani dharmavatsale nRpasya vRttaM hi jano’nuvartate ||98|| @148 prazAdhi dharmeNa vasuMdharAmata: karotu rakSAM tridazAdhipazca te | tvadantikAtsaMzritabhAvanAdapi svayUthyadu:khaM tu vicarSatIva mAm ||99|| atha sa rAjA samabhinandya tattasya vacanaM saparSatka: saMmAnapriyavacanaprayogapura:sara tau haMsamukhyau visasarja | atha bodhisattva: samutpatya vimalakhaGgAbhinIlaM zaratprasannazobhaM gaganatalaM pratibimbenevAnugamyamAna: sumukhena haMsasenApatinA {1 ##A## samutpetya; ##B P## samutpatya ##for## samupetya.}samupetya haMsayUthaM saMdarzanAdeva pareNa praharSeNa saMyojayAmAsa | kAlena copetya nRpaM sa haMsa: parAnukampAvyasanI sahaMsa: | jagAda dharmaM kSitipena tena pratyarcyamAno vinayAnatena ||100|| tadevaM vinipAtagatAnAmapi satAM vRttaM nAlamanugantumasatpuruSA: prAgeva sugatisthAnA- miti | evaM kalyANI vAgubhayahitAvahA bhavatIti kalyANavacanaprazaMsAyAmapyupaneyam | kalyANamitravarNe’pi vAcyam, evaM kalyANamitravatAM kRcchre’pyarthA: saMsidhyantIti | sthavi- {2 ##Mss.## sthaviraAryA^.}rAryAnandapUrvasabhAgapradarzane ca, evamayaM sthavira: sahacaritacaraNo bodhisattvena cirakAlA- bhyastapremabahumAno bhavatIti || || iti haMsajAtakaM dvAviMzatitamam || @149 23 mahAbodhijAtakam | asatkRtAnAmapi satpuruSANAM pUrvopakAriSvinukampA na zithilIbhavati kRtajJatvAt kSamAsAtmyAcca | tadyathAnuzrUyate- bodhisattvabhUta: kilAyaM bhagavAn mahAbodhirnAma parivrAjako babhUva | sa gRhasthabhAva eva parividita{1 ##Mss.## ^kramatAyAmo ##for## ^kramavyA^.}kramavyAyAmo lokAbhimatAnAM vidyAsthAnAnAM kRtajJAnakautUhalazcitrAsu ca kalA{2 ##Mss.## kalAsu ca ##for## kalAsu.}su pravrajyAzrayAllokahitodyogAcca vizeSavattaraM dharmazAstreSvavahitamatisteSvAcAryakaM pada- mavApa | sa kRtapuNyatvAjjJAnamAhAtmyAllokajJatayA pratipattiguNasauSThavAcca yatra yatra gacchati sma tatra tatraiva viduSAM vidvatpriyANAM ca rAjJAM brAhmaNagRhapatInAmanyatIrthikAnAM ca pravrajitAnA- mabhigamanIyo bhAvanIyazca babhUva | guNA hi puNyAzrayalabdhadIptayo gatA: priyatvaM pratipattizobhayA | api dviSadbhaya: svayazonurakSayA bhavanti satkAravizeSabhAgina: ||1|| atha sa mahAtmA lokAnugrahArthamanuvicaran grAmanagaranigamajanapadarASTrarAjadhAnIranya- tamasya rAjJo viSayAntaramupajagAma | zrutaguNavistaraprabhAvastu sa rAjA tasyAgamanaM dUrata evopalabhya prItamanA ramaNIye svasminnudyAnavanapradeze tasyAvasathaM kArayAmAsa | abhyudgamanAdi- satkArapura:saraM cainaM pravezya svaviSayaM ziSya ivAcAryaM paricaraNaparyupAsanavidhinA saMmAnayAmAsa | vibhUtiguNasaMpannamupeta: praNayAdgRham | guNapriyasya guNavAnutsavAtizayo’tithi: ||2|| bodhisattvo’pi cainaM zrutihRdayahlAdinIbhirdharmyAbhi: kathAbhi: zreyomArgamanuprati- pAdayamAna: pratyahamanujagrAha | adRSTabhakttiSvapi dharmavatsalA hitaM vivakSanti parAnukampina: | ka eva vAda: zucibhAjanopame hitArthini premaguNotsuke jane ||3|| atha tasya rAjJo’mAtyA labdhavidvatsaMbhAvanA labdhasaMmAnAzca sadasyA: pratyahama{3 ##A B## ativardhamAna^ ##for## abhi^.}bhivardha- mAnasatkArAM bodhisattvasya guNasamRddhimIrSyopahatabuddhitvAnna sehire | @150 svaguNAtizayoditairyazobhi- rjagadAvarjanadRSTazakttiyoga: | racanAguNamAtrasatkRteSu jvalayatyeva pareSvamarSavahnim ||4|| prasahya cainaM zAstrakathAsvabhibhavitumazakttA dharmaprasaGgamamRSyamANAzca rAjJastena tena krameNa rAjAnaM bodhisattvaM prati vigrAhayAmAsu:-nArhati devo bodhiparivrAjake vizvAsamupa- gantum | vyakttamayaM devasya guNapriyatAM dharmA{1 ##Mss.## ^mukhyatAM ##for## ^mukhatAM.}bhimukhatAM copalabhya vyasanapratAraNazlakSNazaTha- madhuravacana: pravRttisaMcAraNahetubhUta: kasyApi pratyarthino rAjJo nipuNa: praNidhiprayoga: | tathA hi dharmAtmako nAma bhUtvA devamekAntena kAruNyapravRttau hrIdainye ca samanuzAsti, arthakAmo- parodhiSu ca kSatradharmabAhyeSvAsannApanayeSu dharmasamAdAneSu dayAnuvRttyA ca nAma te kRtyapakSa- mAzvAsanavidhino{2 ##Mss.## ^gRhNIte.}pagRNIte priyasaMstavazcAnyarAjadUtai: | na cAyamaviditavRttAnto rAjazAstrANAm | ata: sAzaGkAnyatra no hRdayAnIti | atha tasya rAjJa: puna: punarbhedopasaMhitaM hitamiva bahubhirucyamAnasya bodhisattvaM prati parizaGkAsaMkocitasnehagauravaprasaramanyAdRzaM cittamabhavat | paizunyavajrAzanisaMnipAte bhImasvane cAzanisaMnipAte | visrambhavAn mAnuSamAtradhairya: syAnnirvikAro yadi nAma kazcit ||5|| atha sa rAjA visrambhavirahAnmandIbhUtapremabahumAnastasmin mahAsattve na yathApUrvaM satkAraprayogasumukho babhUva | bodhisattvo’pi zuddhasvabhAvatvAt bahukAryavyAsaGgA rAjAna iti na tanmanasi cakAra | tatsamIpavartinAM tu vinayopacArazaithilyasaMdarzanAdviraktta- hRdayamavetya rAjAnaM samAdAya tridaNDakuNDikAdyAM parivrAjakabhANDikAM prakramaNasavyApAra: samabhavat | tadupazrutya sa rAjA sAvazeSasnehatayA dAkSiNyavinayAnuvRttyA cainamabhigamya pradarzitasaMbhramo vinivartayitukAma iva tamuvAca- asmAnakasmAdapahAya kasmA- dgantavya eva praNatA matiste | vyalIkazaGkAjanakaM nu kiMcid dRSTaM pramAdaskhalitaM tvayA na: ||6|| athainaM bodhisattva uvAca- nAkasmiko’yaM gamanodyamo me nAsatkriyAmAtrakarUkSikatvAt | @151 23 mahAbodhijAtakam | abhAjanatvaM tu gato’si zAThyA- ddharmasya tenAhamito vrajAmi ||7|| athAsya sarabhasabhaSitamativivRtavadanamabhidravantaM vallabhaM zvAnaM tatrAgatamabhipradarzayan punaruvAca—ayaM cAtra mahArAja amAnuSa: sAkSinirdezo dRzyatAm | ayaM hi pUrvaM paTucATukarmA bhUtvA mayi zvA bhavato’nuvRttyA | AkAraguptyajJatayA tvidAnIM tvadbhAvasUcAM bhaSitai: karoti ||8|| tvatta: zrutaM kiMcidanena nUnaM madantare bhaktivipattirUkSam | ato’nuvRttaM dhruvamityanena tvatprItihetoranujIvivRttam ||9|| atha sa rAjA tatpratyAdezAdvrIDAvanAmitavadanastena cAsya matinaipuNyena samAvarjita- matirjAtasaMvego nedAnIM zAThyAnuvRttikAla iti bodhisattvamabhipraNamyovAca- tvadAzrayA kAcidabhUtkathaiSA saMprastutA na: sadasi pragalbhai: | upekSitA kAryavazAnmayA ca tatkSamyatAM tiSTha ca sAdhu mA gA: ||10|| bodhisattva uvAca—naiva khalvahaM mahArAja asatkAraprakRtatvAdakSamayA vA praNudyamAno gacchAmi | na tvayaM mahArAja avasthAnakAla iti na tiSThAmi | pazyatu bhavAn | vimadhyabhAvAdapi hInazobhe yAyAM na satkAravidhau svayaM cet | saGgAdagatyA jaDatAbalAdvA nanvardhacandrAbhinayottara: syAm ||11|| prAptakramo’yaM vidhiratra tena yAsyAmi nAprItyabhitaptacitta: | ekAvamAnAbhihatA hi satsuM pUrvopakArA na samIbhavanti ||12|| asnigdhabhAvastu na paryupAsya- stoyArthinA zuSka ivodapAna: | @152 prayatnasAdhyApi tato’rthasiddhi- ryasmAdbhavedAkaluSA kRzA ca ||13|| prasanna eva tvabhigamyarUpa: zaradvizuddhAmbumahAhradAbha: | sukhArthina: klezaparAGmukhasya lokaprasiddha: sphuTa eSa mArga: ||14|| bhaktyunmukhAdyo’pi parAGmukha: syA- tparAGmukhe cAbhimukhatvadIna: | pUrvopakArasmaraNAlaso vA narAkRtizcintyavinizcaya: sa: ||15|| asevanA {1 ##AP## cAbhyupa^ ##for## cAtyupa^.}cAtyupasevanA ca yAcJAbhiyogAzca dahanti maitrIm | rakSyaM yata: prItyavazeSameta- nnivAsadoSAditi yAmi tAvat ||16|| rAjovAca—yadyavazyameva gantavyamiti nizcitAtrabhavato mati:, tatpunarapIdAnImihA- gamanenAsmAnanugrahItumarhati bhavAn | asevanAdapi hi prItiranurakSitavyaiva | bodhisattva uvAca—bahvantarAyo mahArAja bahUpadravapratyarthikatvAllokasaMniveza{2 ##Mss.## ^vezasyeti ##for## ^veza iti.} iti na zakyametadava- dhAraNayA pratijJAtumAgamiSyAmIti | sati tvAgamanakAraNasAkalye’pi nAma punarbhavantaM pazyema | ityanunIya sa mahAtmA taM rAjAnaM kRtAbhyanujJAsatkArastena rAjJA tadviSayAtpra- cakrAma | sa tena gRhijanasaMstavenAkulitahRdayo’nyatamadaraNyAyatanamupazritya dhyAnAbhiyukta- matistatra viharannacireNaiva catvAri dhyAnAni paJcAbhijJA: pratilebhe || tasya samAsvAditaprazamasukharasasya smRtiranukampAnusAriNI taM rAjAnaM prati prAdu- rabhUt—kA nu khalu tasya rAjJo’vastheti | athainaM dadarza tairamAtyairyathAbhiniviSTAni dRSTigatAni prati pratAryamANam | kazcidenamamAtyo durvibhAvyahetubhirnidarzanairahetuvAdaM prati pracakarSa- ka: padmanAladalakesarakarNikAnAM saMsthAnavarNaracanAmRdutAdihetu: | patrANi citrayati ko’tra patatriNAM vA svAbhAvikaM jagadidaM niyataM tathaiva ||17|| @153 apara IzvarakAraNamasmai svabuddhirucitamupavarNayAmAsa- nAkasmikaM bhavitumarhati sarvameta- dastyatra sarvamadhi kazcidananta eka: | svecchAvizeSaniyamAdya imaM vicitraM lokaM karoti ca punazca samIkaroti ||18|| sarvamidaM pUrvakarma{1 ##B## pUrvakRtaM.}kRtaM sukhAsukham | na prayatnasAmarthyamastItyevamanya enaM vigrAhayAmAsa— evaM kariSyati kathaM nu samAnakAlaM bhinnAzrayAn bahuvidhAnamitAMzca bhAvAn | sarvaM tu pUrvakRtakarmanimittametat saukhyaprayatnanipuNo’pi hi du:khameti ||19|| apara ucchedavAdakathAbhirenaM kAmabhogaprasaGga eva pratArayAmAsa— dArUNi naikavidhavarNaguNAkRtIni karmAtmakAni na bhavanti bhavanti caiva | naSTAni naiva ca yathA punarudbhavanti lokastathAyamiti saukhyaparAyaNa: syAt ||20|| apara enaM kSatravidyAparidRSTeSu nItikauTilyaprasaGgeSu nairghRNyamalineSu dharmavirodhiSvapi rAjadharmo’yamiti samanuzazAsa— chAyAdrumeSviva nareSu kRtAzrayeSu tAvatkRtajJacaritai: svayaza: parIpset | nArtho’sti yAvadupabhoganayena teSAM kRtye tu yajJa iva te pazavo niyojyA: ||21|| iti te’mAtyAstaM rAjAnaM tena tena dRSTikRtonmArgeNa netumISu: || atha bodhisattva: pApajanasaMparkavazAtparapratyayaneyabuddhitvAcca dRSTikRtaprapAtAbhimukha- mavekSya rAjAnaM tadanukampAsamAvarjitahRdayastannivartanopAyaM vimamarza | guNAbhyAsena sAdhUnAM kRtaM tiSThati cetasi | bhrazyatyapakRtaM tasmAjjalaM padmadalAdiva ||22|| atha bodhisattva idamatra prAptakAlamiti vinizcitya svasminnAzramapade mahAntaM vAnara- mabhinirmAya RddhiprabhAvAttasya carmApanIya zeSamantardhApayAmAsa | sa tannirmitaM mahadvAnaracarma @154 bibhrattasya nRpaterbhavanadvAre prAdurabhUt | niveditAbhyAgamanazca dauvArikairyathAkramamAyudhIya- guptaparyantAmamAtyadvijayodhadUtapauramukhyAbhikIrNAM vinItadhIrodAttaveSajanAM sAsiyaSTibhi: pratI- hArairadhiSThitapradvA{1 ##AB## ^pratidvArAM ##in second hand.##}rAM siMhAsanAvasthitanarAdhipAmanAkulAM rAjaparSadamavajagAhe | pratyudgamanAdi- vidhinA cAtithijanopacAreNa pratipUjyamAna: kRtapratisaMmodanakathAsatkArAsanAbhinirhArazca tena rAjJA kautUhalAnuvRttyA vAnaracarmapratilambhaM pratyanuyukta:-kenedamAryAya vAnaracarmopanayatA mahatAnugraheNAtmA saMyojita iti || bodhisattva uvAca—mayaivedaM mahArAja svayamadhigataM nAnyena kenacidupahRtam | kuza- tRNamAtrAstIrNAyAM hi pRthivyAM svabhAvakaThinAyAM niSaNNena svapatA vA pratapyamAnazarIreNa na sukhaM dharmavidhiranuSThIyate | ayaM ca mayAzramapade mahAn vAnaro dRSTa: | tasya me buddhi- rabhavat—upapannaM bata me dharmasAdhanamidamasya vAnarasya carma | zakyamatra niSaNNena svapatA vA parArdhyAstaraNAstIrNebhyo rAjazayanebhyo’pi nivRttaspRheNa svadharmavidhiranuSThAtumiti mayA tasyedaM carma pragRhItam | sa ca prazamita iti | tacchrutvA sa rAjA dAkSiNyavinayAnuvRttyA na bodhisattvaM kiMcitpratyuvAca | savrIDahRdayastu kiMcidavAGmukho babhUva || atha te’mAtyA: pUrvamapi tasmin mahAsattve sAmarSahRdayA labdhavacanAvakAzatvAtpra- vikasitavadanA rAjAnamudIkSya bodhisattvamupadarzayanta Ucu:-aho bhagavato dharmAnurAgaikarasA mati: | aho dhairyam | aho vyavasAyasAdhusAmarthyam | Azramapadamabhigata eva mahAnnAma vAnara ekAkinA tapa:kSAmazarIreNa prazamita ityAzcaryam | sarvathA tapa:siddhirastu | athainAna-{2 ##Mss.## saMrabdha ##for## asaMrabdha.} saMrabdha eva bodhisattva: pratyuvAca—nArhantyatrabhavanta: svavAdazobhAnirapekSamityasmAn vigarhitum | na hyayaM kramo vidvadyaza: samudbhAvayitum | pazyantvatrabhavanta:- svavAdaghnena vacasA ya: parAn vijugupsate | sa khalvAtmavadheneva parasyA{3 ##Mss.## parasya kIrti^.}kIrtimicchati ||23|| iti sa mahAtmA tAnamAtyAn sAmAnyenopAlabhya pratyekaza: punarupAlabdhukAmastamahetu- vAdinamAma{4 ##A## amAtya^ ##for## Amantrya.}ntryovAca— svAbhAvikaM jagaditi pravikatthase tvaM tattvaM ca tadyadi viku{5 ##Mss.## kutsa^ ##for## vikutsa^.}tsayase kimasmAn | zAkhAmRge nidhanamApatite svabhAvA- tpApaM kuto mama yata: suhato mayAyam ||24|| @155 atha pApamasti mama tasya vadhA- nnanu hetutastaditi siddhamidam | tadahetuvAdamidamutsRja vA vada vAtra yattava na yuktamiva ||25|| yadi padmanAlaracanAdi ca ya- ttadahetukaM nanu sadaiva bhavet | salilAdibIjakRtameva tu tat sati tatra saMbhavati na hyasati ||26|| api cAyuSman, samyagupadhAraya tAvat | na heturastIti vadan sahetukaM nanu pratijJAM svayameva hApayet | athApi hetupraNayAlaso bhavet pratijJayA kevalayAsya kiM bhavet ||27|| ekatra kvacidanavekSya yazca hetuM tenaiva pravadati sarvahetvabhAvam | pratyakSaM nanu tadavetya hetusAraM taddveSI bhavati virodhaduSTavAkya: ||28|| na lakSyate yadi kuhacicca kAraNaM kathaM nu taddRDhamasadeva bhASase | na dRzyate sadapi hi kAraNAntarA- ddinAtyaye vimalamivArkamaNDalam ||29|| nanu ca bho: | sukhArthamiSTAn viSayAn prapadyase niSevituM necchasi tadvirodhina: | nRpasya sevAM ca karoSi tatkRte na heturastIti ca nAma bhASase ||30|| tadevamapi cedbhAvAnanupazyasyahetukAn | ahetorvAnaravadhe siddhe kiM mAM vigarhase ||31|| iti sa mahAtmA tamahetuvAdinaM vizadairhetubhirniSpratibhaM kRtvA tamIzvarakAraNika- @156 mAmantryovAca—AyuSmAnapyasmAn nArhatyedha{1 ##Mss.## evaM ##for## eva.} vigarhitum | Izvara: sarvasya hi te kAraNamabhi- mata: | pazya— kurute yadi sarvamIzvaro nanu tenaiva hata: sa vAnara: | tava keyamamaitracittatA paradoSAn mayi yanniSiJcasi ||32|| atha vAnaravIravaizasaM na kRtaM tena dayAnurodhinA | bRhadityavaghuSyate kathaM jagata: kAraNamIzvarastvayA ||33|| api ca bhadra sarvamIzvarakRtamiti pazyata:- Izvare prasAdAzA kA stutipraNAmAdyai: | sa svayaM svayaMbhUste yatkaroti tatkarma ||34|| tvatkRtAtha yadIjyA na tvasau tadakartA | Atmano hi vibhUtyA ya: karoti sa kartA ||35|| Izvara: kurute cetpAtakAnyakhilAni | tatra bhaktiniveza: kaM guNaM nu samIkSya ||36|| tAnyadharmabhayAdvA yadyayaM na karoti | tena vaktumayuktaM sarvamIzvarasRSTam ||37|| tasya cezvaratA syAddharmata: parato vA | dharmato yadi na prAgIzvara: sa tato’bhUt ||38|| dAsataiva ca sA syAdyA kriyeta pareNa | syAdathApi na heto: kasya nezvaratA syAt ||39|| evamapi tu gate bhaktirAgAdavigaNitayuktAyuktasya— yadi kAraNamIzvara eva vibhu- rjagato nikhilasya tavAbhimata: | nanu nArhasi mayyadhiropayituM vihitaM vibhunA kapirAjavadham ||40|| @157 iti sa mahAtmA tamIzvarakAraNikaM suzliSTairhetubhirmUkatAmivopanIya taM pUrvakarmakRta- vAdinamAmantraNAsauSThavenAbhiMmukhIkRtyovAca—bhavAnapyasmAnna zobhate vikutsayamAna: | sarvaM hi ta pUrvakarmakRtamityabhimAna: | tena ca tvAM bravImi— syAtsarvameva yadi pUrva{1 ##Mss.## pUrvakarmakRta^ ##for## pUrvakRta^.}kRtaprabhAvA- cchAkhAmRga: suhata eva mayaiSa tasmAt | dagdhe hi pUrvakRtakarmadavAgninAsmin pApaM kimatra mama yena vigarhase mAm ||41|| athAsti pApaM mama vAnaraM ghnata: kRtaM mayA tarhi na pUrvakarmaNA | yadISyate karma ca karmahetukaM na kazcidevaM sati mokSameSyati ||42|| bhavecca saukhyaM yadi du:khahetuSu sthitasya du:khaM sukhasAdhaneSu vA | ato’numIyeta sukhAsukhaM dhruvaM pravartate pUrvakRtaikahetukam ||43|| na dRSTamevaM ca yata: sukhAsukhaM na pUrvakarmaikamato’sya kAraNam | bhavedabhAvazca navasya karmaNa- stadaprasiddhau ca purAtanaM kuta: ||44|| pUrvakarmakRtaM sarvamathaivamapi manyase | vAnarasya vadha: kasmAnmatkRta: parikalpyate ||45|| iti sa mahAtmA niranuyojyairhetubhistasya maunavratamivopadizya tamucchedavAdinaM smitapUrvakamuvAca—AyuSmata: ko’yamatyAdaro’smadvigarhAyAM yadi tattvamucchedavAdaM manyase ? loka: paro yadi na kazcana kiM vivarjyaM pApaM zubhaM prati ca kiM bahumAnamoha: | svacchandaramyacarito’tra vicakSaNa: syA- devaM gate suhata eva ca vAnaro’yam ||46|| @158 janavAdabhayAdathAzubhaM parivarjyaM zubhamArgasaMzrayAt | svavaca:pratilomaceSTitai- rjanavAdAnapi nAtiyAtyayam ||47|| svakRtAntapathAgataM sukhaM na samApnoti ca lokazaGkayA | iti niSphalavAdavibhrama: paramo’yaM nanu bAlizAdhama: ||48|| yadapi ca bhavAnAha— dArUNi naikavidhavarNaguNAkRtIni karmAtmakAni na bhavanti bhavanti caiva | naSTAni naiva ca yathA punarudbhavanti lokastathAyamiti ko’tra ca nAma hetu: ||49|| ucchedavAdavAtsalyaM syAdevamapi te yadi | vigarhaNIya: kiM hantA vAnarasya narasya vA ||50|| iti sa mahAsattvastamucchedavAdinaM vispaSTazobhenottarakrameNa tUSNIMbhAvaparAyaNaM kRtvA taM kSatravidyAvidagdhamamAtyamuvAca—bhavAnapyasmAn kasmAditi vikutsayate yadi nyAyyamartha- zAstraparidRSTaM vidhiM manyase ? anuSTheyaM hi tatreSTamarthArthaM sAdhvasAdhu vA | athoddhRtya kilAtmAnamarthairdharmaM kariSyate ||51|| atastvAM bravImi— prayojanaM prApya na cedavekSyaM snigdheSu bandhuSvapi sAdhuvRttam | hate mayA carmaNi vAnare’smin kA zAstradRSTe’pi naye vigarhA ||52|| dayAviyogAdatha garhaNIyaM karmedRzaM du:khaphalaM ca dRSTam | yatrAbhyanujJAtamidaM na{1 ##A## tu ##for## na ##in second hand.} tantre prapadyase kena mukhena{2 ##Mss.## sukhena ##for## mukhena=upAyena.} tattvam ||53|| @159 iyaM vibhUtizca nayasya yatra tatrAnaya: kIdRzavibhrama: syAt | aho pragalbhai: paribhUya loka- munnIyate zAstrapathairadharma: ||54|| adRSTamevAtha tavaitadiSTaM zAstre kila spaSTapathopadiSTam | zAstraprasiddhena nayena gacchan na garhaNIyo’smi kapervadhena ||55|| iti sa mahAtmA jitaparSatkAn paricitaprAgalbhyAnapi ca tAnamAtyAn prasahyAbhi- bhUya samAvarjitahRdayAM ca {1 ##Mss.om.## sa^.}sarAjikAM parSadamavetya teSAM vAnaravadhahRllekhavinayanArthaM rAjAna- mAbabhASe—naiva ca khalvahaM mahArAja prANinaM vAnaraM hatavAn | nirmANavidhirayam | nirmitasya hi vAnarasyedaM carma mayA gRhItamasyaiva kathAkramasya prastAvArtham | tadalaM mAmanyathA pratigrahItum | ityuktvA tamRddhyAbhisaMskAraM pratisaMhRtya parayA ca mAtrayAbhiprasAditamAnasaM rAjAnaM saparSatkamavetyovAca— saMpazyan hetuta: siddhiM svatantra: paralokavit | sAdhupratijJa: saghRNa: prANinaM ko haniSyati ||56|| pazya mahArAja | ahetuvAdI paratantradRSTi- ranAstika: kSatranayAnugo vA | kuryAnna yannAma yazolavArthaM tannyAyavAdI kathamabhyupeyAt ||57|| dRSTirnarazreSTha zubhAzubhA vA sabhAgakarmapratipattihetu: | dRSTyanvayaM hi pravikalpya tatta- dvAgbhi: kriyAbhizca vidarzayanti ||58|| saddRSTirasmAcca niSevitavyA tyAjyA tvasaddRSTiranarthavRSTi: | labhyazca satsaMzrayiNA kramo’ya- masajjanAddUracareNa bhUtvA ||59|| asaMyatA: saMyataveSadhAriNa- zcaranti kAmaM bhuvi bhikSurAkSasA: | @160 vinirdahanta: khalu bAlizaM janaM kudRSTibhirdRSTiviSA ivoragA: ||60|| ahetuvAdAdivirUkSavAzitaM zRgAlavattatra vizeSalakSaNam | ato na tAnarhati sevituM budha- zcarettadarthaM tu parAkrame sati ||61|| loke virUDhayazasApi tu naiva kAryA kAryArthamapyasadRzena janena maitrI | hemantadurdinasamAgamadUSito hi saubhAgyahAnimupayAti nizAkaro’pi ||62|| tadvarjanAdguNavivarjayiturjanasya saMsevanAcca guNasevanapaNDitasya | svAM kIrtimujjvalaya saMjanayan prajAnAM doSAnurAgavilayaM guNasauhRdaM ca ||63|| tvayi ca carati dharmaM bhUyasAyaM nRloka: sucaritasumukha: syAtsvargamArgapratiSTha: | jagadidamanupAlyaM caivamabhyudyamaste vinayaruciramArgaM dharmamasmAdbhajasva ||64|| zIlaM vizodhaya samarjaya dAtRkIrtiM maitraM mana: kuru jane svajane yathaiva | dharmeNa pAlaya mahIM ciramapramAdA- devaM sameSyasi sukhaM tridivaM yazazca ||65|| kRSipradhAnAn pazupAlanodyatAn mahIruhAn puSpaphalAnvitAniva | apAlayaJjAnapadAn balipradAn nRpo hi sarvauSadhibhirvirudhyate ||66|| vicitrapaNyakrayavikrayAzrayaM vaNigjanaM paurajanaM tathA nRpa: | na pAti ya: zulkapathopakAriNaM virodhamAyAti sa kozasaMpadA ||67|| adRSTadoSaM yudhi dRSTavikramaM tathA balaM ya: prathitAstrakauzalam | @161 vimAnayedbhUpatiradhyupekSayA dhruvaM viruddha: sa raNe jayazriyA ||68|| tathaiva zIlazrutayogasAdhuSu prakAzamAhAtmyaguNeSu sAdhuSu | carannavajJAmalinena vartmanA narAdhipa: svargasukhairvirudhyate ||69|| drumAdyathAmaM pracinoti ya: phalaM sa hanti bIjaM na rasaM ca vindati | adharmyamevaM balimuddharannRpa: kSiNoti dezaM na ca tena nandati ||70|| yathA tu saMpUrNaguNo mahIruha: phalodayaM pAkavazAtprayacchati | tathaiva deza: kSitipAbhirakSito yunakti dharmArthasukhairnarAdhipam ||71|| hitAnamAtyAnnipuNArthadarzina: zucIni mitrANi janaM svameva ca | badhAna cetassu tadiSTayA girA dhanaizca saMmAnanayopapAditai: ||72|| tasmAddharmaM tvaM puraskRtya nityaM zreya:prAptau yuktacetA: prajAnAm | rAgadveSonmuktayA daNDanItyA rakSaM^llokAnAtmano rakSa lokAn ||73|| iti sa mahAtmA taM rAjAnaM dRSTikRtakApathAdvivecya samavatArya ca sanmArgaM saparSatkaM tata eva gaganatalaM samutpatya prAJjalinA tena janena sabahumAnapraNatena pratyarcyamAnastadevA- raNyAyatanaM pratijagAma || tadevamasatkRtAnAmapi satpuruSANAM pUrvopakAriSvanukampA na zithilIbhavati kRtajJatvA- tkSa{1 ##A## kSamAbhyAsAcca.}mAsAtmyAcca | iti nAsatkAramAtrakeNa pUrvakRtaM vismartavyam | evaM sa bhagavAnanabhisaMbuddho’pi paravAdAnabhibhUya sattvavinayaM kRtavAniti buddhavarNe’pi vAcyam | evaM mithyAdRSTirananuyoga- kSamAnupAzrayatvAdasevyA ceti mithyAdRSTivigarhAyAmapyupaneyam | viparyayeNa samyagdRSTi- prazaMsAyAmiti || || iti mahAbodhijAtakaM trayoviMzatitamam || @162 24 mahAkapijAtakam | nAtmadu:khena tathA santa: saMtapyante yathApakAriNAM kuzalapakSahAnyA | tadyathAnuzrUyate- bodhisattva: kila zrImati himavatpArzve vividhadhAturuciracitrAGgarAge nIlakauzeya- prAvArakRtottarAsaGga iva vanagahanalakSmyA prayatnaracitairivAnekavarNasaMsthAnavikalpairvaiSamyabhakti- citrairvibhUSitataTAntadeze pravisRtanaikaprasravaNajale gambhIrakandarAntaraprapAtasaMkule paTutara- madhukaraninAde manojJamArutopavIjyamAnavicitrapuSpaphalapAdape vidyAdharAkrIDabhUte mahAkAya: kapirekacaro babhUva | tadavasthamapi cainamapariluptadharmasaMjJaM kRtajJamakSudrasvabhAvaM dhRtyA mahatyA samanvitamanurAgavazAdiva karuNA naiva mumoca | sakAnanA sAdri{1 ##Mss.## sAdrivanA.}varA sasAgarA gatA vinAzaM zatazo vasuMdharA | yugAntakAle salilAnalAnilai- rna bodhisattvasya mahAkRpAlutA ||1|| atha sa mahAtmA tApasa iva vanataruparNaphalamAtravRttiranukampamAnastena tena vidhinA gocarapatitAn prANinastamaraNyapradezamadhyAvasati sma || athAnyatama: puruSo gAM pranaSTAmanveSituM kRtodyoga: samantato’nuvicaran mArgAtpranaSTo digbhAgasamUDhamati: paribhramaMstaM dezamupajagAma | sa kSutpipAsAgharmazramaparimlAnatanurdaurmanasya- vahninA cAnta:pradIpyamAno viSAdAtibhArAdivAnyatamasmin vRkSamUle niSaNNo dadarza pari- pAkavazAdvicyutAni paripiJjarANi katicittindukIphalAni | sa tAnyAsvAdya kSutparikSAma- tayA paramasvAdUni manyamAnastatprabhavAnveSaNaM pratyabhivRddhotsAha: samantato’nuvilokayan dadarza prapAtataTAntavirUDhaM paripakvaphalAnamitapiJjarAgrazAkhaM tindukIvRkSam | sa tatphalatRSNayA- kRSyamANastaM giritaTamadhiruhya tasya tindukIvRkSasya phalinIM zAkhAM prapAtAbhinatAmadhyAruroha phalalobhena cAsyA: prAntamupajagAma | zAkhAtha sA tasya mahIruhasya bhArAtiyogAnnamitA kRzatvAt | parazvadheneva nikRttamUlA sazabdabhaGgaM sahasA papAta ||2|| sa tayA sArdhaM mahati giridurge samantata: zailabhittiparikSipte kUpa iva nyapatat | parNasaMcayaguNAttvasya gAmbhIryAcca salilasya na kiMcidaGgamabhajyata | sa tasmAduttIrya salilA- tsamantata: parisarpanna kutazciduttaraNamArgaM dadarza | sa niSpratIkAraM martavyamiha mayA nacirA- diti visrasyamAnajIvitAza: zokAzrupariSiktadInavadanastIvreNa daurmanasyazalyena pratudyamAna: kAtarahRdayastattadArtivazAdvilalApa | @163 kA{1 ##Mss.## kAntAragiridurge ##for## kAntAre durge.}ntAre durge’smiJjanasaMpAtarahite nipatitaM mAm | yatnAdapi parimRgayan mRtyoranya: ka iva pazyet ||3|| bandhujanamitravarjitamekanipAnIkRtaM mazakasaMghai: | avapAtAnanamagnaM mRgamiva ko’bhyuddhariSyati mAm ||4|| udyAnakAnanavimAnasariddhicitraM tArAvikIrNamaNiratnavirAjitAbhram | tAmisrapakSarajanIva ghanAndhakArA kaSTaM jaganmama tiraskurute’ntarAtri: ||5|| iti sa puruSastattadvilapaMstena salilena taizca sahanipatitaistindukaphalairvartayamAna: katiciddinAni tatrAvasat || atha sa mahAkapirAhArahetostadvanamanuvicarannAhUyamAna iva mArutAkampitAbhistasya tindukIvRkSasyAgrazAkhAbhistaM pradezamabhijagAma | abhiruhya cainaM tatprapAtamavalokayan dadarza taM puruSaM kSutparikSAmanayanavadanaM paripANDukRzadInagAtraM payurtsukaM tatra viceSTamAnam | sa tasya paridyUnatayA samAvarjitAnukampo mahAkapirnikSiptAhAravyApArastaM puruSaM pratataM vIkSamANo mAnuSIM vAcamuvAca- mAnuSANAmagamye’smin prapAte parivartase | vaktumarhasi tatsAdhu ko bhavAniha vA kuta: ||6|| atha sa puruSastaM mahAkapimArtatayA samabhipraNamyodvIkSamANa: sAJjaliruvAca— mAnuSo’smi mahAbhAga pranaSTo vicaran vane | phalArthI pAdapAdasmAdimAmApadamAgamam ||7|| tatsuhRdbhandhuhInasya prAptasya vyasanaM mahat | nAtha vAnarayUthAnAM mamApi zaraNaM bhava ||8|| tacchrutvA sa mahAsattva: parAM karuNAmupajagAma | Apadgato bandhusuhRdvihIna: kRtAJjalirdInamudIkSamANa: | karoti zatrUnapi sAnukampA- nAkampayatyeva tu sAnukampAn ||9|| athainaM bodhisattva: karuNAyamANastatkAladurlabhena snigdhena vacasA samAzvAsayAmAsa- prapAtasaMkSiptaparAkramo’ha- mabAndhavo veti kRthA: zucaM mA | @164 yadbhandhukRtyaM tava kiMcidatra kartAsmi tatsarvamalaM bhayena ||10|| iti sa mahAsattvastaM puruSamAzvAsya tatazcAsmai tindukAnyaparANi ca phalAni samupahRtya taduddharaNayogyayA puruSabhAragurvyA zilayAnyatra yogyAM cakAra | tatazcAtmano balapramANamavagamya zakto’hamenametasmAtprapAtAduddhartumiti nizcitamatiravatrIrya prapAtaM karuNayA paricodyamAnastaM puruSamuvAca— ehi pRSThaM mamAruhya sulagno’stu bhavAn mayi | yAvadabhyuddharAmi tvAM svadehAtsArameva ca ||11|| asArasya zarIrasya sAro hyeSa mata: satAm | yatpareSAM hitArtheSu sAdhanIkriyate budhai: ||12|| sa tatheti pratizrutyAbhipraNamya cainamadhyAruroha || athAbhirUDha: sa nareNa tena bhArA{1 ##Mss.## bhArAbhiyogena}tiyogena vihanyamAna: | sattvaprakarSAdavipannadhairya: pareNa du:khena tamujjahAra ||13|| uddhRtya cainaM paramapratIta: khedAtparivyAkulakhelagAmI | zilAtalaM toyadharAbhinIlaM vizrAmaheto: zayanIcakAra ||14|| atha bodhisattva: zuddhasvabhAvatayA kRtopakAratvAcca tasmAtpuruSAdapAyanirAzaGko visrambhAdenamuvAca— avyAhatavyAlamRgapraveze vanapradeze’tra samantamArge | khedaprasuptaM sahasA nihanti kazcitpurA mAM svahitodayaM ca ||15|| yato bhavAn dikSu vikIrNacakSu: karotu rakSAM mama cAtmanazca dRDhaM zrameNAsmi parItamUrti- statsvaptumicchAmi muhUrtamAtram ||16|| @165 atha sa mithyAvinayapragalbha:-svapitu bhavAn yathAkAmaM sukhaprabodhAya | sthito’haM tvatsaMrakSaNAyetyasmai pratizuzrAva | atha sa puruSastasmin mahAsattve zramabalAnnidrAvazamupagate cintAmazivAmApede- mUlai: prayatnAtizayAdhigamyai- rvanyairyadRcchAdhigatai: phalairvA | evaM parikSINatano: kathaM syA- dyAtrApi tAvatkuta eva puSTi: ||17|| idaM ca kAntAramasupratAraM kathaM tariSyAmi balena hIna: | paryAptarUpaM tvidamasya mAMsaM kAntAradurgottaraNAya me syAt ||18|| kRtopakAro’pi ca bhakSya eva nisargayoga: sa hi tAdRzo’sya | Apatprasiddhazca kilaiSa dharma: pAtheyatAmityupaneya eSa: ||19|| yAvacca visrambhasukhaprasupta- stAvanmayA zakyamayaM nihantum | imaM hi yuddhAbhimukhaM sametya siMho’pi saMbhAvyaparAjaya: syAt ||20|| tannAyaM vilambituM me kAla iti vinizcitya sa durAtmA lobhadoSavyAmohitamati- rakRtajJo vipannadharmasaMjJa: pranaSTakAruNyasaumyasvabhAva: paridurbalo’pyakAryAtirAgAnmahatIM zilA- mudyamya tasya mahAkape: zirasi mumoca | zilAtha sA durbalavihvalena kAryAtirAgAttvaritena tena | atyantanidropagamAya muktA nidrApravAsAya kaperbabhUva ||21|| sarvAtmanA sA na samAsasAda mUrdhAnamasmAnna viniSpipeSa | koTyekadezena tu taM rujantI zilA tale sAzanivatpapAta ||22|| @166 zilAbhighAtAdavabhinnamUrdhA vegAdavaplutya ca bodhisattva: | kenAhato’smIti dadarza nAnyaM tameva tu hrItamukhaM dadarza ||23|| vailakSyapItaprabhamapragalbhaM viSAdadainyAtparibhinnavarNam | trAsodayAdAgatakaNThazoSaM svedArdramudvIkSitumapyazaktam ||24|| atha sa mahAkapirasyaiva tatkarmeti nizcitamati: svamabhighAtadu:khamacintayitvA tena tasyAtmahitanirapekSeNAtikaSTena karmaNA samupajAtasaMvegakAruNya: parityaktakrodhasaMrambhadoSa: sabASpanayanastaM puruSamavekSya samanuzocannuvAca— mAnuSeNa satA bhadra tvayedaM kRtamIdRzam | kathaM nAma vyavasitaM prArabdhaM kathameva vA ||25|| madabhidrohasaMrabdhaM tvaM nAmApatitaM param | vinivAraNazauTI{1 ##A## ^sautIra^; ##B## ^saudhIra^ ##for## ^zauTIra^.}ravikramo roddhumarhasi ||26|| duSkaraM kRtavAnasmItyabhUnmAnonnatirmama | tvayApaviddhA sA dUramatiduSkarakAriNA ||27|| paralokAdivAnIto mRtyorvaktrAntarAdiva | prapAtAduddhRto’nyasmAdanyatra patito hyasi ||28|| dhigaho bata durvRttamajJAnamatidAruNam | yatpAtayati du:kheSu sukhAzAkRpaNaM jagat ||29|| pAtito durgatAvAtmA kSipta: zokAnalo mayi | nimIli{2 ##Mss## nimIlitayazo^.}tA yazolakSmIrguNamaitrI virodhitA ||30|| gatvA dhigvAdalakSatvaM hatA vizvasanIyatA | kA nu khalvarthaniSpattirevamAkAGkSitA tvayA ||31|| dunoti mAM naiva tathA tviyaM rujA yathaitadevAtra mana: kSiNoti mAm | gato’smi pApe tava yannimittatAM na cAhamenastadapohituM prabhu: ||32|| @167 saMdRzyamAnavapureva tu pArzvato mAM tatsAdhvanuvraja dRDhaM hyasi zaGkanIya: | yAvadbhahupratibhayAdgahanAditastvAM grAmAntapaddhatimanupratipAdayAmi ||33|| ekAkinaM kSAmazarIrakaM tvAM mArgAnabhijJaM hi vane bhramantam | kazcitsamAsAdya purA karoti tvatpIDanAdvayarthaparizramaM mAm ||34|| iti sa mahAtmA taM puruSamanuzocaJjanAntamAnIya pratipAdya cainaM tanmArgaM punaruvAca- prApto janAntamasi kAnta vanAntameta— tkAntAradurgabhayamutsRja gaccha sAdhu | pApaM ca karma parivarjayituM yatethA du:kho hi tasya niyamena vipAkakAla: ||35|| iti sa mahAkapistaM puruSamanukampayA ziSyamivAnuziSya tameva vanapradezaM pratijagAma || atha sa puruSastadatikaSTaM pApaM kRtvA pazcAttApavahninA saMpradIpyamAnacetA mahatA kuSThavyAdhinA rUpAntaramupanIta: kilAsacitracchavi: prabhidyamAnavraNavisravArdragAtra: parama- durgandhazarIra: sadya: samapadyata | sa yaM yaM dezamabhijagAma tatastata evainamatibIbhatsavikRatatara- darzanaM mAnuSa ityazraddheyarUpaM bhinnadInasvaramabhivIkSya puruSA: sAkSAdayaM pApmeti manyamAnA: samudyataloSTa{1 ##Mss.## ^daNDanirbhatsana^.}daNDA nirbhartsanaparuSavacasa: pravAsayAmAsu: | athainamanyatamo rAjA mRgayAmanu- vicaran pretamivAraNye paribhramantaM prakSINamalinavasanaM nAtipracchannakaupInamatidurdarzanamabhivIkSya sasAdhva{2 ##Mss.## sasAdhvasa: kautU^.}sakautUhala: papraccha— virUpitatanu: kuSThai: kilAsazabalacchavi: | pANDu: kRzatanurdIno rajorUkSaziroruha: ||36|| kastvaM preta: pizAco vA mUrta: pApmAtha pUtana: | anekarogasaMghAta: katamo vAsi yakSmaNAm ||37|| sa taM dInena kaNThena samabhipraNamannuvAca—mAnuSo’smi mahArAja, nAmAnuSa iti | tatkathamimAmavasthAmanuprApto’sIti ca paryanuyukto rAjJA tadasmai svaM duzcaritamAviSkRtyovAca- mitradrohasya tasyedaM puSpaM tAvadupasthitam | ata: kaSTataraM vyaktaM phalamanyadbhaviSyati ||38|| @168 tasmAnmitreSvabhidrohaM zatruvaddraSTumarhasi | bhAvasnigdhamavekSasva bhAvasnigdhaM suhRjjanam ||39|| mitreSvamitra{1 ##Mss.## caritAM pari^.}caritaM parigRhya vRtta- mevaMvidhAM samupayAnti dazAmihaiva | lobhAdidoSamalinIkRtamAnasAnAM mitradruhAM gatirata: parato’numeyA ||40|| vAtsalyasaumyahRdayastu suhRtsu kIrtiM vizvAsabhAvamupakArasukhaM ca tebhya: | prApnoti saMnatiguNaM manasa: praharSaM durdharSatAM ca ripubhistridazAlayaM ca ||41|| imaM viditvA nRpa mitrapakSe prabhAva{2 ##Mss.## prabhAvasiddhi:.}siddhI sadasatpravRttyo: | bhajasva mArgaM sujanAbhipannaM tena prayAntamanuyAti bhUti: ||42|| tadevaM nAtmadu:khena tathA santa: saMtapyante yathApakAriNAM kuzalapakSahAnyA | iti tathAgatamAhAtmye vAcyam | satkRtya dharmazravaNe kSAntikathAyAM mitrAnabhidrohe pApakarmAdInava- pradarzane ceti || || iti mahAkapijAtakaM caturviMzatitamam || @169 25 zarabhajAtakam | jighAMsumapyApadgatamanukampanta eva mahAkAruNikA nopekSante | tadyathAnuzrUyate— bodhisattva: kilAnyatamasminnaraNyavanapradeze nirmAnuSasaMpAtanIrave vividhamRgakulAdhi— vAse tRNagahananimagnamUlavRkSakSupabahule pathikayAnavAhanacaraNairavinyastamArgasImAntalekhe salila- mArgavalmIkazvabhraviSamabhUbhAge balajavavarNasattvasaMpanna: saMhananavatkAyopapanna: zarabho mRgo babhUva | sa kAruNyAbhyAsAdanabhidrugdhacitta: sattveSu tRNaparNasalilamAtravRtti: saMtoSaguNAdaraNya- vAsaniratamati: pravivekakAma iva yogI tamaraNyapradezamabhyalaMcakAra | mRgAkRtirmAnuSadhIracetA- stapasvivatprANiSu sAnukampa: | cacAra tasmin sa vane vivikte yogIva saMtuSTamatistRNAgrai: ||1|| atha kadAcidanyatamo rAjA tasya viSayasyAdhipatisturagavarAdhirUDha: sajyacApa- bANavyagrapANirmRgeSvastrakauzalamAtmano jijJAsamAna: saMrAgavazAjjavena mRgAnanupatannuttamajavena vAjinA dUrAdapasRtahastyazvarathapadAtikAyastaM pradezamupajagAma | dUrAdeva cAlokya taM mahAsattvaM hantumutpatitanizcaya: samutkRSTanizitasAyako yata: sa mahAtmA tena turagavaraM saMcoda- yAmAsa | atha bodhisattva: samAlokyaiva turagavaragataM sAyudhamabhipatantaM taM rAjAnaM zaktimAnapi pratyavasthAtuM nivRttasAhasasaMrambhatvAtpareNa javAtizayena samutpapAta | so’nugamyamAnastena turaMgameNAnumArgAgataM mahacchvabhraM goSpadamiva javena laGghayitvA pradudrAva | atha turagavarastenaiva mArgeNa taM zarabhamanupatannuttamena javapramANena tacchvabhramAsAdya laGghayitumanadhyavasitamati: sahasA vyatiSThata | athAzvapRSThAdudgIrNa: sAyudha: sa mahIpati: | papAta mahati zvabhre daityayodha ivodadhau ||2|| nibaddhacakSu: zarabhe sa tasmin saMlakSayAmAsa na taM prapAtam | visrambhadoSAccalitAsano’tha drutAzvavegoparamAtpapAta ||3|| atha bodhisattvasturagakhurazabdaprazamAtkiM nu khalu pratinivRtta: syAdayaM rAjeti samutpannavitarka: pazcAdAvarjitavadana: samAlokayan dadarza tamazvamanArohakaM tasmin prapAto- ddeze’vasthitam | tasya buddhirabhavat—niyatamatra prapAte nipatita: sa rAjA | na hyatra kiMci- dvizramaheto: saMzrayaNIyarUpaM ghanapracchAyaM vRkSamUlamasti nIlotpaladalanIlavimalasalilamavagAha- yogyaM vA sara: | na{1 ##Mss.## na caivaM.} caiva vyAlamRgAnuvicaritamaraNyavanamavagADhena yatra kvacidupasRjya turaga- @170 varaM vizramyate mRgayA vAnuSThIyate | na cAtra kiMcittRNagahanamapi tadvidhaM yatra nilIna: syAt | tadvyaktamatra zvabhre nipatitena tena rAjJA bhavitavyamiti | tata: sa mahAtmA nizcayamupetya badha- ke’pi tasmin parAM karuNAmupajagAma | adyaiva citradhvajabhUSaNena vibhrAjamAnAvaraNAyudhena | rathAzvapattidviradAkulena vAditracitradhvaninA balena ||4|| kRtAnuyAtro rucirAtapatra: parisphuraccAmarahArazobha: | devendravatprAJjalibhirjanaughai- rabhyarcito rAjasukhAnyavApya ||5|| adyaiva magno mahati prapAte nipAtavegAdabhirugNagAtra: | mUrchAnvita: zokaparAyaNo vA kaSTaM bata klezamayaM prapanna: ||6|| kiNAGkitAnIva manAMsi du:khai— rna hInavargasya tathA vyathante | adRSTadu:khAnyatisaukumAryA- dyathottamAnAM vyasanAgameSu ||7|| na cAyamata: zakSyati svayamuttartum | yadyapi sAvazeSaprANastannAyamupekSituM yuktamiti vitarkayan sa mahAtmA karuNayA samAkRSyamANahRdayastaM prapAtataTAntamupajagAma | dadarza cainaM tatra reNusaMsargAnmRditavArabANazobhaM vyAkulitoSNISavasanasaMnAhaM prapAtapatananighA{1 ##Mss.## ^nirghAta^.}tasaMjanitAbhi- rvedanAbhirApIDyamAnahRdayamApatitavaitAnyaM viceSTamAnam | dRSTvAtha taM tatra viceSTamAnaM narAdhipaM bASpaparItanetra: | kRpAvazAdvismRtazatrusaMjJa- staddu:khasAmAnyamupAjagAma ||8|| uvAca cainaM vinayAbhijA{2 ##Mss.## ^bhiyAta^.}ta- mudbhAvayan sAdhujanasvabhAvam | AzvAsayan spaSTapadena sAmnA ziSTopacAreNa manohareNa ||9|| @171 kaccinmahArAja na pIDito’si prapAtapAtAlamidaM prapanna: | kaccinna te vikSatamatra gAtraM kaccidrujaste tanutAM gacchanti ||10|| nAmAnuSazcAsmi manuSyavarya mRgo’pyahaM tvadviSayAntavAsI | vRddhastvadIyena tRNodakena visrambhamityarhasi mayyupetum ||11|| prapAtapAtAdadhRtiM ca mA gA: zakto’hamuddhartumito bhavantam | visrambhitavyaM mayi manyase ce— ttatkSipramAjJApaya {1 ##Mss.## yAvademi.} yAvadaimi ||12|| atha sa rAjA tena tasyAdbhutenAbhivyAhAreNa vismayAvarjitahRdaya: saMjAyamAnavrIDo niyatamiti cintAmApede— dRSTAva{2 ##Mss.## dRSTApadAne.}dAne dviSati kA nAmAsya dayA mayi | mama vipratipattizca keyamasminnanAgasi ||13|| aho madhuratIkSNena pratyAdiSTo’smi karmaNA | ahameva mRgo gaurvA ko’pyayaM zarabhAkRti: ||14|| tadarhatyayaM praNayapratigrahasaMpUjanamiti vinizcityainamuvAca— vArabANAvRtamidaM gAtraM me nAtivikSatam | prapAtaniSpeSakRtA: sahyA eva ca me ruja: ||15|| prapAtapatanaklezAnna tvahaM pIDitastathA | iti kalyANahRdaye tvayi praskhalanAdyathA ||16|| AkRtipratyayAdyacca dRSTo’si mRgavanmayA | avijJAya svabhAvaM te tacca mA hRdaye kRthA: ||17|| atha zarabhastasya rAjJa: prItisUcakena tenAbhivyAhAreNAnumatamuddharaNamavetya puruSabhAra- gurvyA zila{3 ##Mss.## zirayA.}yA taduddharaNayogyAM kRtvA viditAtmabalapramANastaM nRpatimuddhartuM vyavasitabhati- ravatIrya taM prapAtaM savinayamabhigamyovAca— madgAtrasaMsparzamimaM muhUrtaM kAryAnurodhAttvamanukSamasva | @172 yAvatkaromi svahitAbhipattyA prItiprasAdAbhimukhaM mukhaM te ||18|| tadArohatu matpRSThaM mahArAja: sulagnazca mayi bhavatviti | sa tatheti pratizrutyainamazvavadAruroha | tata: samabhyunnatapUrvakAya- stenAdhirUDha: sa narAdhipena | samutpatannuttamasattvavega: khe toraNavyAlakavadbabhAse ||19|| uddhRtya durgAdatha taM narendraM prIta: samAnIya turaMgameNa | nivedya cAsmai svapurAya mArgaM vanaprayANAbhimukho babhUva ||20|| atha sa rAjA kRtajJatvAttena tasya vinayamadhureNopacAreNa samAvarjitahRdaya: saMpariSvajya zarabhamuvAca— prANA amI me zarabha tvadIyA: prAgeva yatrAsti mama prabhutvam | tadarhasi draSTumidaM puraM me satyAM rucau tatra ca te’stu vAsa: ||21|| vyAdhAbhikIrNe sabhaye vane’smin zItoSNavarSAdyupasargadu:khe | hitvA bhavantaM mama nanvayukta- mekasya gehAbhimukhasya gantum ||22|| tadehi gacchAva iti || athainaM bodhisatt{1 ##Mss.## ^sattvo vinaya^}va: savinayamadhuropacAraM saMrAdhayan pratyuvAca— bhavadvidheSveva manuSyavarya yukta: kramo’yaM guNavatsaleSu | abhyAsayogena hi sajjanasya svabhAvatAmeva guNA vrajanti ||23|| anugrahItavyamavaiSi yattu vanocitaM mAM bhavanAzrayeNa | tenAlamanyaddhi sukhaM narANA- manyAdRzaM jAtyucitaM mRgANAm ||24|| @173 cikIrSitaM te yadi matpriyaM tu vyAdhavrataM vIra vimuJca tasmAt | tiryaktavabhAvAjjaDacetaneSu kRpaiva zocyeSu mRgeSu yuktA ||25|| sukhAzraye du:khavinodane ca samAnacittAnavagaccha sattvAn | ityAtmana: syAdanabhIpsitaM ya— nna tatpareSvAcarituM kSamaM te ||26|| kIrtikSayaM sAdhujanAdvigarhAM du:khaM ca pApaprabhavaM viditvA | pApaM dviSatpakSamivoddharasva nopekSituM vyAdhiriva kSamaM te ||27|| lakSmIniketaM yadapAzrayeNa prApto’si lokAbhimataM nRpatvam | tAnyeva puNyAni vivardhayethA na karzanIyo hyupakAripakSa: ||28|| kAlopacArasubhagairvipulai: pradAnai: zIlena sAdhu[jana]saMgatanizcayena | bhUteSu cAtmani yathA hitabuddhisiddhyA puNyAni saMcinu yaza:sukhasAdhanAni ||29|| iti sa mahAtmA taM rAjAnaM dRDhaM sAMparAyikeSvartheSvanugRhya saMpratigRhItavacanastena rAjJA sabahumAnamabhivIkSyamANastameva vanAntaM praviveza || tadevaM jighAMsumapyApadgatamanukampanta eva mahAkAruNikA nopekSanta iti karuNAvarNe’pi vAcyam | tathAgatamAhAtmye satkRtya dharmazravaNe | avaireNa vairaprazamananidarzane ca kSAntikathAyA- mapyupaneyam | evaM tiryaggatAnAmapi mahAtmanAM vadhakeSvapi sAnukrozA pravRttirdRSTA | ko manuSyabhUta: pravrajitapratijJo vA sattveSvanukrozavikala: zobheteti prANiSu sAnukrozenAryeNa bhavitavyam | || iti zarabhajAtakaM paJcaviMzatitamam || @174 26 rurujAtakam | paradu:khameva du:khaM sAdhUnAm | taddhi na sahante nAtmadu:kham | tadyathAnuzrUyate— bodhisattva: kila sAlabakulapiyAlahintAlatamAlanaktamAlavidulaniculakSupabahule ziMzapAtini{1 ##Mss.## ^tiniSa^.}zazamIpalAzazAkakuzavaMzazaravaNagahane kadambasarjArjunadhavakhadirakuTajanicite vividhavallIpratAnAvaguNThitabahutaruviTape rurupRSatasRmaracamaragajagavayamahiSahariNanyaGkuvarAha- dvIpitarakSuvyAghravRkasiMharkSAdimRgavicarite manuSyasaMpAtavirahite mahatyaraNyavanapradeze taptakAJcano— jjvalavarNa: sukumAraromA nAnAvidhapadmarAgendranIlamarakatavai{2 ##Mss.## ^vaidurya^.}DUryaruciravarNabinduvidyotitavicitra- gAtra: snigdhAbhinIlavimalavipulanayano maNimayairivAparuSaprabhairviSANakSurapradezai: paramadarza- nIyarUpo ratnAkara iva pAdacArI rurumRgo babhUva | sa jAnAna: svasya vapuSo’tilobhanIyatAM tanukAruNyatAM ca janasya nirjanasaMpAteSu vanagahaneSvabhireme, paTuvijJAnatvAcca tatra tatra vyAdhajanaviraci{3 ##Mss.## ^vicaritAni^.}tAni yantrakUTavAgurApAzAvapAtalepakASThanivApabhojanAni samyak pariharannanu- gAminaM ca mRgasArthamavabodhayannAcArya iva piteva ca mRgANAmAdhipatyaM cakAra | rUpavijJAnasaMpatti: kriyAsauSThavasaMskRtA | svahitAnveSiNi jane kutra nAma na pUjyate ||1|| atha sa kadAcinmahAtmA tasmin vanagahane vAsopagatastatsamIpavAhinyA navAmbu- pUrNayA mahAvegayA nadyA hriyamANasya puruSasyAkranditazabdaM zruzrAva | hriyamANamanAthamaplavaM saritodIrNajalaughavegayA | abhidhAvata dInavatsalA: kRpaNaM tArayituM javena mAm ||2|| na vila{4 ##Mss.## vilambayituM.}mbitumatra zakyate zramadoSAdavidheyabAhunA | na ca gAdhamavApyate kva{5 ##Mss.## kvacidayaM ##for## kvacittadayaM.}ci- ttadayaM mAM samayo’bhidhAvitum ||3|| atha bodhisattvastena tasya karuNenAkranditazabdena hRdIva samabhihanyamAno mA bhairmA bhairiti janmazatAbhyastAM bhayaviSAdadainyazramApanodinImAmreDitAbhiniSpIDitaspaSTapadAmuccai- rmAnuSIM vAcaM visRjaMstasmAdvanagahanAdviniSpapAta | dUrata eva ca taM puruSamiSTamivopAyana- mAnIyamAnaM salilaughena dadarza | @175 tatastaduttAraNanizcitAtmA svaM prANasaMdehamacintayitvA | sa tAM nadIM bhImarayAM jagAhe vikSo{1 ##Mss.## vikSopayan.}bhayan vIra ivArisenAm ||4|| AvRtya mArgaM vapuSAtha tasya mAmAzrayasveti tamabhyuvAca | trAsAturatvAcchramavihvalAGga: sa pRSThamevAdhiruroha tasya ||5|| saMsAdyamAno’pi nareNa tena vivartyamAno’pi nadIrayeNa | sattvocchrayAdaskhalitoruvIrya: kUlaM yayau tasya manonukUlam ||6|| prApayya tIramatha taM puruSaM pareNa prItyudgamena vinivartitakheda{2 ##BP## ^khedadu:kha:.}du:kham | svenoSmaNA samapanIya ca zItamasya gaccheti taM sa visasarja nivedya mArgam ||7|| atha sa puruSa: snigdhabAndhavasuhRjjanadurlabhena tena tasyAdbhutenAbhyupapattisaumukhyena samAvarjitahRdayastayA cAsya rUpazobhayA samutthApyamAnavismayabahumAna: praNamyainaM tattatpriya- muvAca— A bAlyAtsaMbhRtasneha: suhRdbhAndhava eva vA | nAlaM kartumidaM karma madarthe yatkRtaM tvayA ||8|| tvadIyAstadime prANAstvadarthe yadi nAma me | svalpe’pi viniyujyeran sa me syAdatyanugraha: ||9|| tadAjJAsaMpradAnena kartumarhasyanugraham | viniyogakSamatvaM me bhavAn yatrAvagacchati ||10|| athainaM bodhisattva: saMrAdhayan pratyuvAca— na citrarUpA sujane kRtajJatA nisargasiddhaiva hi tasya sA sthiti: | jagattu dRSTvA samudIrNavikriyaM kRtajJatApyadya guNeSu gaNyate ||11|| @176 yatastvAM bravImi kRtamidamanusmaratA bhavatA nAyamartha: kasmaicinnivedya:-IdRzenAsmi sattvavizeSeNottArita iti | AmiSabhUtamatilobhanIyamidaM hi me rUpam | pazya | tanughRNAni bahulaulyAdanibhRtAni ca prAyeNa mAnuSahRdayA{1 ##Mss. read## iti ##after## ^hRdayAni.}ni | tadAtmani guNAMzcaiva mAM ca rakSitumarhasi | na hi mitreSvabhidroha: kvacidbhavati bhUtaye ||12|| mA caivamucyamAno manyupraNayavirasaM hRdayaM kArSI: | mRgA hi vayamanabhyastamAnuSopa- cArazAThyA: | api ca | tatkRtaM vaJcanAdakSairmithyAvinayapaNDitai: | yena bhAvavinIto’pi jana: sAzaGkamIkS{2 ##Mss.## IkSate.}yate ||13|| tadetatpriyaM bhavatA saMpadyamAnamicchAmIti | sa tatheti pratizrutya praNamya pradakSiNIkRtya ca taM mahAsattvaM svagRhamabhyAjagAma || tena khalu samayena tatrAnyatamasya rAjJo devI satyasvapnA badhUva | sA yaM yamAti- zayikaM svapnaM dadarza, sa tathaivAbhavat | sA kadAcinnidrAvazamupagatA pratyUSasamaye svapnaM pazyati sma sarvaratnasamAhAramiva zriyA jvalantaM siMhAsanasthaM rurumRgaM sarAjikayA parSadA parivRtaM vispaSTAkSarapadanyAsena mAnuSeNa vacasA dharmaM dezayantam | vismayAkSiptahRdayA ca bhartu: prabodhapaTahadhvaninA saha sA vyabudhyata | yathAprastAvaM ca samupetya rAjAnaM labdhaprasara- praNayasaMmAnA sA vismayotphullatarekSaNazrI: prItyA samutkampikapolazobhA | upAyaneneva nRpaM dadarza tenAdbhutasvapnanivedanena ||14|| nivedya ca taM svapnAtizayaM rAjJe sAdaraM punaruvAca— tatsAdhu tAvatkriyatAM mRgasya tasyopalambhaM prati deva yatna: | anta:puraM ratnamRgeNa tena tArAmRgeNeva nabho virAjet ||15|| atha sa rAjA dRSTapratyayastasyA: svapnadarzanasya pratigRhya tadvacanaM tatpriyakAmyayA ratnamRgAdhigamalobhAcca tasya mRgasyAnveSaNArthaM sarvaM vyAdhagaNaM samAdideza | pratyahaM ca puravare goSaNAmiti kArayAmAsa— @177 hemacchavirmaNizatairiva citragAtra: khyAto mRga: zrutiSu dRSTacarazca kaizcit | yastaM pradarzayati tasya dadAti rAjA grAmottamaM paridazA rucirA: striyazca ||16|| atha sa puruSastAM ghoSaNAM puna: punarupazrutya dAridryadu:khagaNanAparikhinnacetA: smRtvA ca taM rurumRgasya mahopakAram | lobhena tena ca kRtena vikRSyamANo dolAyamAnahRdayo vimamarza tattat ||17|| kiM nu khalu karomi ? guNaM pazyAmyuta dhanasamRddhim ? kRtamanupAlayAmyuta kuTumbatantram ? paralokamudbhAvayAbhyathemam ? sadvRttamanugacchAmyutAho lokavRttam ? zriyamanu- gacchAmyutAhosvitsAdhudayitAM zriyam ? tadAtvaM pazyAmyutA{1 ##Mss.## AyatImiti.}yatimiti | athAsya lobhAkulita- materevamabhUt-zakyamadhigatavipuladhanasamRddhinA svajanamitrAtithipraNayijanasaMmAnanapareNa sukhAnyanubhavatA paro’pi loka: saMpAdayitum | iti nizcitamatirvismRtya taM rurumRgasyopakAraM samupetya rAjAnamuvAca-ahaM deva taM mRgavaramadhivAsaM cAsya jAnAmi | tadAjJApaya kasmai pradarzayAmyenamiti | tacchrutvA sa rAjA pramuditamanA:-mamaivainaM bhadra pradarzayetyuktvA mRgayA- prayANAnurUpaM veSamAsthAya mahatA balakAyena parivRta: puravarAnnirgamya tena puruSeNAdezya- mAnamArgastaM nadItIramupajagAma | parikSipya ca tadvanagahanaM samagreNa balakAyena dhanvI hastAvApI vyavasitAptapuruSaparivRta: sa rAjA tenaiva puruSeNAdezyamAnamArgastadvanagahanamanu- praviveza | atha sa puruSastaM rurumRgaM vizvastasthitamAlokya pradarzayAmAsa rAjJe—ayamayaM deva sa mRgavara: | pazyatvenaM deva:, prayatnazca bhavatviti | tasyonnAmayato bAhuM mRgasaMdarzanAdarAt | prakoSThAnnyapatatpANirvinikRtta ivAsinA ||18|| AsAdya vastUni hi tAdRzAni kriyavizeSairabhisaMskRtAni | labdhaprayAmANi vipakSamAndyA- tkarmANi sadya: phalatAM vrajanti ||19|| atha sa rAjA tatpradarzitena mArgeNa rurusaMdarzanakutUhale nayane vicikSepa | vane’tha tasminnavameghanIle jvalattanuM ratnanidhAnalakSmyA | @178 guNairuruM taM sa ruruM dadarza zAtahradaM vahnimivAbhrakakSe ||20|| tadrUpazobhAhRtamAnaso’tha sa bhUmipastadgrahaNAtilobhAt | kRtvA dhanurbANavidaSTamaurvi bibhitsayA cainamupAruroha ||21|| atha bodhisattva: samantato janakolAhalamupazrutya vyaktaM samantAtparivRto’smIti nizcitamatirvyaddhukAmamupArUDhaM cAvetya rAjAnaM nAyamapayAnakAla iti viditvA vizadapadA- kSareNa mAnuSeNa vacasA rAjAnamAbabhASe— tiSTha tAvanmahArAja mA mAM vyAtsIrnararSabha | kautUhalamidaM tAvadvinodayitumarhasi ||22|| asminnirjanasaMpAte nirataM gahane vane | asAvatra mRgo’stIti ko nu te mAM nyavedayat ||23|| atha sa rAjA tasyAdbhutena mAnuSeNAbhivyAhAreNa bhRzataramAvarjitahRdayastamasmai puruSaM zarAgreNa nirdideza—ayamasyAtyadbhutasya no darzayiteti | atha bodhisattvastaM puruSaM pratyabhijJAya vigarhamANa uvAca—kaSTaM bho: | satya eva pravAdo’yamudakaughagataM kila | dArveva varamuddhartuM nAkRtajJamatiM janam ||24|| parizramasya tasyeyamIdRzI pratyupakriyA | Atmano’pi na dRSTo’yaM hitasyApanaya: katham ||25|| atha sa rAjA kiM nu khalvayamevaM vijugupsata iti samutpannakautUhala: sAvegastaM rurumuvAca— anirbhinnArthagambhIramanArabhyavigarhitam | tvadidaM samupazrutya sAkampamiva me mana: ||26|| mRgAtizaya tadbhrUhi kamArabhyeti bhASase | manuSyamamanuSyaM vA pakSiNaM mRgameva vA ||27|| bodhisattva uvAca— nAyaM vigarhAdara eva rAjan kutsArhametattvavagamya karma | nAyaM puna: kartumiti vyavasye- ttIkSNAkSaraM tena mayaivamuktam ||28|| @179 ko hi kSate kSAramivAvasiJce- drUkSAkSaraM viskhaliteSu vAkyam | priye tu putre’pi cikitsakasya pravartate vyAdhivazAccikitsA ||29|| yamuhyamAnaM salilena hAriNA kRpAvazAdabhyupapannavAnaham | tato bhayaM mAM nRvaredamAgataM na khalvasatsaMgatamasti bhUtaye ||30|| atha sa rAjA taM puruSaM tIkSNayA dRSTyA nirbhartsana{1 ##Mss.## nirbhatsana^.}rUkSamavekSyovAca—satyamare re purA tvamanenaivamApanno’bhyuddhRta iti ? atha sa puruSa: samApatitabhayaviSAdasvedavaivarNyadainyo hrImandaM satyamityavocat | atha sa rAjA dhik tvAmityenamavabhartsayan dhanuSi zaraM saMdhAyAbravIt—mA tAvadbho: | evaMvidhenApi parizrameNa mRdUkRtaM yasya na nAma ceta: | tulyAkRtInAmayazodhvajena kiM jIvatAnena narAdhamena ||31|| ityuktvA muSTimAbadhya tadvadhArthaM dhanu: pracakarSa | atha bodhisattva: karuNayA mahatyA samuparudhyamAnahRdayastadantarA sthitvA rAjAnamuvAca-alamalaM mahArAja hataM hatvA | yadeva lobhadviSata: pratAraNAM vigarhitAmapyayamabh{2 ##Mss.## ayamupeyivAn.}yupeyivAn | hatastadeveha yaza:parikSayA- ddhruvaM paratrApi ca dharmasaMkSayAt ||32|| asahyadu:khodayapItamAnasA: patanti caivaM vyasaneSu mAnuSA: | pralobhyamAnA: phalasaMpadAzayA pataMgamUrkhA iva dIpazobhayA ||33|| ata: kRpAmatra kuruSva mA ruSaM yadIpsitaM caivamanena kiMcana | kuruSva tenai{3 ##Mss.## tenaivamavandhya^.}namavandhyasAhasaM sthitaM tvadAjJApravaNaM hi me zira:{4 ##B## gira: ##for## zira:} ||34|| @180 atha sa rAjA tena tasyApakAriNyapi sadayatvenAkRtakena ca tatpratyupakArAdareNa paramavismitamatirjAtaprasAda: sabahumAnamudIkSamANastaM ruruvaramuvAca—sAdhu sAdhu mahAbhAga | pratyakSogrApakAre’pi dayA yasyeyamIdRzI | guNato mAnuSastvaM hi vayamAkRtimAnuSA: ||35|| yenAnukampyastu tavaiSa jAlmo hetuzca na: sajjanadarzanasya | dadAmi tenepsitamarthamasmai rAjye tavAsmiMzca yatheSTacAram ||36|| rururuvAca—pratigRhIto’yaM mayAvandhyo mahArAjaprasAda: | tadAjJApaya yAvadiha{1 ##Mss.## yAvadihA saMgamana^.} saM{2 ##AP## saMgamanaM pra^.}gamana- prayojanena tavopayogaM gacchAma iti || atha sa rAjA taM ruruM gurumiva rathavaramAropya mahatA satkAreNa puravaraM pravezya kRtA- tithisatkAraM mahati siMhAsane nivezya samutsAhayamAna: sAnta:puro’mAtyagaNaparivRta: prIti- bahumAnasaumyamudIkSamANo dharmaM papraccha- dharmaM prati manuSyANAM bahudhA buddhayo gatA: | nizcayastava dharme tu yathA taM vaktumarhasi ||37|| atha bodhisattvastasya rAjJa: saparSatkasya sphuTamadhuracitrAkSareNa vacasA dharmaM dezayAmAsa- dayAM sattveSu manye’haM dharmaM saMkSepato nRpa | hiMsAsteyanivRttyAdiprabhedaM vividhakriyam ||38|| pazya mahArAja | AtmanIva dayA syAccetsvajane vA yathA jane | kasya nAma bhaveccittamadharmapraNayAzivam ||39|| dayAviyogAttu jana: paramAmeti vikriyAm | manovAkkAyavispandai: svajane'pi jane yathA ||40|| dharmArthI na tyajedasmAddayAmiSTaphalodayAm | suvRSTiriva sasyAni guNAn sa hi prasUyate ||41|| dayAkrAntaM cittaM na bhavati paradroharabhasaM zucau tasmin vANI vrajati vikRtaM naiva ca tanu: | vivRddhA tasyaivaM parahitaruci: prItyanusRtAn pradAnakSAntyAdIJjanayati guNAn kIrtyanuguNAn ||42|| @181 dayAlurnodvegaM janayati pareSAmupazamA- ddayAvAn vizvAsyo bhavati jagatAM bAndhava iva | na saMrambhakSobha: prabhavati dayAdhIrahRdaye na kopAgnizcitte jvalati hi dayAtoyazizire ||43|| saMkSepeNa dayAmata: sthiratayA pazyanti dharmaM budhA: ko nAmAsti guNa: sa sAdhudayito yo nAnuyAto dayAm | tasmAtputra ivAtmanIva ca dayAM nItvA prakarSaM jane sadvRttena haranmanAMsi jagatAM rAjatvamudbhAvaya ||44|| atha sa rAjA samabhinandya tattasya vacanaM sapaurajAnapado dharmaparAyaNo babhUva | abhayaM ca sarvamRgapakSiNAM datta{1 ##Mss.## dattavAniti.}vAn || tadevaM paradu:khameva du:khaM sAdhUnAm | taddhi na sahante nAtmadu:khamiti | karuNA- varNe’pi vAvyam | sajjanamAhAtmye khalajanakutsAyAmapyupaneyamiti || || iti rurujAtakaM SaDviMzatitamam || @182 dviSatAmapi mAnasAnyAvarjayanti sadvRttA{1 ##Mss.## ^nuvRttina:.}nuvartina: | tadyathAnuzrUyate— bodhisattva: kila zrImati himavatkukSau vividharasavIryavipAkaguNairbahubhiroSadhivizeSai parigRhItabhUmibhAge nAnAvidhapuSpaphalapallavapatraviTaparacanairmahIruhazatairAkIrNe sphaTikadalA- malasalilaprasravaNe vividhapakSigaNanAdanAdite vAnarayUthAdhipatirbabhUva | tadavasthamapi cainaM tyAgakAruNyAbhyAsAtpratipakSasevAvirodhitAnIveSryAmAtsaryakrauryANi nopajagmu: | sa tatra mahAntaM nyagrodhapAdapaM parvatazikharamiva vyomollikhantamadhipatimiva tasya vanasya meghasaMghAtamiva pratyandhakAraviTapamAkIrNaparNatayA tAlaphalAdhikatarapramANai: paramasvAdubhirmanojJavarNagandhai: phalavizeSairAnamyamAnazAkhaM nizri{2 ##Mss.## ni:zritya.}tya vijahAra | tiryaggatAnAmapi bhAgyazeSaM satAM bhavatyeva sukhAzrayAya | kartavyasaMbandhi suhRjjanAnAM videzagAnAmiva vittazeSam ||1|| tasya tu vanaspaterekA zAkhA tatsamIpagAM nimnagAmabhi praNatAbhavat | atha bodhisattvo dIrghadarzitvAttadvAnarayUthaM samanuzazAsa—asyAM nyagrodhazAkhAyAmaphalAyAmakRtAyAM na va: kenacidanyata: phalamupabhoktavyamiti || atha kadAcittasyAM zAkhAyAM pipIlikAbhi: parNapuTAvacchAditaM taruNatvAnnAtimahadekaM phalaM na te vAnarA dadRzu: | tatkrameNAbhivardhamAnaM varNagandharasamArdavopapa{3 ##Mss.## ^papanna.}nnaM paripAkavazA- cchithilabandhanaM tasyAM nadyAM nipapAta | anupUrveNa vAhyamAnaM nadIsrotasA anyatamasya rAjJa: sAnta:purasya tasyAM nadyAM salilakrIDAmanubhavato jAlakaraNDakapArzve vyAsajyata | tatsnAnamAlyAsavavAsagandhaM saMzleSasaMpiNDitamaGganAnAm | visarpiNA svena tirazcakAra ghrANAbhirAmeNa guNodayena ||2|| tadgandhamattA: kSaNamaGganAstA dIrghIkRtocchvAsavikuJcitAkSya: | bhUtvAtha kautUhalacaJcalAni vicikSipurdikSu vilocanAni ||3|| @183 kautUhalaprasRtalolataranayanAstu tA yoSitastannyagrodhaphalaM paripakvatAlaphalAdhikatara- pramANaM jAlakaraNDakapArzvato vilagnamavekSya kimidamiti tadAvarjitanayanA: samapadyanta saha rAjJA | atha sa rAjA tatphalamAnAyya prAtyayikavaidyajanaparidRSTaM svayamAsvAdayAmAsa | adbhutena rasenAtha nRpastasya visiSmiye | adbhutena raseneva prayogaguNahAriNA ||4|| apUrvavarNagandhAbhyAM tasyAka{1 ##Mss.## tasyAkulita^.}litavismaya: | yayau tadrasasaMrAgAtparAM vismayavikriyAm ||5|| atha tasya rAjJa: svAdurasabhojanasamucitasyApi tadrasasaMrAgavazagasyaitadabhavat- yo nAma nAmUni phalAni bhuGkete sa kAni rAjyasya phalAni bhuGkte | yasyAnnametattu sa eva rAjA vinaiva rAjatvaparizrameNa ||6|| sa tatprabhavAnveSaNakRtamati: svabuddhyA vimamarza—vyaktamayaM taruvara ito nAtidUre nadI- tIrasaMniviSTazca yasyedaM phalam | tathA hyanupahatavarNagandharasamadIrghakAlasalilasaMparkAdapari- kSatamajarjaraM ca yata: zakyamasya prabhavo’dhigantumiti nizcayamupetya tadrasatRSNayA AkRSyamANo viramya jalakrIDAyA: samyak puravare sve rakSAvidhAnaM saMdizya yAtrA{2 ##AB## ^sajjanena.}sajjena mahatA balakAyena parivRtastAM nadImanusasAra | krameNa cotsAdayan sazvApadagaNAni vanagahanAni samanubhavaMzcitrANi rasAntarANi pazyannakRtrimaramaNIyazobhAni vanAntarANi saMtrAsayan paTaharasitairvanyagajamRgAn mAnuSajanadurgamaM tasya vanaspate: samIpamupajagAma | taM meghavRndamiva toyabharAvasanna- mAsannazailamapi zailavadI{3 ##Mss.## IkSamANam.}kSyamANam | dUrAddadarza nRpati: sa vanaspatIndra- mullokyamAnamadhirAjamivAnyavRkSai: ||7|| paripakvasahakAraphalasurabhitareNa ca nirhAriNA a{4 ##Mss.## abhi^ ##for## ati^.}timanojJena gandhena pratyudgata iva tasya pAdapasya ayaM sa vanaspatiriti nizcayamupajagAma | samupetya cainaM dadarza tatphalopabhoga- v{5 ##A## ^vyAdhRtai:; ##BP## ^vyAvRtai:.}yApRtairanekavAnarazatairAkIrNaviTapam || atha sa rAjA samabhilaSitArthavipralopinastAn vAnarAn pratyabhikruddhamati:-hata hataitAn | vidhvaMsayata vinAzayata sarvAn vAnarajAlmAniti saparuSAkSaraM svAn puruSAnAdideza | atha te rAjapuruSA: sajya{6 ##Mss.## sajjacApa^.}cApabANavyagrakarAgrA vAnarAvabhartsanamukharA: samudyataloSTadaNDazastrA- @184 zcApare {1 ##Mss.## paramadurga^.}paradurgamivAbhiroddhukAmAstaM vanaspatimabhisasru: | atha bodhisattvastumulaM tadrAjabala- manilajavAkalitamivArNavajalamanibhRtakalakalArAvamabhipatadAlokyAzanivarSeNeva samantato vikIryamANaM taruvaraM zaraloSTadaNDazastravarSeNa bhayavirasa{2 ##Mss.## bhayaviSarasa^}virAvamAtraparAyaNaM ca vikRtadInamukha- munmukhaM vAnaragaNamavekSya mahatyA karuNayA samAkramyamANacetAstyaktaviSAdadainyasaMtrAsa: samA- zvAsya tadvAnarayUthaM tatparitrANavyavasitamatirabhiruhya tasya vanaspate: zikharaM tatsamAsannaM giri- taTaM laGghayitumiyeSa | athAnekapraskandanakramaprApyamapi taM giritaTaM sa mahAsattva: svavIryAti- zayAtkhaga ivAdhiruroha | dvAbhyAmapi laGghanakramAbhyAM gamyaM naiva tadanyavAnarANAm | vegena yadantaraM tarasvI pratatArAlpamivaikavikrameNa ||8|| kRpayA{3 ##Mss.## kRpayAtivi^.}bhivivardhita: sa tasya vyavasAya: paTutAM jagAma zauryAt | sa ca yatnavizeSamasya cakre manasaivAtha jagAma yatnataikSNyAt ||9|| adhiruhya ca gireruccataraM taTapradezaM tadantarAlAdhikapramANayA mahatyA virUDhayA azithilamUlayA dRDhayA vetralatayA gADhamAbadhya caraNau punastaM vanaspatiM pracaskanda | vipra- kRSTatvAttu tasyAntarAlasya caraNabandhanavyAkulatvAcca sa mahAsattva: kathaM cittasya vanaspateragra- zAkhAM karAbhyAM samAsasAda | tata: samAlambya dRDhaM sa zAkhA- mAtatya tAM vetralatAM ca yatnAt | svasaMjJayA yUthamathAdideza drumAdata: zIghramabhiprayAyAt ||10|| atha te vAnarA bhayAturatvAdapayAnamArgamAsAdya capalataragatayastadAkramaNanirvizaGkA- stayA svastyapacakramu: | bhayAturaistasya tu vAnaraistai- rAkramyamANaM caraNai: prasaktam | gAtraM yayau svai: pizitairviyogaM na tveva dhairyAtizayena ceta: ||11|| @185 ta{1 ##Mss.## taM dRSTvA.}ddRSTvA sa rAjA te ca rAjapuruSA: parAM vismayavaktavyatAmupajagmu: | evaMvidhA vikramabuddhisaMpa- dAtmAnapekSA ca dayA pareSu | AzcaryabuddhiM janayecchrutApi pratyakSata: kiM punarIkSyamANA ||12|| atha sa rAjA tAn puruSAn samAdideza—bhayodbhrAntavAnaragaNacaraNakSobhitakSatazarIra- zciramekakramAvasthAnAcca dRDhaM parizrAnto vyaktamayaM vAnarAdhipati:, na cAyamata: zakSyati svayamAtmAnaM saMhartum, tacchIghramasyAdha:{2 ##A.B om.## adha:.##} paTavitAnaM vitatya vetralateyaM ca nyagrodhazAkhA zarAbhyAM yugapatpra{3 ##Mss.## pracchidyatAmiti.}cchidyetAmiti | te tathA cakru: | athainaM sa rAjA zanakairvitAnAdavatArya mUrchayA vraNavedanA- klamopajAtayA samAkramyamANacetasaM mRduni zayanIye saMvezayAmAsa | sadya:kSataprazamanayogyaizca sarpirAdibhirasya vraNAnyabhyajya mandIbhUtaparizramaM samAzvastamenamabhyupagamya sa rAjA sakautU- halavismayabahumAna: kuzalaparipraznapUrvakamuvAca— gatvA svayaM saMkramatAmamISAM svajIvite tyaktadayena bhUtvA | samuddhRtA ye kapayastvayeme ko nu tvameSAM tava vA ka ete ||13|| zrotuM vayaM cedidamarharUpA- stattAvadAcakSva kapipradhAna | na hyalpasauhArdanibandhanAnA- mevaM manAMsi prataranti kartum ||14|| atha bodhisattvastasya rAjJastadabhyupapattisaumukhyaM pratipUjayannAtmanivedanamanuguNena krameNa cakAra— ebhirmadAjJApratipattidakSai- rAropito mayyadhipatvabhAra:{4 ##Mss.## ^bhAva:.} | putreSvivaiteSvavabaddhahArda- staM boDhumevAhamabhiprapanna: ||15|| iyaM mahArAja samaM mamaibhi: saMbandhajAtizcirakAlarUDhA | samAnajAtitvamayI ca maitrI jJAteyajAtA sahavAsayogAt ||16|| @186 tacchrutvA sa rAjA paraM vismayamupetya punarenamuvAca- adhipArthamamAtyAdi na tadarthaM mahIpati: | iti kasmAtsvabhRtyArthamAtmAnaM tyaktavAn bhavAn ||17|| bodhisattva uvAca—kAmamevaM pravRttA mahArAja rAjanIti: | duranuvartyA tu mAM pratibhAti | asaMstutasyApyaviSahmatIvra- mupekSituM du:khamatIva du:kham | prAgeva bhaktayunmukhamAnasasya gatasya bandhupriyatAM janasya ||18|| idaM ca dRSTvA vyasanArtidainyaM zAkhAmRgAn pratyabhivardhamAnam | svakAryacintAvasaroparodhi prAdudruvanmAM sahasaiva du:kham ||19|| AnamyamAnAni dhanUMSi dRSTvA viniSpataddIptazilImukhAni | bhImasvanajyAnyavicintya vegA- dasmAttaro: zailamimaM gato’smi ||20|| vaizeSikatrAsaparItacittai- rAkRSyamANo’hamatha sva{1 ##Mss.## svayUthai:.}yUthyai: | AlakSitAyAmaguNAM sumUlAM svapAdayorvetralatAM nibadhya ||21|| prAskandamasmAtpunareva zailA- dimaM drumaM tArayituM svayUthyAn | tata: karAbhyAM samavApamasya prasAritaM pANimivAgrazAkhAm ||22|| samAtatAGgaM latayA tayA ca zAkhAgrahastena ca pAdapasya | amI madadhyAkramaNe vizaGkA nizritya mAM svasti gatA: svayUthyA: ||23|| atha sa rAjA prAmodyajAtaM tasyAmapyavasthAyAM taM mahAsattvamavekSya paraM vismayamudvahan punarenamuvAca— @187 paribhUyAtmana: saukhyaM paravyasanamApatat | ityAtmani samAropya prApta: ko bhavatA guNa: ||24|| bodhisattva uvAca- kAmaM zarIraM kSitipa kSataM me mana: parasvAsthyamupAgataM tu | akAri yeSAM ciramAdhipatyaM teSAM mayArtirvinivartiteti ||25|| jitvAhave vidviSata: sadarpAn gAtreSvalaMkAravadudvahanti | vIrA yathA vikramacihnazobhAM prItyA tathemAM rujamudvahAmi ||26|| praNAmasatkArapura:sarasya bhaktiprayuktasya samAnajAtyai: | aizvaryalabdhasya sukhakramasya saMprAptamAnRNyamidaM mayAdya ||27|| tanmAM tapatyeSa na du:khayoga: suhRdviyoga: sukhaviplavo vA | krameNa cAnena samabhyupeto mahotsavAbhyAgama eSa mRtyu: ||28|| pUrvopakArAnRNatAtmatuSTi: saMtApazAntirvimalaM yazazca | pUjA nRpAnnirbhayatA ca mRtyo: kRtajJabhAvAdgrahaNaM ca satsu ||29|| ete guNA: sadguNavAsavRkSa prAptA mayaitadvyasanaM prapadya | eSAM vipakSAMstu samabhyupaiti dayAvihIno nRpati: zriteSu ||30|| guNairvihInasya vipannakIrte— rdoSodayairAvasathIkRtasya | gatirbhavettasya ca nAma kAnyA jvAlAkulebhyo narakAnalebhya: ||31|| @188 taddarzito’yaM guNadoSayoste mayA prabhAva: prathitaprabhAva | dharmeNa tasmAdanuzAdhi rAjyaM strIcaJcalapremaguNA hi lakSmI: ||32|| yugyaM balaM jAnapadAnamAtyAn paurAnanAthAJchramaNAn dvijA{1 ##Mss.## dvijAtAn.}tIn | sarvAn sukhena prayateta yoktuM hitAnukUlena piteva rAjA ||33|| evaM hi dharmArthayaza:samRddhi: syAtte sukhAyeha paratra caiva | prajAnukampArjitayA tvamasmA- drAjarSilakSmyA nararAja rAja ||34|| iti nRpamanuziSya ziSyava- dbahumatavAkprayatena tena sa: | rugabhibhavanasaMhRtakriyAM tanumapahAya yayau triviSTapam ||35|| tadevaM dviSatAmapi manAMsyAvarjayanti sadvRttAnuvartina:, iti lokaM samAvarjayitukAmena sadvRttAnuvartinA bhavitavyam | na samarthAstathA svArthamapi pratipattuM sattvA ya{2 ##Mss. om.## yathA.}thA parArthaM pratipannavAn sa bhagavAniti tathAgatavarNe’pi vAcyam | satkRtya dharmazravaNe karuNAvarNe rAjAvavAde ca | evaM rAjJA prajAsu dayApannena bhavitavyam | kRtajJakathAyAmapyupaneyam, evaM kRtajJA: santo bhavantIti || || iti mahAkapijAtakaM saptaviMzatitamam || @189 28 kSAntijAtakam | sAtmIbhUtakSamANAM pratisaMkhyAnamahatAM nAviSahyaM nAma kiMcidasti | tadyathAnuzrUyate— bodhisattva: kilAnekadoSavyasanopasRSTamarthakAmapradhAnatvAdanaupazamikaM rAgadveSamohA- marSasaMrambhamadamAnamAtsaryAdidoSarajasAmApAtaM pAtanaM hrIdharmaparigrahasyAyatanaM lobhAsadgrAhasya kukAryasaMbAdhatvAtkRzAvakAzaM dharmasyAvetya gRha{1 ##Mss.## gRhAvAsaM.}vAsaM parigrahaviSayaparivarjanAcca taddoSavivekasukhAM pravrajyAmanupazyan zIlazrutaprazamavinayaniyatamAnasastApaso babhUva | tamaskhalitasamAdAnaM kSAntivarNavAdinaM tadanurUpadharmAkhyAnakramaM vyatItya sve nAmagotre kSAntivAdinamityeva loka: svabuddhipUrvakaM saMjajJe | aizvaryavidyAtapasAM samRddhi- rlabdhaprayAmazca kalAsu saGga: | zarIravAkceSTitavikriyAzca nAmAparaM saMjanayanti puMsAm ||1|| jAnan sa tu kSAntiguNaprabhAvaM tenAtmavallokamalaMkariSyan | cakAra yatkSAntika{2 ##Mss.## ^kathAn.}thA: prasaktaM ta{3 ##Mss.## taM ##for## tat.}tkSAntivAdIti tato vijajJe ||2|| svabhAvabhUtA mahatI kSamA ca parApakAreSvavikAradhIrA | tadarthayuktAzca kathAvizeSA: kIrtyA muniM taM prathayAMbabhUvu: ||3|| atha sa mahAtmA praviviktaramaNIyaM samartusulabhapuSpaphalaM padmotpalAlaMkRtavimalasalilA- zayamudyAnaramyazobhaM vanapradezamadhyAsanAttapovanamaGgalyatAmAninAya | nivasanti hi yatraiva santa: sadguNabhUSaNA: | tanmaGgalyaM manojJaM ca tattIrthaM tattapovanam ||4|| sa tatra bahumanyamAnastadadhyuSitairdevatAvizeSairabhigamyamAnazca zreyobhilASiNA guNa- vatsalena janena kSAntipratisaMyuktAbhi: zrutihRdayahlAdinIbhirdharmyAbhi: kathAbhistasya janakAyasya paramanugrahaM cakAra | atha kadAcittatastyo rAjA grISmakAlaprabhAvAdabhilaSaNIyatarAM salila- krIDAM prati samutsukamatirudyAnaguNAtizayaniketabhUtaM taM vanapradezaM sAnta:pura: samabhijagAma | sa tadvanaM nandanaramyazobha- mAkIrNamanta:purasundarIbhi: | @190 alaMcakAreva caran vilAsI vibhUtimatyA lalitAnuvRttyA ||5|| vimAnadezeSu latAgRheSu puSpaprahAseSu mahIruheSu | toyeSu conmIlitapaGkajeSu reme svabhAvAtizayairvadhUnAm ||6|| mAlyAsavasnAnavilepanAnAM saMmodagandhAkulitairdvirephai: | dadarza kAsAMcidupohyamAnA jAtasmi{1 ##Mss.## ^smitatrAsa^.}tastrAsavilAsazobhA: ||7|| pratyagrazobhairapi karNapUrai: paryAptamAlyairapi mUrdhajaizca | tRptiryathAsItkusumairna tAsAM tathaiva nAsAM la{2 ##P## zalilai:; ##A## salilai: ##but marg.## lalitairvA pATha:.}litairnRpasya ||8|| vimAnadezeSu{3 ##Mss.## ^dezeSvaviSa^.} viSajyamAnA vilambamAnA: kamalAkareSu | dadarza rAjA bhramarAyamANA: puSpadrumeSu pramadAkSimAlA: ||9|| madapragalbhAnyapi kokilAnAM rutAni nRtyAni ca barhiNAnAm | dvirephagItAni ca nAbhireju- statrAGganAjalpitanRttagItai: ||10|| payodadhIrastanitairmRdaGgai- rudIrNakekAstatabarhacakrA: | naTA iva svena kalAguNena cakrurmayUrA: kSitipasya sevAm ||11|| sa tatra sAnta:pura udyAnavanavihArasukhaM prakAmamanubhUya krIDAprasaGgaparikhedAnmadapari- SvaGgAcca zrImati vimAnapradeze mahArhazayanIyavaragato nidrAvazamupajagAma | atha tA yoSita: prastAvAntaragatamavetya rAjAnaM vanazobhAbhirAkSipyamANahRdayAstaddarzanAvitRptA yathAprIti- kRtasamavAyA: samAkulabhUSaNaninAdasaMmizrakalapralApA: samantata: prasasru: | @191 tAzchatravAlavyajanAsanAdyai: preSyAdhRtai: kAJcanabhakticitrai: | aizvaryacihnairanugamyamAnA: striya: svabhAvAnibhRtaM viceru: ||12|| tA: prApya rUpANi mahIruhANAM puSpANi cArUNi ca pallavAni | preSyAprayatnAnatipatya lobhA- dAlebhire svena parAkrameNa ||13|| mArgopalabdhAn kusumAbhirAmAn gulmAMzcalatpallavinazca vRkSAn | paryAptapuSpAbharaNasrajo’pi lobhAdanAlupya na tA vyatIyu: ||14|| atha tA vanaramaNIyatayAkSipyamANahRdayA rAjayoSitastadvanamanuvicarantya: kSAnti- vAdina Azramapadamupajagmu: | viditatapa:prabhAvamAhAtmyAstu tasya mune: strIjanAdhikRtA rAjJo vAllabhyAddurAsadatvAcca tAsAM nainA{1 ##Mss.## nainAMstato.}stato vArayituM prasehire | abhisaMskAraramaNIyatarayA cAzrama- padazriyA samAkRSyamANA iva tA yoSita: pravizyAzramapadaM dadRzustatra taM munivaraM prazama- saumyadarzanamatigAmbhIryAtizayAddurAsadamabhijvalantamiva tapa:zriyA dhyAnAbhiyogAdudAraviSaya- saMnikarSe’SyakSubhitendriyanaibhRtyazobhaM sAkSAddharmamiva maGgalyaM puNyadarzanaM vRkSamUle baddhAsana- mAsInam | atha tA rAjastriyastasya tapastejasAkrAntasattvA: saMdarzanAdeva tyaktavibhramavilAsau- ddhatyA vinayanibhRtamabhigamyainaM paryupAsAMcakrire | sa tAsAM svAgatAdipriyavacanapura:saramatithi- janamanoharamupacAravidhiM pravartya tatparipraznopapAditaprastAvAbhi: strIjanasukhagrahaNArthAbhi- rdRSTAntavatIbhi: kathAbhirdharmAtithyamAsAM cakAra | agarhitAM jAtimavApya mAnuSI- manUnabhAvaM paTubhistathendriyai: | avazyamRtyurna karoti ya: zubhaM pramAdabhAkpratyahameSa vaJcayate ||15|| kulena rUpeNa vayoguNena vA balaprakarSeNa dhanodayena vA | paratra nApnoti sukhAni kazcana pradAnazIlAdiguNairasaMskRta: ||16|| @192 kulAdihIno’pi hi pApani:{1 ##Mss.## ^nispRha:.}spRha: pradAnazIlAdiguNAbhipattimAn | paratra saukhyairabhisAryate dhruvaM ghanAgame sindhujalairivArNava: ||17|| kulasya rUpasya vayo{2 ##Mss.## vapurguNasya.}guNasya vA balaprakarSasya dhanocchrayasya vA | ihApyalaMkAravidhirguNAdara: samRddhisUcaiva tu hemamAlikA ||18|| alaMkriyante kusumairmahIruhA- staDidguNaistoyavilambino ghanA: | sarAMsi mattabhramarai: saroruhai- rguNairvizeSAdhigataistu dehina: ||19|| arogatAyurdhanarUpajAtibhi- rnikRSTamadhyottamabhedacitratA | janasya ceyaM na khalu svabhAvata: parAzrayAdvA trividhA tu karmaNa: ||20|| avetya caivaM niyatAM jagatsthitiM calaM vinAzapravaNaM ca jIvitam | jahIta pApAni zubhakramAzayA- dayaM hi panthA yazase sukhAya ca ||21|| mana:pradoSastu parAtmanorhitaM vinirdahannagniriva pravartate | ata: prayatnena sa pApabhIruNA janena varjya: pratipakSasaMzrayAt ||22|| yathA sametya jvalito’pi pAvaka- staTAntasaMsaktajalAM mahAnadIm | prazAntimAyAti manojvalastathA zritasya lokadvitayakSamAM kSamAm ||23|| iti kSAntyA pApaM pariharati taddhetvabhibhavA- datazcAyaM vairaM na janayati maitryAzrayabalAt | @193 priya: pUjyazcAsmAdbhavati sukhabhAgeva ca tata: prayAtyante ca dyAM svagRhamiva puNyAzrayaguNAt ||24|| api ca bhavatya: kSAntirnAmaiSA- zubhasvabhAvAtizaya: prasiddha: puNyena kIrtyA ca parA vivRddhi: | atoyasaMparkakRtA vizuddhi- staistairguNaughaizca parA samRddhi: ||25|| paroparodheSu sadAnabhijJA vyavasthiti: sattvavatAM manojJA | guNAbhinirvartitacArusaMjJA kSameti lokArthakarI kRpAjJA ||26|| alaMkriyA zaktisamanvitAnAM tapodhanAnAM balasaMpadagryA | vyApAdadAvAnalavAridhArA pretyeha ca kSAntiranarthazAnti: ||27|| kSamAmaye varmaNi sajjanAnAM vikuNThitA durjanavAkyabANA: | prAya: prazaMsAkusumatvametya tatkIrtimAlAvayavA bhavanti ||28|| hantIti yA dharmavipakSamAyAM prAhu: sukhAM caiva vimokSamAyAm | tasmAnna kuryAtka iva kSamAyAM prayatnamekAntahitakSamAyAm ||29|| iti sa mahAtmA tAsAM dharmAtithyaM cakAra || atha sa rAjA nidrAklamavinodanAtprativibuddha: sAvazeSamadagurunayano madanAnuvRttyA kutra devya iti zayanapAlikA: sabhrUkSepaM paryapRcchat | etA deva vanAntarANyupazobhayamAnAsta- dvibhUtiM pazyantIti copalabhya zayanapAlikAbhya: sa rAjA devIjanasya visrambhaniryantraNahasita- kathitadravaviceSTitadarzanotsukamatirutthAya zayanAdyuvatidhRtacchatravyajanottarIyakhaGga: sakaJcukai- rvetradaNDapANibhiranta:purAvacarai: kRtAnuyAtrastadvanamanuvicacAra | sa tatra yuvatijanAnaibhRtya- viracitAM vividhakusumastabakapallavanikarapaddhatiM tAmbUlarasarAgavicitrAmanusaraMstadAzramapada- mabhijagAma | dRSTvaiva tu sa rAjA kSAntivAdinaM tamRSivaraM devIjanaparivRtaM pUrvavaraunuzayadoSA- nmadaparibhramitasmRtitvAdIrSyAparAbhUtamatitvAcca paraM kopamupajagAma | pratisaMkhyAnabalavaikalyAcca @194 bhraSTavinayopacArasauSThava: saMrambhapApmAbhibhavAdApatitasvedavai{1 ##Mss.## vaivarNa^.}vaNryavepathurbhrUbhaGgajihmavivRttasthirAbhi- tAmranayano viraktakAntilAvaNyazobha: pracalatkanakavalayau parimR{2 ##Mss.## parimRdan.}dgan sAGgulivibhUSaNau pANI tamRSivaramadhikSipaMstattaduvAca | haMho-{3 ##A##bhambho; ##B## hanbho.} asmatteja: khalIkRtya pazyannanta:purANi na: | muniveSapraticchanna: ko’yaM vaitaMsikAyate ||30|| tacchrutvA varSavarA: sasaMbhramAvegA rAjAnamUcu:-deva mA maivam | cirakAlasaMbhRtavrata- niyamatapobhAvitAtmA munirayaM kSAntivAdI nAmeti | upahatAdhyAzayatvAttu sa rAjA tatteSAM vacanamapratigRhNannuvAca—kaSTaM bho: | cirAtprabhRti loko’yamevametena vaJcyate | kuhanAjihmabhAvena tApasAkumbhasAtmanA ||31|| tadayamasya tApasanepathyAvacchAditaM mAyAzAThyasaMbhRtaM kuhakasvabhAvaM prakAzayAmItyuktvA pratihArIhastAdasimAdAya hantumutpatitanizcayastamRSivaraM sapa{4 ##AP## saMpannavat; ##B## sapannavat.}tnavadabhijagAma | atha tA devya: parijananiveditAbhyAgamanamAlokya rAjAnaM krodhasaMkSiptasaumyabhAvaM vitAnIbhUtahRdayA: sasaMbhramA- vegacaJcalanayanA: samutthAyAbhivAdya ca tamRSivaraM samudyatAJjalikuDmalA: zarannalinya iva samudgataikapaGkajAnanamukulA rAjAnamabhijagmu: | tattAsAM samudAcAralIlAvinayasauSThavam | na tasya zamayAmAsa krodhAgnijvalitaM mana: ||32|| labdhataraprANaprasarAstu tA devya: sasaMrambhavikArasamudAcArarUkSakramaM sAyudhamabhipatantaM tamudIkSya rAjAnaM tamRSivaraM prati vivartitAbhiniviSTadRSTiM samAvRN {5 ##AP## ^vRNvantya; ##B## ^vRNyantya.}vatya Ucu:-deva mA mA khalu sAhasaM kArSI: | kSAntivAdI bhagavAnayamiti | praduSTabhAvAttu sa rAjA samAvarjitabhAvA nUna- manenemA iti suSThutaraM kopamupetya sphuTataraM bhrUbhaGgairasUyAsamAvezatIkSNaistiryagavekSitaistattAsAM praNayaprAgalbhyamavabhartsya saroSamavekSamANa: strIjanAdhikRtAJchira: kampAdAkampamAnakuNDalamukuTa- viTapastA yoSito’bhivIkSamANa uvAca- vadatye{6 ##Mss.## evaM.}va kSamAmeSa na tvenAM pratipadyate | tathA hi yoSitsaMparkatR{7 ##A## ^dRSTho, ##perhaps## ^tRSTo ##for## ^tRSNAM.}SNAM na kSAntavAnayam ||33|| vAganyathAnyaiva zarIraceSTA duSTAzayaM mAnasamanyathaiva | tapovane ko’yamasaMyatAtmA dambhavratADambaradhIramAste ||34|| @195 atha tA devyastasmin rAjani krodhasaMrambhakarkazahRdaye pratyAhatapraNayA: prajAnAnAzca tasya rAjJazcaNDatAM duranuneyatAM ca vaimanasyadainyAkrAntamanasa: strIjanAdhikRtairbhayaviSAdavyAkulitai- rhastasaMjJAbhirapasAryamANA vrIDAvanatavadanAstamRSivaryaM samanuzocantyastato’pacakramu: | asmannimittamaparAdhavivarjite’pi dAnte tapasvini guNaprathite’pyamuSmin | ko vetti kAmapi vivRtya vikAralIlAM kenApi yAsyati pathA kSitipasya roSa: ||35|| kSitIzavRttiM pratilabdhakIrtiM tanuM munerasya tapastanuM ca | amUnyanAgAMsi ca no manAMsi tulyaM hi hanyAdapi nAma rAjA ||36|| iti tAsu devISvanuzocitavini:zvasitamAtraparAyaNAsvapayAtAsu sa rAjA tamRSivaraM saMtarjayan roSavazAnniSkRSya{1 ##A## niSkritya; ##BP## niSkRtya ##for## niSkRSaya.} khaGgaM svayameva cchettumupacakrame | nirvikAradhIramasaMbhrAntasvastha ceSTitaM ca taM mahAsattvamAsAdyamAnamapyavekSya saMrambhita{2 ##Mss.## saMrambhataraM.}ramenamuvAca— dANDAjinikatAnena prakarSaM gamitA yathA | udvahan kapaTATopaM munivanmAmapIkSate ||37|| atha bodhisattva: kSAntiparicayAdavicalitadhRtistenAsatkAraprayogeNa taM rAjAnaM roSasaMrambhavirUpaceSTitaM bhraSTavinayopacArazriyaM vismRtAtmahitAhitapathamAgatavismaya: kSaNamabhi- vIkSya karuNAyamAna: samanuneSyanniyatamIdRzaM kiMciduvAca— bhAgyAparAdhajanito’pya{3 ##Mss.## avamAnaM ##for## apa^.} pamAnayoga: saMdRzyate jagati tena na me’tra cintA | du:khaM tu me yadu{4 ##A.B## yadupacitA^.}citAbhigateSu vRtti— rvAcApi na tvayi mayA kriyate yathArham ||38|| api ca mahArAja | asatpravRttAn pathi saMniyokSyatAM bhavadvidhAnAM jagadarthakAriNAm | na yuktarUpaM sahasA pravartituM vimarzamArgo’pyanugamyatAM yata: ||39|| @196 ayuktavatsAdhvapi kiMcidIkSyate prakA{1 ##Mss.## prakAzyate.}zate’sAdhvapi kiMcidanyathA | na kAryatattvaM sahasaiva lakSyate vimarzamaprApya vizeSahetubhi: ||40|| vimRzya kAryaM tvavagamya tattvata: prapadya dharmeNa na nItivartmanA | mahAnti dharmArthasukhAni sAdhaya- Jjanasya taireva na hIyate nRpa: ||41|| vinIya tasmAdaticApalAnmatiM yazasyamevArhasi karma sevitum | abhi{2 ##Mss.## atiprathante.}prathante hyabhilakSitAtmanA- madRSTapUrvAzcariteSvatikramA: ||42|| tapovane tvadbhujavIryarakSite pareNa yannAma kRtaM na marSaye: | hitakramonmAthi yadAryagarhitaM svayaM mahInAtha kathaM vyavasyasi ||43|| striyo’bhiyAtA yadi te mamAzramaM yadRcchayAnta:purarakSibhi: saha | vyatikramastatra ca no bhavetkiyAn ruSA yadevaM gamito’si vikriyAm ||44|| athApyayaM syAdaparAdha eva me kSamA tu zobheta tathApi te nRpa | kSamA hi zaktasya paraM vibhUSaNaM guNAnurakSAnipuNatvasUcanAt ||45|| kapolaloladyutinIlakuNDale na mauliratnadyutaya: pRthagvidhA: | tathAbhyalaMkartumalaM nRpAnyathA kSameti nainAmavamantumarhasi ||46|| tyajAkSamAM nityamasaMzrayakSamAM kSamAmivArakSitumarhasi kSamAm | tapodhaneSvabhyuditA hi vRttaya: kSitIzvarANAM bahumAnapezalA: ||47|| @197 ityanunIyamAno’pi sa rAjA tena munivareNAnArjavopahatamatistamanyathaivAbhizaGkamAna: punaruvAca— na tApasacchadma bibharti cedbhavAn sthito’si vA sve niyamavrate yadi | kSamopadezavyapadezasaMgataM kimarthamasmAdabhayaM prayAcase ||48|| bodhisattva uvAca—zruyatAM mahArAja yadartho’yaM mama prayatna: | anAgasaM pravrajitamavadhIdbrAhmaNaM nRpa: | iti te matkRte mA bhUdyazo vAcyavijarjaram ||49|| martavyamiti bhUtAnAmayaM naiyamiko vidhi: | iti me na bhayaM tasmAtsvaM vRttaM cAnupazyata: ||50|| sukhodarkasya dharmasya pIDA mA bhUttathaiva tu | kSamAmityavadaM tubhyaM zreyobhigamanakSamAm ||51|| guNAnAmAkaratvAcca doSANAM ca nivAraNAt | prAbhRtAtizayaprItyA kathayAmi kSamAmaham ||52|| atha sa rAjA sUnRtAnyapi tAnyanAdRtya tasya munervacanakusumAni sAsUyaM tamRSivara- muvAca—drakSyAma idAnIM te kSAntyanurAgamityuktvA nivAraNArthamISadabhiprasAritamabhyucchritapratanu- dIrghAGguliM tasya munerdakSiNaM pANiM nizitenAsinA kamalamiva nAladezAdvyayojayat | chinne’grahaste’pi tu tasya nAsI- ddu:khaM tathA kSAntidRDhavratasya | sukhocitasyApratikAraghoraM chetturyathAgAmi samIkSya du:kham ||53|| atha bodhisattva: kaSTamatikrAnto’yaM svahitamaryAdAmapAtrIbhUto’nunayasyeti vaidyapratyA- khyAtamAturamivainaM samanuzocaMstUSNIM babhUva | athainaM sa rAjA saMtarjayan punaruvAca— evaM cAcchidyamAnasya nAzameSyati te tanu: | muJca dambhavrataM cedaM khalabuddhipralambhanam ||54|| bodhisattvastvanunayAkSamamenaM viditvAyaM ca nAmAsya nirbandha iti nainaM kiMciduvAca | atha sa rAjA tasya mahAtmano dvitIyaM pANimubhau bAhU karNanAsaM caraNau tathaiva nicakarta | patati tu nizite’pyasau zarIre na munivara: sa zuzoca no cukopa | parividitazarIrayantraniSTha: paricitayA ca jane kSamAnuvRttyA ||55|| @198 gAtracchede’pyakSatakSAntidhIraM cittaM tasya prekSamANasya sAdho: | nAsIddu:khaM prItiyogAnnRpaM tu bhraSTaM dharmAdvIkSya saMtApamApa ||56|| pratisaMkhyAnamahatAM na tathA karuNAtmanAm | bAdhate du:khamutpannaM parAneva yathAzritam ||57|| ghoraM tu tatkarma nRpa: sa kRtvA sadyo jvareNAnugato’gnineva | vinirgatazcopavanAntadezA- dgAM cAvadIrNAM sahasA viveza ||57|| nimagne tu tasmin rAjani bhImazabdamavadIrNAyAM vahnijvAlAkulAyAM vasuMdharAyAM samudbhUte mahati kolAhale samantata: prakSubhite vyAkule rAjakule tasya rAjJo’mAtyA jAnAnA- stasya munestapa:prabhAvamAhAtmyaM tatkRtaM ca rAjJo dharaNItalanimajjanaM manyamAnA: purAyamRSi- varastasya rAjJo doSAtsarvamidaM janapadaM nirdahatIti jAtabhayAzaGkA: samabhigamya tamRSivara- mabhipraNamya kSamaya{1 ##AB## kSamApamANA:; ##A## kSamAyamANA: ##in second hand.}mANA: kRtAJjalayo vijJApayAmAsu:- imAmavasthAM gamito’si yena nRpeNa mohAdaticApalena | zApAnalasyendhanatAM sa eva prayAtu te mA puramasya dhAkSI: ||59|| strIbAlavRddhAturavipradInA- nanAgaso nArhasi dagdhumatra | tatsAdhu dezaM kSitipasya tasya svaM caiva dharmaM guNapakSa rakSa ||60|| athaitAn bodhisattva: samAzvAsayannuvAca—mA bhaiSTa AyuSmanta: | sapANipAdamasinA karNanAsamanAgasa: | chinnavAn yo’pi tAvanme vane nivasata: sata: ||61|| kathaM tasyApi du:khAya cintayedapi madvidha: | ciraM jIvatvasau rAjA mA cainaM pApamAgamat ||62|| maraNavyAdhidu:khArte lobhadveSavazIkRte | dagdhe duzcaritai: zocye ka: kopaM kartumarhati ||63|| syAllabhyarUpastu yadi kramo’yaM mayyeva pacyeta tadasya pApam | @199 du:khAnubandho hi sukhocitAnAM bhavatyadIrgho’pyaviSahyatIkSNa: ||64|| trAtuM na zakyastu mayA yadevaM vinirdahannAtmahitaM sa rAjA | utsRjya tAmAtmagatAmazaktiM rAjJe kariSyAmi kimityasUyAm ||65|| Rte’pi rAjJo maraNAdidu:khaM jAtena sarveNa niSevitavyam | janmaiva tenAtra na marSaNIyaM tannAsti cetkiM ca kutazca du:kham ||66|| kalpAnanalpAn bahudhA vinaSTaM zarIrakaM janmaparaMparAsu | jahyAM kathaM tatpralaye titi{1 ##Mss.## titikSyaM.}kSAM tRNasya hetoriva ratnajAtam ||67|| vane vasan pravrajitapratijJa: kSamAbhidhAyI nacirAnmariSyan | kimakSamAyAM praNayaM kariSye tadbhaiSTa mA svasti ca vo’stu yAta ||68|| iti sa munivaro’nuziSya tAn sama{2 ##Mss.## samupanIya ##for## samamupa^.}mupanIya ca sAdhuziSyatAm | avi{3 ##AB## avacalita^.}calitadhRti: kSamAzrayA- tsamadhiruroha divaM kSamAzrayAt ||69|| tadevaM sAtmIbhUtakSamANAM pratisaMkhyAnamahatAM nAviSahyaM nAmAstIti kSAntiguNasaMvarNane munimupanIya vAcyam | cApalAkSAntidoSanidarzane rAjAnamupanIya kAmAdInavakathAyAmapi vAcyam—evaM kAmahetorduzcaritamAsevya vinipAtabhAgino bhavantIti | saMpadAmanityatA- saMdarzane ceti || || iti kSAntijAtakamaSTAviMzatitamam || @200 29 brahmajAtakam | mithyAdRSTiparamANyavadyAnIti vizeSAnukampyA: satAM dRSTivyasanagatA: | tadyathAnuzrUyate— bodhisattva: kilAyaM bhagavAn dhyAnAbhyAsopacitasya kuzalasya karmaNo vipAka- prabhAvAdbrahmaloke janma pratilebhe | tasya tanmahadapi dhyAnavizeSAdhigataM brAhmaM sukhaM pUrvajanmasu kAruNyaparicayAnnaiva parahitakaraNavyApAranirutsukaM manazcakAra | viSayasukhenApi parAM pramAdavaktavyatAM vrajati loka: | dhyAnasukhairapi tu satAM na tiraskriyate parahitecchA ||1|| atha kadAcitsa mahAtmA karuNAzraya{1 ##B## ^bhUtAM.}bhUtaM vividhadu:khavyasanazatopasRSTamutkli{2 ##B## utkRSTA^ ##for## utkliSTa^.}STavyApAda- vihiMsAkAmadhAtuM kAmadhAtuM vyalokayan dadarza videharAjamaGgadinnaM nAma kumitrasaMpakadoSA- dasanmanaskAraparicayAcca mithyAdRSTigahane paribhramantam | nAsti paraloka:, kuta: zubhAzubhAnAM karmaNAM vipAka ityevaM sa nizcayamupetya prazAntadharmakriyautsukya: pradAnazIlAdisukRtaprati- pattivimukha: saMrUDhavabuddhirdhArmikeSvazraddhA{3 ##Mss.## azrAddhA^.}rUkSamatirdharmazAstreSu parihAsacitta: paraloka- kathAsu zithilavinayopacAragauravabahumAna: zramaNabrAhmaNeSu kAmasukhaparAyaNo babhUva | zubhAzubhaM karma sukhAsukhodayaM dhruvaM paratreti virUDhanizcaya: | apAsya pApaM yatate zubhA{4 ##Mss.## zubhAzrayA.}zrayo yatheSTamazraddha{5 ##Mss.## azraddhatA.}tayA tu gamyate ||2|| atha sa mahAtmA devarSistasya rAjJastena dRSTivyasanopanipAtenApAyikena lokAnarthA- karabhUtena samAvarjitAnukampastasya rAjJo viSayasukhAkalitamate: zrImati pravivikte vimAnadeze- ‘vatiSThamAnasyAbhijvalan brahmalokAtpurastAtsamavatatAra | atha sa rAjA tamagniskandhamiva jvalantaM vidyutsamUhamiva cAvabhAsamAnaM dinakarakiraNasaMghAtamiva ca parayA dIptyA virocamAna- mabhivIkSya tattejasAbhibhUtamati: sasaMbhrama: prAJjalirenaM pratyutthAya sabahumAnamudIkSamANa ityuvAca— karoti te bhUriva saMparigrahaM nabho’pi padmopamapAda pAdayo: | vibhAsi saurImiva codvahan prabhAM vilocanAnandanarUpa ko bhavAn ||3|| bodhisattva uvAca— jitvA dRptau zAtravamukhyAviva saMkhye rAgadveSau cittasamAdAnabalena | @201 brAhmaM lokaM ye’bhigatA bhUmipa teSAM devarSINAmanyatamaM mAM tvamavehi ||4|| ityukte sa rAjA svAgatAdipriyavacanapura:saraM pAdyASyasatkAramasmai samupahRtya savismaya- menamabhivIkSamANa uvAca-AzcaryarUpa: khalu te maharSe RddhiprabhAva: | prAsAdabhittiSvaviSa{1. ##Mss.## aviSajjamAna^.}jyamAna- zcaMkramyase vyomni yathaiva bhUmau | zatahradonmeSasamRddhadIpte{2 ##AB## ^dIpte:.} pracakSva tatkena taveyamRddhi: ||5|| bodhisattva uvAca- dhyAnasya zIlasya ca nirmalasya varasya caivendriyasaMvarasya | sAtmIkRtasyAnyabhaveSu rAja- nnevaMprakArA phalasiddhireSA ||6|| rAjovAca-kiM satyamevedamasti paraloka iti ? brahmovAca-{3. ##Mss.## AmAsti=Ama+asti.}Am | asti mahArAja paraloka: | rAjovAca-kathaM punaridaM mArSa zakyamasmAbhirapi zraddhAtuM syAt ? bodhisattva uvAca-sthUlametanmahArAja pratyakSAdipramANayuktigrAhyamAptajananidarzitakramaM parIkSAkramagamyaM ca | pazyatu bhavAn | candrArkanakSatravibhUSaNA dyau- stiryagvikalpAzca bahuprakArA: | pratyakSarUpa: paraloka eSa mA te’tra saMdehajaDA matirbhUt ||7|| jAtismarA: santi ca tatra tatra dhyAnAbhiyogAtsmRtipATavAcca | ato’pi loka: parato’numeya: sAkSyaM ca nanvatra kRtaM mayaiva ||8|| yadbuddhipUrvaiva ca buddhisiddhi- rloka: paro’stIti tato’pyavehi | AdyA hi yA garbhagatasya buddhi: sAnantaraM pUrvakajanmabuddhe: ||9|| jJeyAvabodhaM ca vadanti buddhiM janmAdibuddherviSayo’sti tasmAt | @202 na caihiko’sau nayanAdyabhAvA- tsiddhau yadIyastu para: sa loka: ||10|| pitryaM svabhAvaM vyatiricya dRSTa: zIlAdibhedazca yata: prajAnAm | nAkasmikasyAsti ca yatprasiddhi- rjAtyantarAbhyAsamaya: sa tasmAt ||11|| paTutvahIne’pi matiprabhAve jaDaprakAreSvapi cendriyeSu | vinopadezAtpratipadyate ya- tprasU{1. ##Mss. and K## prasupta^.}tamAtra: stanapAnayatnam ||12|| AhArayogyAsu kRtazramatvaM taddarzayatyasya bhavAntareSu | abhyAsasiddhirhi paTUkaroti zikSAgaNaM karmasu teSu teSu ||13|| tatra cetparalokasaMpratyayAparicayAtsyAdiyamAzaGkA bhavata: | yatsaMkucanti vikasanti ca paGkajAni kAmaM tadanyabhavaceSTitasiddhireSA | no cettadiSTamatha kiM stanapAnayatnaM jAtyantarIyakaparizramajaM karoSi ||14|| sA cAzaGkA nAnuvidheyA niyamAniyamadarzanAtprayatnAnupapattyupapattibhyAM ca | dRSTo hi kAlaniyama: kamalaprabodhe saMmIlane ca na puna: stanapAnayatne | yatnazca nAsti kamala stanape tu dRSTa: sUryaprabhAva iti padmavikAsahetu: ||15|| tadevaM mahArAja samyagupaparIkSamANena zakyametacchraddhAtum-asti paraloka iti | atha sa rAjA mithyAdRSTiparigrahAbhiniviSTabuddhitvAdupacitapApatvAcca tAM paralokakathAM zrutvA asukhAyamAna uvAca-bho maharSe | loka: paro yadi nab AlavibhISikaiSA grAhyaM mayaitaditi vA yadi manyase tvam | teneha na: pradiza niSkazatAni paJca tatte sahasrama{2. ##Mss. om.## aham.}hamanyabhave pradAsye ||16|| @203 atha bodhisattvastadasya prAgalbhyaparicayanirvizaGkaM mithyAdRSTiviSodgArabhUtamasamudAcAra- vacanaM yuktenaiva krameNa pratyuvAca- ihApi tAvaddhanasaMpadarthina: prayuJjate naiva dhanaM durAtmani | na dhasmare nAnipuNe na cAlase gataM hi yattatra tadantameti tat ||17|| yameva pazyanti tu savyapatrapaM zamAbhijAtaM vyavahAranaipuNam | RNaM prayacchanti raho’pi tadvidhe tadarpaNaM hyabhyudayAvahaM dhanam ||18|| karmazca tAva{1. ##Kern suggests## tAdRgvidha ##for## tAvadvidha ##as this word is unknown to lexicographers.##}dvidha eva gamyatA- mRNaprayoge nRpa pAralaukike | tvayi tvasaddarzanaduSTaceSTite dhanaprayogasya gatirna vidyate ||19|| kudRSTidoSaprabhavairhi dAruNai- rnipAtitaM tvAM narake svakarmabhi: | vicetasaM niSkasahasrakAraNA- drujAturaM ka: praticodayettata: ||20|| na tatra candrArkakarairdigaGganA vibhAnti saMkSiptatamovaguNThanA: | na caiva tArAgaNabhUSaNaM nabha: sara: prabuddhai: kumudairivekSyate ||21|| paratra yasminnivasanti nAstikA ghanaM tamastatra himazca mAruta: | karoti yo’sthInyapi dArayan rujaM tamAtmavAn ka: pravizeddhanepsayA ||22|| ghanAndhakAre paTudhUmadurdine bhramanti kecinnarakodare ciram | svava{2. ##A## svacapra^; ##B## svabandha^ ##for## svavadhra^.}dhracIrapravikarSaNAturA: parasparapraskhalanArtanAdina: ||23|| @204 vizIryamANaizcaraNairmuhurmahu- rjvalatkukUle narake tathApare | diza: pradhAvanti tadunmumukSayA na cAntamAyAntyazubhasya nAyuSa: ||24|| AtakS{1. ##Mss.## AtakSa.}ya takSANa ivApareSAM gAtrANi raudrA viniyamya yAmyA: | nistakSNuvantyeva zitAgrazastrA: sArdreSu dAruSviva labdhaharSA: ||25|| samutkRttasarvatvaco vedanArtA vimAMsIkRtA: kecidapyasthizeSA: | {2. ##Mss.## na ca yAnti.##}na cAyAnti nAzaM dhRtA duSkRtai: svai- stathA cApare khaNDazazchidyamAnA: ||26|| jvalitapRthukhalInapUrNavaktrA: sthiradahanAsu mahISvayomayISu | jvalanakapilayoktratotravazyA- zciramapare jvalato rathAn vahanti ||27|| saMghAtaparvatasamAgamapiSTadehA: kecittadAkramaNacUrNitamUrtayo’pi | du:khe mahatyavikale’pi ca no mriyante yAvatparikSayamupaiti na karma pApam ||28|| droNISu kecijjvalanojjvalAsu lauhairmahadbhirmusalairjvaladbhi: | samAni paJcApi samAzatAni saMcUrNyamAnA visR{3. ##Mss.## nisRjanti.}janti nAsUn ||29|| tIkSNAyasajvalitakaNTakakarkazeSu tapteSu vidrumanibheSvapare drumeSu | pAThyanta Urdhvamadha eva ca kRSyamANA: krUrai ravairapuruSai: puruSairyamasya ||30|| jvaliteSu taptatapanIyanibhe- SvaGgArarAziSu mahatsvapare | upabhuJjate svacaritasya phalaM vispa{4. ##Mss.## vispandatA^.}nditArasitamAtrabalA: ||31|| @205 kecittIkSNai: zaGkuzatairAtatajihvA jvAlAmAlAdIptatarAyAM vasudhAyAm | rAraTyante tIvrarujAviSTazarIrA: pratyAyyante te ca tadAnIM paralokam ||32|| AveSThyante lohapaTTairjvaladbhi- rniSkvAthyante lohakumbhISvathAnye | kecittIkSNai: zastravarSai: kSatAGgA nistvaGmAMsA vyAlasaMghai: kriyante ||33|| kecitklAntA vahnisaMsparzatIkSNaM kSAraM toyaM vaitaraNyAM vizanti | saMzIryante yatra mAMsAni teSAM no tu prANA duSkRtairdhAryamANA: ||34|| azucikuNapamabhyupeyivAMso hradamiva dAhaparizramArtacittA: | atulamanubhavanti tatra du:khaM krimizatajarjaritAsthibhi: zarIrai: ||35|| jvalanaparigatA jvalaccharIrA- zciramapare’nubhavanti dAhadu:kham | jvalanaparigatAyasaprakAzA: svakRtadhRtA naM ca bhasmasAdbhavanti ||36|| pATyante krakacairjvaladbhirapare kecinnizAtai: kSurai: kecinmudgaravegapiSTazirasa: kUjanti zokAturA: | pacyante pRthuzUlabhinnavapuSa: kecidvidhUme’nale pAyyante jvalitAgnivarNamapare lauhaM rasanto rasam ||37|| apare zvabhirbhRzabalai: zabalai- rabhipatya tIkSNadazanairdazanai: | pariluptamAMsatanavastanava: prapatanti dInavirutA virutA: ||38|| evaMprakAramasukhaM nirayeSu ghoraM prApto bhaviSya{1 ##Mss and Kern read## prApto bhaviSyasi svakRtapraNunna:; ##but metre requires the change of## bhaviSyasi ##into## bhaviSyati ##and an addition of## bhavAn.}ti [bhavAn] svakRtapraNunna: | @206 zokAturaM zramaviSAdaparItacittaM yAcedRNaM ka iva nAma tadA bhavantam ||39|| lauhISu durjanakalevarasaMkulAsu kumbhISvabhijvalitavahnidurAsadAsu | prakvAthavegavazagaM vivazaM bhramantaM yAcedRNaM ka iva nAma tadA bhavantam ||40|| yaccA{1 ##Mss.## yaJcAyasa^.}yasajvalitakIlanibaddhadehaM nirdhUmavahnikapile vasudhAtale vA | nirdahyamAnavapuSaM karuNaM rudantaM yAcedRNaM ka iva nAma tadA bhavantam ||41|| prAptaM parAbhavaM taM du:khAni mahAnti kastadAnubhavantam | yAcedRNaM bhavantaM prativacanamapi pradAtumaprabhavantam ||42|| vizasyamAnaM himamArutena vA nikUjitavye’pi vipannavikramam | vidA{2 ##Mss.## vidAryamANazatArtinAdinaM.}ryamANaM bhRzamArtinAdinaM paratra kastvArhati yAcituM dhanam ||43|| vihiMsyamAnaM puruSairyamasya vA viceSTamAnaM jvalite’thavAnale | zvavAyasairvyAhRtamAMsazoNitaM paratra kastvA dhanayAcJayA tudet{3 ##K## nudet ##against Mss.##} ||44|| vadhavikartanatADanapATanai- rdahanatakSaNapeSaNabhedanai: | vizasanairvividhaizca sadAtura: kathamRNaM pratidAsyasi me tadA ||45|| atha sa rAjA tAM nirayakathAmatibhISaNAM samupazrutya jAtasaMvegastyaktamithyAdRSTayanurAgo labdhasaMpratyaya: paraloke tamRSivaraM praNamyovAca- nizamya tAvannarakeSu yAtanAM bhayAdidaM vidravatIva me mana: | kathaM bhaviSyAmi na tAM sameyivAn vitarkavahnirdahatIva mAM puna: ||46|| @207 mayA hyasaddarzananaSTacetasA kuvartmanA yAtamadIrghadarzinA | tadatra me sAdhugatirgatirbhavAn parAyaNaM tvaM zaraNaM ca me mune ||47|| yathaiva me dRSTitamastvayoddhRtaM divAkareNeva samudyatA tama: | tathaiva mArgaM tvamRSe pracakSva me bhajeya yenAhamito na durgatim ||48|| athainaM bodhisattva: saMvignamAnasamR{1 ##Mss.## RjubhUta^ ##which is not bad as Kern thinks.##}jUbhUtadRSTiM dharmaprattipattipAtrabhUtamavekSya piteva putramAcArya iva ca ziSyamanukampamAna iti samanuzazAsa- suziSyavRttyA zramaNadvijeSu pUrve guNaprema yathA vicakru: | nRpA: svavRttyA ca dayAM prajAsu kIrtikSama: sa tridivasya panthA: ||49|| adharmamasmAdbhRzadurjayaM jayan kadaryabhAvaM ca duruttaraM taran | upaihi ratnAtizayojjvalaM jvalan divaspate: kAJcanagopuraM puram ||50|| manasyasaddarzanasaMstute’stu te rucisthiraM sajjanasaMmataM matam | jahIhi taM bAlizaraJjanairjanai: pravedito’dharmavinizcayazca ya: ||51|| tvayA hi saddarzanasAdhunAdhunA narendra vRttena yiyAsatA satA | yadaiva citte guNarUkSatA kSatA tadaiva te mArgakRtAspadaM padam ||52|| kuruSva tasmAdguNasAdhanaM dhanaM zivAM ca loke svahitodayAM dayAm | sthiraM ca zIlendriyasaMvaraM varaM paratra hi syAdazivaM na tena te ||53|| @208 svapuNyalakSmyA nRpa dIptayAptayA sukRtsu zuklatvamanojJayAjJayA | carAtmano’rthapratisaMhitaM hitaM jagadvyathAM kIrtimanoharaM haran ||54|| tvamatra sanmAnasasArathI rathI sva eva deho guNasUratho ratha: | arUkSatAkSo damadAnacakravAn samanvita: puNyamanISayeSayA ||55|| yatendriyAzva: smRtirazmisaMpadA matipratoda: zrutivistarAyudha: | hryupaskara: saMnaticArukUbara: kSamAyugo dAkSagatirdhRtisthira: ||56|| asadvaca:saMyamanAdakUjano manojJavAG mandragabhIranisvana: | amuktasaMdhirniyamAvikhaNDanA- dasatkriyAjihmavivarjanArjava: ||57|| anena yAnena yaza:patAkinA dayAnuyAtreNa zamoccaketunA | caran parAtmArthamamohabhAsvatA na jAtu rAjannirayaM gamiSyasi ||58|| iti sa mahAtmA tasya rAjJastadasaddarzanAndhakAraM bhAsvarairvacanakiraNairvyavadhUya prakAzya cAsmai sugatimArgaM tatraivAntardadhe | atha sa rAjA samupalabdhaparalokavRttAntatattva: pratilabdha- samyagdarzanacetA: sAmAtyapaurajAnapado dAnadamasaMyamaparAyaNo babhUva || tadevaM mithyAdRSTiparamANyavadyAnIti vizeSeNAnukampyA: satAM dRSTivyasanagatA: | evaM saddharmazravarNaM paripUrNAM zraddhAM paripUrayatItyevamapyupaneyam | evaM parato dharmazravaNaM samyagdRSTyutpAdapratyayo bhavatItyevamapyupaneyam | evamAsAdanAmapi santastaddhitopadezena pratinudanti kSamAparicayAnna pAruSyeNeti satprazaMsAyAM kSamAvarNe’pi vAcyam | saMvegAdevamAzu zreyobhimukhatA bhavatIti saMvegakathAyAmapi vAcyamiti || iti brahmajAtakamekonatriMzattamam || @209 30 hastijAtakam | parahitodarkaM du:khamapi sAdhavo lAbhamiva bahu manyante || tadyathAnuzrUyate- bodhisattva: kila anyatamasmin nAgavane puSpaphalapallavAlakSitazikharairalaMkRta iva tatra taruvarataruNairvividhavIruttarutRNapihitabhUmibhAge vanarAmaNIyakanibaddhahRdayairanutkaNThita- madhyAsyamAna iva parvatasthalairAzrayabhUte vanacarANAM gambhIravipulasalilAzayasanAthe mahatA nirvRkSakSupasalilena kAntAreNa samantatastiraskRtajanAnte mahAkAya ekacaro hastI babhUva | sa tatra taruparNena visena salilena ca | abhireme tapasvIva saMtoSeNa zamena ca ||1|| atha kadAcitsa mahAsattvastasya vanasya paryante vicaran yatastatkAntAraM tato jana- zabdamupazuzrAva | tasya cintA prAdurabhUt-kiM nu khalvidam ? na tAvadanena pradezena kazci- ddezAntaragAmI mArgo’sti | evaM mahatkAntAraM ca vyatItya mRgayApi na yujyate prAgeva mahAsamArambhaparikhedamasmatsayU{1 ##Mss.## ^svayUthya^ ##for## ^sayUthya^.}thyagrahaNam | vyaktaM tvete paribhraSTA mArgAdvA mUDhadaizikA: | nirvAsitA vA kruddhena rAjJA svenAnayena vA ||2|| tathA hyayamanojasko naSTaharSoddhavadrava: | kevalArtibala: zabda: zrUyate rudatAmiva ||3|| tajjJAsyAmi tAvadenamiti sa mahAsattva: karuNayA samAkRSyamANo yata: sa jana- nirghoSo babhUva tata: prasasAra | vispaSTataravilApaM ca viSAdadainyavirasaM tamAkranditazabdamupa- zRNvan kAruNyaparyutsukamanA: sa mahAtmA drutataraM tato’bhyagacchat | nirgamya ca tasmAdvana- gahanAnnirvRkSakSupatvAttasya dezasya dUra evAvalokayan dadarza saptamAtrANi puruSazatAni kSuttarSa- parizramamandAni tadvanamabhimukhAni prArthayamAnAni | te’pi ca puruSAstaM mahAsattvaM dadRzurjaGgamamiva himagirizikharaM nIhArapuJjamiva zaradbalAhakamiva pavanabalAvarjitamabhimukhamAyAntam | dRSTvA ca viSAdadainyaparItA hantedAnIM naSTA vayamiti bhayagrastamanaso’pi kSuttarSaparizramavihatotsAhA nApayAnaprayatnaparA babhUvu: | te viSAdaparItatvAtkSuttarSazramavihvalA: | nApayAnasamudyogaM bhaye’pi pratipedire ||4|| atha bodhisattvo bhItAnavetyaitAn-mA bhaiSTa mA bhaiSTa, na vo bhayamasti matta iti samucchritena snigdhAbhitAmrapRthupuSkareNa KareNa samAzvAsayannabhigamya karuNAyamANa: papraccha- ke’trabha{2 ##Mss.## kutra bhavanta: ##for## ke’trabha^.}vanta: ? kena cemAM dazAmanuprAptA: stha ? @210 raja:sUryAMzusaMparkAdvivarNAkRtaya: kRzA: | zokaklamArtA: ke yUyamiha cA{1 ##Mss.## vAbhigatA:.}bhigatA: kuta: ||5|| atha te puruSAstasya tena mA{2 ##B## mAnuSyeNa.}nuSeNAbhivyAhAreNAbhayapradAnAbhivyaJjakena cAbhyupapatti saumukhyena pratyAgatahRdayA: samabhipraNamyainamUcu:- kopotpAtAnileneha kSiptA: kSitipatervayam | pazyatAM zokadInAnAM bandhUnAM dviradAdhipa ||6|| asti no bhAgyazeSastu lakSmIzcAbhimukhI dhruvam | suhRdbandhuviziSTena yaddRSTA bhavatA vayam ||7|| nistIrNAmApadaM cemAM vidmastvaddarzanotsavAt | svapne’pi tvadvidhaM dRSTvA ko hi nApadamuttaret ||8|| athainAn sa dviradavara uvAca-atha kiyanto’trabhavanta iti ? manuSyA Ucu:- sahasrametadvasudhAdhipena tyaktaM nRNAmatra manojJagAtra | adRSTadu:khA vahavastatastu kSuttarSazokAbhibhavAdvinaSTA: ||9|| etAni tu syurdviradapradhAna saptAvazeSANi nRNAM zatAni | nimajjatAM mRtyumukhe tu yeSAM mUrtastvamAzvAsa ivAbhyupeta: ||10|| tacchrutvA tasya mahAsattvasya kAruNyaparicayAdazrUNi prA{3 ##Mss.## prAvartayanta.}vartanta | samanuzocaMzcainA-{4 ##B## caitAn ##corrected in second hand to## cainAn.} nniyatamIdRzaM kiMciduvAca-kaSTaM bho: | ghRNAvimuktA bata nirvyapatrapA nRpasya buddhi: paralokanirvyathA | aho taDiccaJcalayA nRpazriyA hRtendriyANAM svahitAnavekSitA ||11|| avaiti manye na sa mRtyumagrata: zRNoti pApasya na vA durantatAm | aho batAnAthatamA narAdhipA vimarzamAndyAdvacanakSamA na ye{5 ##Mss.## vA.} ||12|| @211 dehasyaikasya nAmArthe rogabhUtasya nAzina: | idaM sattveSu nairghRNyaM dhigaho bata mUDhatAm ||13|| atha tasya dviradapatestAn puruSAn karuNAsnigdhamavekSamANasya cintA prAdurabhUt- evamamI kSuttarSazramapIDitA: paridurbalazarIrA nirudakamapracchAyamanekayoja{1 ##Mss.## yojanAyAtaM ##for## ^yAmaM, ##but## yojanAyataM ##would be better.##}nAyAmaM kAntAra- mapathyAdanA: kathaM vyatiyAsyanti ? nAgavane’pi ca kiM tadasti yenaiSAmekAhamapi tAvadapari- klezena vArtA syAt ? zakyeyu: punarete madIyAni mAMsAni pAtheyatAmupanIya dRtibhiriva ca mamAntrai: salilamAdAya kAntArametannistarituM nAnyathA | karomi tadidaM dehaM bahurogazatAlayam | eSAM du:khaparItAnAmApaduttaraNaplavam ||14|| svargamokSasukhaprAptisamarthaM janma mAnuSam | durlabhaM ca tadeteSAM maivaM vilayamAgamat ||15|| svagocarasthasya mamAbhyupetA dharmeNa ceme’tithayo bhavanti | ApadgatA bandhuvivarjitAzca mayA vizeSeNa yato’nukampyA: ||16|| cirasya tAvadbahurogabhAjanaM sadAturatvAdvividhazramAzraya: | zarIrasaMjJo’yamanarthavistara: parArthakRtye viniyogameSyati ||17|| athainamanye kSuttarSazramadharmadu:khAturazarIrA: kRtAJjalaya: sAzrunayanA: samabhipraNamyArta- tayA hastasaMjJAbhi: pAnIyamayAcanta- tvaM no bandhurabandhUnAM tvaM gati: zaraNaM ca na: | yathA vetsi mahAbhAga tathA nastrAtumarhasi ||18|| ityenamanye sakaruNamUcu:-apare tvenaM dhIrataramanasa: salilapradezaM kAntAradurgottAra- NAya ca mArgaM papracchu:- jalA{2 ##A## jalAzraya: ##for## ^zaya:.}zaya: zItajalA saridvA{3 ##A## vai ##for## vA.} yadyatra vA nairjharamasti toyam | chAyAdruma: zAdvalamaNDalaM vA tanno dvipAnAmadhipa pracakSva ||19|| @212 kAntAraM zakyametacca nistartuM manyase yata: | anukampAM puraskRtya tAM dizaM sAdhu nirdiza ||20|| saMbahulAni hi dinAnyatra na: kAntAre paribhramatAm | tadarhasi na: svAminnistAra- yitumiti || atha sa mahAtmA tai: karuNai: prayAcitaisteSAM bhRzataramAkleditahRdayo yatastatkAntAraM zakyaM nistartuM babhUva, tata eSAM parvatasthalaM saMdarzayannabhyucchritena bhujagavarabhogapIvareNa kareNo- vAca-asya parvatasthalasyAdhastAtpadmotpalAlaMkRtavimalasalilamasti mahatsara: | tadanena mArgeNa gacchata | tatra ca vyapanItadharmatarSaklamAstasyaiva nAtidUre’smAtparvatasthalAtpatitasya hastina: zarIraM drakSyatha | tasya mAMsAni pAtheyatAmA{1 ##AB## AdAya; ##P## ahAya ##for## AnIya.}nIya dRtibhiriva tasyAntrai: salilamupagRhyAnayaiva dizA yAtavya{2 ##Mss.## yAtavyameva ##for## yAtavyam.}m | evamalpakRcchreNa kAntAramidaM vyatiyAsyatha{3 ##Mss.## ^yAsyatheti | tadgacchatha yUyamanena mArgeNeti.} | iti sa mahAtmA tAn puruSAn samAzvAsanapUrvakaM tata: prasthApya tato drutataramanyena mArgeNa tadgirizikharamAruhya tasya janakAyasya nistAra{4 ##B## nistAraNAvekSayA.}NApekSayA svazarIraM tato mumukSurniyatamiti praNidhimupabRMhayAmAsa- nAyaM prayatna: sugatiM mamAptuM naikAtapatrAM manujendralakSmIm | sukhaprakarSaikarasAM na ca dyAM brAhmIM zriyaM naiva na mokSasaukhyam ||21|| yattvasti puNyaM mama kiMcidevaM kAntAramagnaM janamujjihIrSo: | saMsArakAntAragatasya tena lokasya nistArayitA bhaveyam ||22|| iti vinizcitya sa mahAtmA pramodAdagaNitaprapAtaniSpeSamaraNadu:khaM svazarIraM tasmA- dgiritaTAdyathoddezaM mumoca | reje tata: sa nipataJcharadIva megha: paryastabimba iva cAstagire: zazAGka: | {5 ##Mss.## tArkSasya.}tArkSyasya pakSapavanograjavApaviddhaM zRGgaM gireriva ca tasya himottarIyam ||23|| Akampayannatha dharAM dharaNIdharAMzca mArasya ca prabhumadAdhyuSitaM ca ceta: | nirghAtapiNDitaravaM nipapAta bhUmA- vAvarjayan vanalatA vanadevatAzca ||24|| @213 asaMzayaM tadvanasaMzrayAstadA manassu visphAritavismayA: surA: | vicikSipurvyomni mudottanUruhA: samucchritaikAGgulipallavAn bhujAn ||25|| sugandhibhizcandanacUrNaraJjitai: prasaktamanye kusumairavAkiran | atAntavai: kAJcanabhaktirAjitai- stamuttarIyairapare vibhUSaNai: ||26|| stavai: prasAdagrathitaistathApare samudyataizcAJjalipadmakuDmalai: | zirobhirAvarjitacArumaulibhi- rnamaskriyAbhizca tamabhyapUjayan ||27|| sugandhinA puSparajovi{1 ##Mss.## ^vicarSaNA taraMga^; ##probably## ^vicarSiNA taraMga^.}karSaNA- ttaraMgamAlAracanena vAyunA | tamavyajan kecidathAmbare’pare vitAnamasyopadadhurdhanairdhanai: ||28|| tamarcituM bhaktivazena kecana vyarA{2 ##Mss.## vyahAsayan ##for## vyarAsayan.}sayan dyAM suradundubhisvanai: | akAlajai: puSpaphalai: sapallavai- rvyabhU{3 ##Mss.## vibhUSayaM^.}SayaMstatra tarUnathApare ||29|| diza: zaratkAntimayIM dadhu: zriyaM rave: karA: prAMzutarA ivAbhavan | mudAbhigantuM tamivAsa cArNava: kutUhalotkampitavIcivi{4 ##Mss.## ^vikrama: ##for## ^vibhrama:,}bhrama: ||30|| atha te puruSA: krameNa tatsara: samupetya tasmin vinItadharmatarSaklamA yathAkathitaM tena mahAtmanA tadavidUre hastizarIraM naciramRtaM dadRzu: | teSAM buddhirabhavat-aho yathAyaM sadRzastasya dviradapaterhastI | bhrAtA nu tasyaiSa mahAdvipasya syAdbAndhavo vAnyatama: suto vA | @214 tasyaiva khalvasya sitA{1 ##Mss.## zitAdri^.}drizobhaM saMcUrNitasyApi vibhAti rUpam ||31|| kumudazrIrivaikasthA jyotsnA puJjIkRteva ca | chAyeva khalu tasyeyamAdarzatalasaMzritA ||32|| atha tatraikeSAM nipuNataramanupazyatAM buddhirabhavat-yathA pazyAma: sa eva khalvayaM digvAraNendrapratispardhirUpAtizaya: kuJjaravara ApadgatAnAmabandhusuhRdAmasmAkaM nistA{2 ##Mss.## nistAraNAvekSayA,}raNApekSayA giritaTAdasmAnnipatita iti | ya: sa nirghAtavadabhUtkampayanniva medinAm | vyaktamasyaiva patata: sa cAsmAbhirdhvani: zruta: ||33|| etadvapu: khalu tadeva mRNAlagauraM candrAMzuzuklatanujaM tanubinducitram | kUrmopamA: sitanakhAzcaraNAsta ete vaMza: sa eva ca dhanurmadhurAnato’yam ||34|| tadeva cedaM madarAjirAjitaM sugandhivAyvAyatapInamAnanam | samunnataM zrImadanarpitAGkuzaM zirastadetacca bRhacchirodharam ||35|| viSANayugmaM tadidaM madhuprabhaM sadarpacihnaM taTareNunAruNam | Adezayan mArgamimaM ca yena na: sa eSa dIghAGgulipuSkara: kara: ||36|| AzvaryamatyadbhutarUpaM bata khalvidam | adRSTapUrvAnvayazIlabhaktiSu kSateSu bhAgyairaparizruteSvapi | suhRttvamasmAsu batedamIdRzaM suhRtsu vA bandhuSu {3 ##Mss.## cAsya.}vAsya kIdRzam ||37|| sarvathA namo’stvasmai mahAbhAgAya | ApatparItAn bhayazokadInA- nasmadvidhAnabhyupapadyamAna: | @215 ko’pyeSa manye dviradAvabhAsa: siSa{1 ##Mss.## sIdatsatAm.}tsatAmudvahatIva vRttam ||38|| kva zikSito’sAvatibhadratAmimA- mupAsita: ko nvamunA gururvane | na rUpazobhA ramate vinA guNai- rjano yadityAha tadetadIkSyate ||39|| aho svabhAvAtizayasya saMpadA vidarzitAnena yathArhabhadratA | himAdrizobhena mRto’pi khalvayaM kRtAtmatuSTirhasatIva varSmaNA ||40|| tatka idAnImasya snigdhabAndhavasuhRtprativiziSTavAtsalyasyaivamabhyupapattisumukhasya svai: prANairapyasmadarthamupakartumabhipravRttasyAtisAdhuvRttasya mAMsamupabhoktuM zakSyati ? yuktaM tvasmAbhi: pUjAvidhipUrvakamagnisatkAreNAsyAnRNyamupagantumiti | atha tAn bandhuvyasana iva zokAnuvRtti- pravaNahRdayAn sAzrunayanAn gadgadA{2 ##Mss.## gargarAyakaNThAn.}yamAnakaNThAnavekSya kAryAntaramavekSa{3 ##Mss.## avekSyamANA.}mANA dhIrataramanasa Ucu- ranye-na khalvevamasmAbhirayaM dviradavara: saMpUjita: satkRto vA syAt | abhiprAyasaMpAdanena tvayamasmAbhiryukta: pUjayitumiti pazyAma: | asmannistAraNApekSI sa hyasaMstutabAndhava: | zarIraM tyaktavAnevamiSTamiSTatarAtithi: ||41|| abhiprAyamatastvasya yuktaM samanuvartitum | anyathA hi bhavedvyartho nanu tasyAyamudyama: ||42|| snehAdudyatamAtithyaM sarvasvaM tena khalvidam | apratigrahaNAdvyarthAM kuryAtko {4 ##Mss.## kAmAsya ##for## konvasya.}nvasya satkriyAm ||43|| guroriva yatastasya vacasa: saMpratigrahAt | satkriyAM kartumarhAma: kSemamAtmana eva ca ||44|| nistIrya cedaM vyasanaM samagrai: pratyekazo vA punarasya pUjA | kariSyate nAgavarasya sarvaM bandhoratItasya yathaiva kRtyam ||45|| @216 atha te puruSA: kAntAranistAraNApe{1 ##Mss.## nistAraNAvekSayA^.}kSayA tasya dviradapaterabhiprAyamanusmarantastadvacana- mapratikSipya tasya mahAsattvasya mAMsAnyAdAya dRtibhiriva ca tadantrai: salilaM tatpradarzitayA dizA svasti tasmAtkAntArAdviniryayu: || tadevaM parahitodarkaM du:khamapi sAdhavo lAbhamiva bahu manyante, iti sAdhujanaprazaMsAyAM vAcyam | tathAgatavarNe’pi, satkRtya dharmazravaNe ca bhadrapra{2 ##Mss.## bhadrakRti^.}kRtiniSpAdanavarNe’pi vAcyam-evaM bhadrA prakRtirabhyastA janmAntareSvanuvartata iti | tyAgaparicayaguNanidarzane’pi vAcyam-evaM dravyatyAgaparicayAdAtmasnehaparityAgamapyakRcchreNa karotIti | yaccoktaM bhagavatA parinirvANa- samaye samupasthiteSu divyakusumavAditrAdiSu-na khalu punarAnanda etAvatA tathAgata: satkRto bhavatIti, taccaivaM ni{3 ##Mss.## nirdarza^.}darzayitavyam | evamabhiprAyasaMpAdanAtpUjA kRtA bhavati na gandhamAlyA- dyabhihAreNeti || || iti hastijAtakaM triMzattamam || @217 31 sutasomajAtakam | zreya: samAdhatte yathAtathApyupanata: satsaMgama iti sajjanApAzrayeNa zreyorthinA bhavitavyam | tadyathAnuzrUyate- bodhisattvabhUta: kilAyaM bhagavAn yaza:prakAzavaMze guNaparigrahaprasa{1 ##AB## ^prasaMsAt ##for## ^prasaGgAt.}GgAtsAtmIbhUta- prajAnurAge pratApAnatadRptasAmante zrImati kauravyarAjakule janma pratilebhe | tasya guNazatakiraNamAlina: somapriyadarzanasya suta{2 ##A## sugatasya ##for## sutasya.}sya sutasoma ityevaM pitA nAma cakre | sa zuklapakSacandramA iva pratidinamabhivardhamAnakAntilAvaNya: kAlakramAdavApya sAGgeSu sopavedeSu ca vedeSu vaicakSaNyaM dRSTakrama: sottarakalAnAM kalAnAM lokyA{3 ##AB## lokAnAM ##for## lokyAnAM.}nAM lokapremabahumAnaniketabhUta: samyagabhyupapattisaumukhyAdabhivardhamAnAdarAtparipAlananiyamAcca bandhuriva guNAnAM babhUva | zIlazrutatyAgadayAdamAnAM teja:kSamAdhIdhRtisaMnatInAm | anunnatihrImatikAntikIrti- dAkSiNyamedhAbalazuklatAnAm ||1|| teSAM ca teSAM sa guNodayAnA- malaMkRtAnAmiva yauvanena | vizuddhataudAryamanoharANAM candra: kalAnAmiva saMzrayo’bhUt ||2|| atazcainaM sa rAjA lokaparipAlanasAmarthyAdakSudrabhadraprakRtitvAcca yauvarAjyavibhUtyA saMyojayAmAsa | vidvatta{4 ##Mss.## vidvattayAmu^. ##Kern suggests## cAsu: ##for## tvAsu: ##as well.##.}yA tvAsuratIva tasya priyANi dharmyANi subhASitAni | Anarca pUjAtizayairatastaM subhASitairenamupAgamadya: ||3|| atha kadAcitsa mahAtmA kusumamAsaprabhAvaviracitakisalayalakSmImAdhuryANi pravikAsa- tkusumamanojJaprahasitAni pravitatanavazAdvalakuthAstaraNasanAthadharaNItalAni kamalotpaladalA- stIrNanirmalanIlasalilAni bhramadbhramaramadhukarIgaNopagItAnyanibRtaparabhRtabarhigaNAni mRdusurabhi- zizirasukhapavanAni mana:prasAdodbhAvanAni nagaropavanAnyanuvicaran anyata{5 ##Mss.## anyatamadudyAna^.}mamudyAnavanaM nAti- mahatA balakAyena parivRta: krIDArthamupanirjagAma | @218 sa tatra puMskokilanAdite vane manoharodyAnavimAnabhUSite | cacAra puSpAnatacitrapAdape priyAsahAya: sukRtIva nandane ||4|| gItasvanairmadhuratUryaravAnuviddhai- rnRtyaizca hAvacaturairluli{1 ##Mss.## lalitAGgahArai:.}tAGgahArai: | strINAM madopahRtayA {2 ##Mss. om.## ca.}ca vilAsalakSmyA reme sa tatra vanacArutayA tayA ca ||5|| tatrasthaM cainamanyatama: subhASitAkhyAyI brAhmaNa: samabhijagAma | kRtopacA{3 ##Mss.## kRtopakAra^.}rasatkArazca tadrUpazobhApahRtamanAstatropaviveza | iti sa mahAsattvo yauvanAnuvRttyA puNyasamRddhiprabhAvopanataM krIDAvidhimanubhavaMstadAgamanAdutpannabahumAna eva tasmin brAhmaNe subhASitazravaNAdanavAptAgamana- phale sahasaivotpatitaM gItavAditrasvanoparodhi krIDAprasaGgajanitapraharSopahantR pramadAjanabhaya- viSAdajananaM kolAhalamupazrutya jJAyatAM kimetaditi sAdaramanta:purAvacarAn samAdideza | athAsya dauvArikA bhayaviSAdadInavadanA: sasaMbhramaM drutataramupetya nyavedayanta-eSa sa deva puruSAda: kalmASapAda: saudAsa: sAkSAdivAntako narazatakadanakaraNaparicayAdrAkSasAdhika- krUrataramatiratimAnuSabalavIryadarpo rakSa:pratibhayaraudramUrtirmUrtimAniva jagatsaMtrAsa ita{4 ##iveta ##for## ita.} evAbhi- vartate | vidrutaM ca nastatsaMtrAsagrastadhairyamudbhrAntarathaturagadviradavyAkulayodhaM balam | yata: pratiyatno bhavatu deva:, prAptakAlaM vA saMpradhAryatAmiti | atha sutasomo jAnAno’pi tAnuvAca-bho: ka eSa saudAso nAma ? te taM procu:-kimetaddevasya na viditaM yathA sudAso nAma rAjA babhUva | sa mRgayAnirgato’zvenApahRto vanagahana- manupraviSTa: siMhyA sArdhaM yogamagamat | ApannasattvA ca sA siMhI saMvRttA | kAlAntareNa ca kumAraM prasuSuve | sa vanacarairgRhIta: sudAsAyopanIta: | aputro’hamiti ca kRtvA sudAsena saMvardhita: | pitari ca surapuramupagate {5 ##Kern suggests## svayaM ##for## svaM.}svaM rAjyaM pratilebhe | sa mAtRdoSAdAmiSe- Svabhisakta: | idamidaM rasavaraM mAMsamiti sa mAnuSaM mAMsamAsvAdya {6 ##Mss.## sapaurAneva.}svapaurAneva ca hatvA hatvA bhakSayitumupacakrame | atha paurAstadvadhAyodyogaM cakru: | yato’sau bhIta: saudAso nararudhira- pizitabalibhugbhyo bhUtebhya upazuzrAva-asmAtsaMkaTAnmukto’haM rAjJAM kumArazatena bhUtayajJaM kariSyAmIti | so’yaM tasmAtsaMkaTAnmukta: | prasahya prasahya cAnena rAjakumArApaharaNaM kRtam | so’yaM devamapyapahartumAyAta: | zrutvA deva: pramANamiti || atha sa bodhisattva: pUrvameva viditazIladoSavibhrama: saudAsasya kAruNyAttaccikitsA- vahitamatirAzaMsamAnazcAtmani tacchIlavikRtaprazamanasAmarthyaM priyAkhyAna iva ca saudAsAbhi- yAnanivedane prItiM pratisaMvedayanniyatamityuvAca- @219 rAjyAccyute’sminnaramAMsalobhA- dunmAdavaktavya ivAsvatantre | tyaktasvadharme hatapuNyakIrtau zocyAM dazAmityanuvartamAne ||6|| ko vikramasyAtra mamAvakAza evaMgatAdvA bhayasaMbhramasya | ayatnasaMrambhaparAkrameNa pApmAnamasya prasabhaM nihanmi ||7|| gatvApi yo nAma mayAnukampyo madgocaraM sa svayamabhyupeta: | yuktaM mayAtithyamato’sya kartu- mevaM hi santo’tithiSu pravRttA: ||8|| tadyathAdhikA{1 ##Mss.## yathAkAra^ ##for## yathAdhikAra^.}ramatrAvahitA bhavantu bhavanta: | iti sa tAnanta:purAvacarAnanuziSya viSAda- vipulatarapAriplavAkSamAga{2 ##Mss.## Agargara^ ##for## Agadgada^.}dgadavilulitakaNThaM mArgAvara{3 ##AB## mArgamAvaraNa^; ##P## mArSTamAvaraNa^ ##for## mArgAvaraNa^.}NasodyamamAzvAsanapUrvakaM vinivartya yuvati- janaM yatastatkolAhalaM tata: prasasAra | dRSTvaiva ca vyAyatAbaddhamalinavasanaparikaraM valkalapaTTa- viniyataM reNuparuSapralambavyAkulaziroruhaM prarUDhazmazrujAlAvanaddhAndhakAravadanaM roSasaMrambhavyA- vRttaraudranayanamudyatAsicarmANaM saudAsaM vidravadanupatantaM rAjabalaM vigatabhayasAdhvasa: samAjuhAva- ayamahamare sutasoma: | ita eva nivartasva | kimanena kRpaNajanakadanakaraNaprasaGgeneti | tatsamAhvAnazabdAkalitadarpastu saudAsa: siMha iva tato nyavartata | nirAvaraNapraharaNamekAkinaM prakRtisaumyadarzanamabhivIkSya ca bodhisattvamahamapi tvAmeva mRgayAmItyuktvA nirvizaGka: sahasA saMrambhadrutataramabhisRtyainaM skandhamAropya pradudrAva | bodhisattvo’pi cainaM saMrambhadarpoddhatamAnasaM sasaMbhramAkulitamatiM rAjabalavidrAvaNAduparUDhapraharSA{4 ##Mss.## praharSApalepaM.}valepaM sAbhizaGkamavetya nAyamasyAnuziSTi- kAla ityupekSAMcakre | saudAso’pyabhimatArthaprasiddhyA paramiva lAbhamadhigamya pramuditamanA: svamAvAsadurgaM praviveza | hatapuruSakalevarAkulaM rudhirasamukSitaraudrabhUtalam | puruSamiva ruSAvabhartsaya- tsphuTadahanairazivai: zivArutai: ||9|| gRdhradhvAGkSAdhyAsanarUkSAruNaparNai: kIrNaM vRkSairnaikacitAdhUmavivarNai: | @220 rakSa:pretAnartanabIbhatsamazAntaM dUrAddRSTaM trAsajaDai: sArthikanetrai: ||10|| samavatArya ca tatra bodhisattvaM tadrUpasaMpadA vinibadhyamAnanayana: pratataM vIkSamANo vizazrAma || atha bodhisattvasya subhASitopAyanAbhigataM brAhmaNamakRtasatkAraM tadudyAnavinivartana- {1 ##Mss.## ^pratIkSaNa^.}pratIkSiNamAzAvabaddhahRdayamanusmRtya cintA prAdurabhUt-{2 ##BP## kastvaM ##for## kaSTaM.}kaSTaM bho: | subhASitopAyanavAnAzayA dUramAgata: | sa mAM hRtamupazrutya vipra: kiM nu kariSyati ||11|| AzAvighAtAgniparItacetA vaitAnyatIvreNa parizrameNa | vinizvasiSyatyanuzocya vA mAM svabhAgyanindAM pratipatsyate vA ||12|| iti vicintayatastasya mahAsattvasya tadIyadu:khAbhitaptamanasa: kAruNyaparicayAdazrUNi prAvartanta | atha saudAsa: sAzrunayanamabhivIkSya bodhisattvaM samabhiprahasannuvAca-mA tAvadbho: | dhIra ityasi vikhyAtastaistaizca bahubhirguNai: | atha cAsmadvazaM prApya tvamapyazrUNi muJcasi ||13|| suSThu khalvidamucyate- Apatsu viphalaM dhairyaM zoke zrutamapArthakam | na hi tadvidyate bhUtamAhataM yanna kampate ||14|| iti | tatsatyaM tAvadbrUhi- prANAn priyAnatha dhanaM sukhasAdhanaM vA bandhUnnarAdhipatitAmathavAnuzocan | putrapriyaM pitaramazrumukhAn sutAn vA smRtveti sAzrunayanatvamupAgato’si ||15|| bodhisattva uvAca— na prANAn pitarau na caiva tanayAn bandhUnna dArAnna ca naivaizvaryasukhAni saMsmRtavato bASpodgamo’yaM mama | AzAvAMstu subhASitairabhigata: zrutvA hRtaM mAM dvijo nairAzyena sa dahyate dhruvamiti smRtvAsmi sAsrekSaNa: ||16|| @221 tasmAdvisarjayitumarhasi tasya yAva- dAzAvighAtamathitaM hRdayaM dvijasya | saMmAnanAmbupariSekanavIkaromi tasmAtsubhASitamadhUni ca saMbibharmi ||17|| prApyaivamAnRNyamahaM dvijasya gantAsmi bhUyo’nRNatAM tavApi | ihAgamAtprItikRtakSaNAbhyAM nirIkSyamANo bhavadIkSaNAbhyAm ||18|| mA cApayAtavyanayo’yamasye- tyevaM vizaGkAkulamAnaso bhU: | anyo hi mArgo nRpa madvidhAnA- manyAdRzastvanyajanAbhipanna: ||19|| saudAsa uvAca- idaM tvayA hyAdRtamucyamAnaM zraddheyatAM naiva kathaMcideti | ko nAma mRtyorvadanAdvimukta: svastha: sthitastatpunarabhyupeyAt ||20|| duruttaraM mRtyubhayaM vyatItya sukhe sthita: zrImati vezmani sve | kiM nAma tatkAraNamasti yena tvaM matsamIpaM punarabhyupeyA: ||21|| bodhisattva uvAca-kathamevaM mahadapi mamAgamanakAraNamatrabhavAnnAvabudhyate ? nanu mayA pratipa{1 ##AP## pratijJAta^ ##for## pratipanna^.}nnabhAgamiSyAmIti | tadalaM mAM khalajanasamatayaivaM parizaGkitum | sutasoma: khalva{2 ##Mss.## khalvayam.}ham | lobhena mRtyozca bhayena satyaM satyaM yadeke tRNavattyajanti | satAM tu satyaM vasu jIvitaM ca kRcchre’pyatastanna parityajanti ||22|| na jIvitaM yatsukhamaihikaM vA satyAccyutaM rakSati durgatibhya: | satyaM vijahyAditi kastadarthaM yaccAkara: stutiyaza:sukhAnAm ||23|| @222 saMdRzyamAnavyabhicAramArge tvadRSTakalyANaparAkrame vA | zraddheyatAM naiti zubhaM tathA ca kiM vIkSya zaGkA tava mayyapIti ||24|| tvatto bhayaM yadi ca nAma mamAbhaviSya- tsaGga: sukheSu karuNAvikalaM mano vA | vikhyAtaraudracaritaM nanu vIramAnI tvAmudyatapraharaNAvaraNo’bhyupaiSyam ||25|| tvatsaMstavastvayamabhIpsita eva me syA- ttasya dvijasya saphalazramatAM vidhAya | eSyAmyahaM punarapi svayamantikaM te nAsmadvidhA hi vitathAM giramudgiranti ||26|| atha saudAsastadbodhisattvavacanaM vi{1 ##Mss.## vikampita^ ##for## vikalpita^.}kalpitamivAmRSyamANazcintAmApede-suSThu khalvayaM satyavAditayA ca dhArmikatayA ca vikatthate | tatpazyAmi tAvadasya satyAnurAgaM dharmapriyatAM ca | kiM ca tAvanmamAnena naSTenApi syAt ? asti hi me svabhujavIryapratApAdvazIkRtaM zatamAtraM kSatriyakumArANAm | tairyathopayAcitaM bhUta{2 ##B## subhUtayajJaM.}yajJaM kariSyAmIti vicintya bodhisattva- muvAca-tena hi gaccha | drakSyAmaste satyapratijJatAM dhArmikatAM ca | gatvA kRtvA ca tasya tvaM dvijasya yadabhIpsitam | zIghramAyAhi yAvatte citAM sajjIkaromyaham ||27|| atha bodhisattvastathetyasmai pratizrutya svabhavanamabhigata: pratinandyamAna: svena janena tamAhUya brAhmaNaM tasmAdgAthAcatuSTayaM zuzrAva | tacchrutvA subhASitAbhiprasAditamanA: sa mahAsattva: saMrAdhayan priyavacanasatkArapura:saraM sAhasrikIM gAthAM kRtvA samabhilaSitenArthena taM brAhmaNaM pratipUjayAmAsa | athainaM tasya pitA asthAnAtivyayanivAraNodyatamati: prastAvakramAgataM sAnu- nayamityuvAca-tAta subhASitapratipUjane sAdhu mAtrAM jJAtumarhasi | mahAjana: khalu te bhartavya:, kozasaMpadapekSiNI ca rAjazrI: | atazca tvAM bravImi- zatena saMpUjayituM subhASitaM paraM pramANaM na tata: paraM kSamam | atipradAturhi kiyacciraM bhave- ddhanezvarasyApi dhanezvaradyuti: ||28|| samarthamartha: paramaM hi sAdhanaM na tadvirodhena yatazcaretpriyam | @223 narAdhipaM zrIrna hi kozasaMpadA vivarjitaM vezavadhUrivekSate ||29|| bodhisattva uvAca- arghapramANaM yadi nAma kartuM zakyaM bhaveddeva subhASitAnAm | vyaktaM na te vAcyapathaM vrajeyaM tanniS{1 ##A## ni:kriyaM; ##B## ni:krayaM; ##P## nikrayaM ##for## niSkrayaM.}krayaM rAjyamapi prayacchan ||30|| zrutvaiva yannAma mana: prasAdaM zreyonurAga: sthiratAM ca yAti | prajJA vivRddhyA vitamaskatAM ca krayyaM nanu syAdapi tatsvamAMsai: ||31|| dIpa: zrutaM mohatama:pramAthI caurAdyahAryaM paramaM dhanaM ca | saMmohazatruvyathanAya zastraM nayopadeSTA para{2 ##Mss.## paramaM ca ##for## ^mazca.}mazca mantrI ||32|| ApadgatasyApyavikAri mitra- mapIDanI zokarujazcikitsA | balaM mahaddoSabalAvamardi paraM nidhAnaM yazasa: zriyazca ||33|| satsaMgame prAbhRtazIbharasya sabhAsu vidvajjanaraJjanasya | parapravAdadyutibhAskarasya spardhAvatAM kIrtimadApahasya ||34|| prasannanetrAnanavarNarAgai- rasaM{3 ##Mss.## asaMsutairapyapratiharSalabdhai: ##for the line.##}skRtairapyatiharSalabdhai: | saMrAdhanavyagrakarAgradezai- rvikhyApyamAnAtizayakramasya ||35|| vispaSTahetvarthanidarzanasya vicitrazAstrAgamapezalasya | mAdhuryasaMskAramanoharatvA- dakliSTamAlyaprakaropamasya ||36|| @224 vinItadIptapratibhojjvalasya prasahya kIrtipratibodhanasya | vAksauSThavasyApi vizeSahetu- ryogAtprasannArthagati: zrutazrI: ||37|| zrutvA ca vairodhikadoSamuktaM trivargamArgaM samupAzrayante | zrutAnusArapratipattisArA- starantyakRcchreNa ca janmadurgam ||38|| guNairanekairiti vizrutAni prAptAnyahaM prAbhRtavacchrutAni | zakta: kathaM nAma na pUjayeya- mAjJAM kathaM vA tava laGghayeyam ||39|| yAsyAmi saudAsasamIpamasmA- dartho na me rAjyaparizrameNa | nivRttasaMketaguNopamarde labhyazca yo doSapathAnuvRttyA ||40|| athainaM pitA snehAtsamutpatitasaMbhrama: sAdaramuvAca-tavaiva khalu tAta hitAvekSiNA mayaivamabhihitam | tadalamatra te manyuvazamanubhavitum | dviSantaste saudAsavazaM gamiSyanti | athApi pratijJAtaM tvayA tatsamIpopagamanam, ata: satyAnurakSI tatsaMpAdayitumicchasi, tadapi te nAhamanujJAsyAmi | apAtakaM hi svaprANaparirakSAnimittaM gurujanArthaM cAnRtamA{1 ##Mss.## ^mArga vedavidita ##for## ^mArgo vedavihita.}rgo veda- vihita iti | tatparihArazrameNa ta{2 ##Mss.## tena ##for## tava.}va ko’rtha: ? arthakAmAbhyAM ca virodhidRSTaM dharmasaMzrayamanaya- miti vyasanamiti ca rAjJAM pracakSate nItikuzalA: | tadalamanenAsmanmanastApinA svArthanira- pekSeNa te nirbandhena | athApyayazasyaM mArSa dharmavirodhi ceti pratijJAvisaMvAdanamanucitatvAnna vyavasyati te mati:, evamapIdaM tva{3 ##Mss.## tadvi^ ##for## tvadvi^.}dvimokSaNArthaM samudyuktaM sajjameva no hastyazvarathapattikAyaM saMpannamanuraktaM kRtAstrazUrapuruSamanekasamaranIrAjitaM mahanmahaughabhImaM balam | tadanena parivRta: samabhigamyainaM vazamAnaya, antakavazaM vA prApaya | evamavyarthapratijJatA saMpAditA syAdAtmarakSA ceti | bodhisattva uvAca-notsahe deva anyathA pratijJAtumanyathA kartuM zocyeSu vA vyasanapaGka- nimagneSu narakAbhimukheSu suhRtsu svaja{4 ##A## sajana^ ##corrected to## su^ ##or## sva^; ##P## sujana^.}naparityakteSvanAtheSu ca tadvidheSu prahartum | api ca | duSkaraM puruSAdo’sAvudAraM cAkaronmayi | madvaca:pratyayAdyo mAM vyasRjadvazamAgatam ||41|| @225 labdhaM tatkAraNAccedaM mayA tAta subhASitam | upakArI vizeSeNa so’nukampyo mayA yata: ||42|| alaM cAtra devasya madatyayAzaGkayA | kA hi tasya zaktirasti mAmevamabhigataM vihiMsitu- miti | evamanunIya sa mahAtmA pitaraM vinivAraNasodyamaM ca vinivartya praNayijanamanuraktaM ca balakAyamekAkI vigatabhayadainya: satyAnurakSI lokahitArthaM saudAsamabhivineSyaMstanniketa- maMbhijagAma || dUrAdevAvalokya saudAsastaM mahAsattvama{1 ##Mss.## iti ##for## ati^.}tivismayAdabhivRddhabahumAnaprasAdazcirAbhyAsa- virUDhakrUratAmalinamatirapi vyaktamiti cintAmApede-ahahahaha | AzcaryANAM batAzcaryamadbhutAnAM tathAdbhutam | satyaudAryaM nRpasyedamatimAnuSadaivatam ||43|| mRtyuraudrasvabhAvaM mAM vinItabhayasaMbhrama: | iti svayamupeto’yaM hi dhairyaM sAdhu satyatA ||44|| sthAne khalvasya vikhyAtaM satyavAditayA yaza: | iti prANAn svarAjyaM ca satyArthaM yo’yamatyajat ||45|| atha bodhisattva: samabhigamyainaM vismayabahumAnAvarjitamAnasamuvAca- prAptaM subhASitadhanaM pratipUjito’rthI prItiM manazca gamitaM bhavata: prabhAvAt | prAptastadasmyayamazAna yathepsitaM mAM yajJAya vA mama pazuvratamAdiza tvam ||46|| saudAsa-uvAca- nAtyeti kAlo mama khAdituM tvAM dhUmAkulA tAvadiyaM citA{2 ##AB## citA me ##for## citApi.}pi | vidhUmapakvaM pizitaM ca hRdyaM zRNmastadetAni subhASitAni ||47|| bodhisattva uvAca-kastavArtha itthaMgatasya subhASitazravaNena ? imAmavasthAmudarasya heto: prApto’si saMtyaktaghRNa: prajAsu | imAzca dharmaM pravadanti gAthA: sametyadharmeNa yato na dharma: ||48|| rakSovikRtavRttasya saMtyaktAryapatha{3 ##Mss. and Kern## saMtyaktArtha^.}sya te | nAsti satyaM kuto dharma: kiM zrutena kariSyasi ||49|| @226 atha saudAsastAmavasAdanAmamRSyamANa: pratyubAca-mA tAvadbho: | ko’sau nRpa: kathaya yo na samudyatAstra: krIDAvane vanamRgIdayitAnnihanti | tadvannihanmi manujAn yadi vRttiheto- rAdharmika: kila tato’smi na te mRgaghnA: ||50|| bodhisattva uvAca- dharme sthitA na khalu te’pi namanti yeSAM bhItadruteSvapi mRgeSu zarAsanAni | tebhyo’pi nindyatama eva narAzanastu jAtyucchritA hi puruSA na ca bhakSaNIyA: ||51|| atha saudAsa: parikarkazAkSaramapyabhidhIyamAno bodhisattvena tanmaitrIguNaprabhAvAdabhi- bhUtaraudrasvabhAva: sukhAyamAna eva tadvacanamabhiprahasannuvAca-bho: sutasoma | mukto mayA nAma sametya gehaM samantato rAjyavibhUtiramyam | yanmatsamIpaM punarAgatastvaM na nItimArge kuzalo’si tasmAt ||52|| bodhisattva uvAca-naitadasti | ahameva tu kuzalo nItimArge yadenaM na pratipattu- micchAmi | yaM nAma pratipannasya dharmAdaikAntikI cyuti: | na tu prasiddhi: saukhyasya tatra kiM nAma kauzalam ||53|| kiM ca bhUya: | ye nItimArgapratipattidhIrA: prAyeNa te pretya patantyapAyAn | apAsya jihmAniti nItimArgAn satyAnurakSI punarAgato’smi ||54|| atazca nItau kuzalo’hameva tyaktvAnRtaM yo’bhirato’smi satye | na tatsunItaM hi vadanti tajjJA yannAnubandhanti yaza:sukhArthA: ||55|| sodAsa uvAca- prANAn priyAn svajanamazrumukhaM ca hitvA rAjyAzrayANi ca sukhAni manoharANi | @227 kAmarthasiddhimanupazyasi satyavAkye tadrakSaNArthamapi mAM yadupAgato’si ||56|| bodhisattva uvAca-bahava: satyavacanAzrayA guNA{1 ##AB## guNAtizrayA:.}tizayA: | saMkSe{2 ##AB## saMkSepatastu.}pastu zrUyatAm- mAlyazriyaM hRdyatayAtizete sarvAn rasAn svAdutayA ca satyam | zramAdRte puNyaguNaprasiddhyA tapAMsi tIrthAbhigamazramAMzca ||57|| kIrterjagadvyAptikRtakSaNAyA mArgastrilokAkramaNAya satyam | dvAraM pravezAya surAlayasya saMsAradurgottaraNAya setu: ||58|| atha saudAsa: sAdhu yuktamityabhipraNamyainaM savismayamabhivIkSamANa: punaruvAca- anye narA madvazagA bhavanti dainyArpaNAttrAsaviluptadhairyA: | saMtyajyase tvaM tu na dhairyalakSmyA manye na te mRtyubhayaM narendra ||59|| bodhisattva uvAca- mahatApi prayatnena yacchakyaM nAtivartitum | {3 ##B## pratikArA^.}pratIkArAsamarthena bhayaklaibyena tatra kim ||60|| iti parigaNitalokasthitayo’pi tu kA{4 ##B## puruSA: ##for## kApu^.}puruSA: pApaprasaGgAdanutapyamAnA: zubheSu karmasvakRtazramAzca | AzaGkamAnA: paralokadu:khaM martavyasaMtrAsajaDA bhavanti ||61|| tadeva kartuM na tu saMsmarAmi bhavedyato me manaso’nutApa: | sAtmIkRtaM karma ca zuklamasmA- ddharmasthita: ko maraNAdbibhIyAt ||62|| na ca smarAmyarthijanopayAnaM yanna praharSAya mamArthinAM vA | @228 iti pradAnai: samavAptatuSTi- rdharme sthita: ko maraNAdvibhIyAt ||63|| ciraM vicintyA{1 ##AP## vicintyAvidhi; ##B## vicintyAdhi ca ##for## vicintyApi ca.}pi ca naiva pApe mana:padanyAsamapi smarAmi | vizodhitasvargapatho’hamevaM mRtyo: kimarthaM bhayamabhyupeyAm ||64|| vipreSu bandhuSu suhRtsu samAzriteSu dIne jane yatiSu cAzramabhUSaNeSu | nyastaM mayA bahu dhanaM dadatA yathArhaM kRtyaM ca yasya yadabhUttadakAri tasya ||65|| zrImanti kIrtanazatAni nivezitAni satrAjirAzramapadAni sabhA: prapAzca | mRtyorna me bhayamatastadavAptatuSTe- ryajJAya tatsamupakalpaya bhuGkSva vA mAm ||66|| tadupazrutya saudAsa: prasAdAzruvyAptanayana: samudbhidyamAnaromAJcapiTako vismRtapApa- svabhAvatAmisra: sabahumAnamavekSya bodhisattvamuvAca-zAntaM pApam | adyAdviSaM sa khalu hAlahalaM prajAna- nnAzIviSaM prakupitaM jvaladAyasaM vA | mUrdhApi tasya zatadhA hRdayaM ca yAyA- dyastvadvi{2 ##AB## tvadvidhe ##for## tvadvidhasya.}dhasya nRpapuMgava pApamicchet ||67|| tadarhati bhavAMstAnyapi me subhASitAni vaktum | anena hi te vacanakusumavarSeNAbhi- prasAditamanasa: suSThutaramabhi{3 ##Mss.## ativRddhaM ##for## abhi^.}vRddhaM ca teSu me kautUhalam | api ca bho: | dRSTvA me caritacchAyAvairUpyaM dharmadarpaNe | api nAmAga{4 ##Mss.## ^gatavegaM ##for## ^gatAvegaM.}tAvegaM syAnme dharmotsukaM mana: ||68|| athainaM bodhisattva: pAtrIkRtAzayaM dharmazravaNapravaNamAnasamavetyovAca-tena hi dharmArthinA tadanurUpasamudAcArasauSThavena {5 ##A## dharma ##for## dharma:.}dharma: zrotuM yuktam | pazya | nIcaistarAsanasthAnAdvibodhya vinayazriyam | prItyarpitAbhyAM cakSurbhyAM vAGmadhvAsvAdayanniva ||69|| gauravAvarjitaikAgraprasannAmalamAnasa: | satkRtya dharmaM zRNuyAdbhiSagvAkyamivAtura: ||70|| @229 atha saudAsa: svenottarIyeNa samAstIryoccaistaraM zilAtalaM tatra cAdhiropya bodhisattvaM svayamanAstaritAyAmupavizya bhUmau bodhisattvasya purastAdAnanodvIkSaNavyAptanirIkSaNarataM mahA- sattvamuvAca-brUhIdAnIM mArSeti | atha bodhisattvo navAmbhodharaninadamadhureNa {1 ##AP om.## gambhIreNa.}gambhIreNApUra- yanniva tadvanaM vyApinA svareNovAca- yadRcchayApyupA{2 ##Mss.## upanItaM.}nItaM sakRtsajjanasaMgatam | bhavatyacalamatyantaM nAbhyAsakramamIkSa{3 ##Mss.## IkSyate.}te ||71|| tadupazrutya saudAsa: sAdhu sAdhviti svazira: prakampyAGgulIvikSepaM bodhisattvamuvAca- tatastata: ? atha bodhisattvo dvitIyAM gAthAmudAjahAra- na sajjanAddUracara: kvacidbhave- dbhajeta sAdhUn vinayakramAnuga: | spRzantyayatnena hi {4 ##Mss. om.## tat.}tatsamIpagaM visarpiNastadguNapuSpareNava: ||72|| saudAsa uvAca- subhASitAnyarcayatA sAdho sarvAtmanA tvayA | sthAne khalu niyukto’rtha: sthAne nAvekSita: zrama: ||73|| tatastata: ? bodhisattva uvAca- rathA{5 ##A## yathA ##for## rathA.} nRpA{6 ##A## narANAM ##corr. to## nRpANAM.}NAM maNihemabhUSaNA vrajanti dehAzca jarAvirUpatAm | satAM tu dharmaM na jarAbhivartate sthirAnurAgA hi guNeSu sAdhava: ||74|| amRtavarSaM khalvidam | aho saMtarpitA: sma: | tatastata: ? bodhisattva uvAca- nabhazca dUre vasudhAtalAcca pArAdavAraM ca mahArNavasya | astAcalendrAdudayastato’pi dharma: satAM dUratare’satAM ca ||75|| atha saudAsa: prasAdavismayAbhyAmAvarjitapremabahumAno bodhisattvamuvAca- citrAbhidhAnAtizayojjvalArthA gAthAstvadetA madhurA nizamya | @230 AnanditastatpratipUjanArthaM varAnahaM te caturo dadAmi ||76|| tadvRNISva yadyanmatto’bhikAGkSasIti || athainaM bodhisattva: savismayabahumAna uvAca-kastvaM varapradAnasya ? yasyAsti nAtmanyapi te{1 ##Mss.om.## te.} prabhutva- makAryasaMrAgaparAjitasya | sa tvaM varaM dAsyasi kaM parasmai zubhapravRtterapavRttabhAva: ||77|| ahaM ca dehIti varaM vadeyaM manazca ditsAzithilaM tava syAt | tamatyayaM ka: saghRNo’bhyupeyA- detAvadevAlamalaM yato na: ||78|| atha saudAsa: kiMcidvrIDAvanatavadano bodhisattvamuvAca-alamatrabhavato mAmevaM vizaGkitum | prANAnapi parityajya dAsyA{2 ##Mss. and Kern## dAsyAmi tAn.}myetAnahaM varAn | visrabdhaM tadvRNISva tvaM yadyadicchasi bhUmipa ||79|| bodhisattva uvAca-tena{3 ##AP## tattarhi ##for## tena hi.} hi satyavrato bhava visarjaya sattvahiMsAM bandIkRtaM janamazeSamimaM vimuJca | adyA na caiva naravIra manuSyamAMsa- metAn varAnanavarAMzcatura: prayaccha ||80|| saudAsa uvAca- dadAmi pUrvAn bhavate varAMstrI- nanyaM caturthaM tu varaM vRNISva | avaiSi kiM na tvamidaM yathAha- mIzo virantuM na manuSyamAMsAt ||81|| bodhisattva uvAca-hanta tavaitatsaMvRttam | nanUktaM mayA kastvaM {4 ##Mss. om.## vara^.} varapradAnasyeti ? api ca bho: | satyavratatvaM ca kathaM syAdahiMsakatA ca te | aparityajato rAjan manuSyapizitAzitAm ||82|| @231 A{1 ##kern takes## Aha = A:.}ha- nanRktaM bhavatA pUrvaM dAsyAbhyetAnahaM varAn | prANAnapi parityajya tadidaM jAyate’nyathA ||83|| ahiMsakatvaM ca kuto mAMsArthaM te ghnato narAn | satyevaM katame dattA bhavatA syurvarAstraya: ||84|| saudAsa uvAca- tyaktvA rAjyaM vane klezo yasya hetordhRto{2 ##Mss.## vRto.} mayA | hato dharma: kSatA kIrtistyakSyAmi tadahaM katham ||85|| bodhisattva uvAca-ata eva tadbhavAMstyaktumarhati | dharmAdarthAtsukhAtkIrterbhraSTo yasya kRte bhavAn | anarthAyatanaM tAdRkkathaM na tyaktumarhasi ||86|| dattAnuzayitA ceyamanaudAryahate jane | nI{3 ##Mss.## niratA ##for## nIcatA.}catA sA kathaM nAma tvAmapyabhibhavediti ||87|| tadalaM te pApmAnamevAnubhramitum | avaboddhumarhatyAtmAnam | saudAsa: khalvatrabhavAn | vaidyekSitAni kuzalairupakalpitAni grAmyANyanUpajalajAnyatha jAGgalAni | mAMsAni santi kuru tairhRdayasya tuSTiM nindAvahAdvirama sAdhu manuSyamAMsAt ||88|| tUryasvanAn sajalatoyadanAdadhIrAn gItasvanaM ca nizI rAjyasukhaM ca tattat | bandhUn sutAn parijanaM ca manonukUlaM hitvA kathaM nu ramase’tra vane vivikte ||89|| cittasya nArhasi narendra vazena gantuM dharmArthayoranuparodhapathaM bhajasva | eko nRpAn yudhi vijitya samastasainyAn mA cittavigrahavidhau parikAtaro bhU: ||90|| loka: paro’pi manujAdhipa nanvavekSya- stasmAtpriyaM yadahitaM ca na tanniSevyam | yatsyAttu kIrtyanuparodhi manojJamArgaM tadvipriyaM sadapi bheSajavadbhajasva ||91|| @232 atha saudAsa: prasAdAzruvyAptanayano gadgadA{1 ##Mss.## gargarAyamAna^.}yamAnakaNTha: samabhisRtyaiva bodhisattvaM pAdayo: saMpariSvajyovAca- guNakusumarajobhi: puNyagandhai: samantA- jjagadidamavakIrNaM kAraNe tvadyazobhi: | iti vicarati pApe mRtyudUtogravRttau tvamiva hi ka ivAnya: sAnukampo mayi syAt ||92|| zAstA guruzca mama daivatameva ca tvaM mUrdhnA vacAMsyahamamUni tavArcayAmi | bhokSye na caiva sutasoma manuSyamAMsaM yanmAM yathA vadasi tacca tathA kariSye ||93|| nRpAtmajA yajJanimittamAhRtA mayA ca ye bandhanakhedapIDitA: | hatatviSa: zokaparItamAnasA- stadehi muJcAva sahaiva tAnapi ||94|| atha bodhisattvastathetyasmai pratizrutya yatra te nRpasutAstenAvaruddhAstatraivAbhijagAma | dRSTvaiva ca te nRpasutA: sutasomaM hanta muktA vayamiti paraM harSamupajagmu: | virejire te sutasomadarzanA- nnarendraputrA: sphuTahAsakAntaya: | zaranmukhe candrakaropabRMhitA vijRmbhamANA: kumudAkarA iva ||95|| athainAnabhigamya bodhisattva: samAzvAsayan priyavacanapura:saraM ca pratisaMmodya saudAsa- syAdrohAya zapathaM kArayitvA bandhanAdvimucya sArdhaM saudAsena taizca nRpatiputrairanugamyamAna: svaM rAjyamupetya yathArhakRtasaMskArAMstAn rAjaputrAn saudAsaM ca sveSu sveSu rAjyeSu pratiSThApayAmAsa || tadevaM zreya: samAdhatte yathAtathApyupanata: satsaMgama iti zreyorthinA sa…nasamAzrayeNa bhavitavyam | evamasaMstutasuhRtpUrvajanmasvapyupakAraparatvAdbuddho bhagavAniti tathAgatavarNe’pi vAcyam | evaM saddharmazravaNaM doSApacayAya guNasamAdhAnAya ca bhavatIti saddharmazravaNe’pi vAcyam | zrutaprazaMsAyAmapi vAcyam-evamanekAnuzaMsaM zrutamiti | satyakathAyAmapi vAcyam- evaM sajjaneSTaM puNyakIrtyAkaraM satyavacanamityevaM svaprANasukhaizvaryanirapekSA: satyamanurakSanti satpuruSA iti | satyaprazaMsAyAmapyupaneyaM karuNAvarNe’pi ceti || || iti sutasomajAtakamekatriMzattamam || @233 32 ayogRhajAtakam | rAjalakSmIrapi zreyomArgaM nAvRNoti saMvignamAnasAnAmiti saMvegaparicaya: kArya: | tadyathAnuzrUyate- bodhisattvabhUta: kilAyaM bhagavAn vyAdhijarAmaraNapriyaviprayogAdivyasanazatopanipAtaM du:khitamanAthamatrANamapariNAyakaM lokamavekSya karuNayA samutsAhyamAnastatparitrANavyavasita- matiratisAdhusvabhAvastattatsaMpAdayamAno vimukhasyAsaMstustasyApi ca lokasya hitaM sukhavizeSaM ca kadAcidanyatamasmin rAjakule prajAnurAgasaumukhyAdaskhalitAbhivRddhyA ca samRddhyA samAnatadRpta- sAmantayA cAbhivyajyamAnamahAbhAgye vinayazlAghini janma pratilebhe | sa jAyamAna eva tadrAjakulaM tatsamAnasukhadu:khaM ca puravaraM parayAbhyudayazriyA saMyojayAmAsa | pratigrahavyAkulatuSTavipraM madoddhatAbhyujjvalaveSa{1 ##Mss.## ^veza^ ##for## ^veSa^.}bhRtyam | anekatUryasvanapUrNakUja- mAnandanRttAnayavRttabhAvam ||1|| saMsaktagItadravahAsanAdaM parasparAzleSavivR{2 ##Mss. and Kern## ^vivRtta^.}ddhaharSam | narai: priyA{3 ##A## priyAkhyAnika^.}khyAnakadAnatuSTai- rAzAsyamAnAbhyudayaM nRpasya ||2|| vighaTTitadvAravimuktabandhanaM samuchritAgradhvajacitracatvaram | vicUrNapuSpAsavasiktabhUtalaM babhAra ramyAM puramutsavazriyam ||3|| mahAgRhebhya: pravikIryamANai- rhiraNyavastrAbharaNAdivarSai: | lokaM tadA vyAptumivodyatA zrI- runmattagaGgAlalitaM cakAra ||4|| tena ca samayena tasya rAjJo jAtA jAtA: kumArA mriyante sma | sa taM vidhimamAnuSa- kRtamiti manyamAnastasya tanayasya rakSArthaM maNikAJcanarajatabhakticitre zrImati sarvAyase prasUtibhavane bhUtavidyAparidRSTena vedavihitena ca krameNa vihitarakSoghnapratIkAre samucitaizca kautukamaGgalai: kRtasvastyayanaparigrahe jAtakarmAdisaMskAravidhiM saMvardhanaM ca kArayAmAsa | @234 tamapi ca mahAsattvaM sattvasaMpatte: puNyopacayaprabhA{1 ##Mss.## ^prabhavAt ##for## ^prabhAvAt.}vAtsusaMvihitatvAcca rakSAyA nAmAnuSA: prasehire | sa kAlakramAdavAptasaMskArakarmA zrutAbhijanAcAramahadbhyo labdhavidvadyaza:saMmAnanebhya: prazamavinayamedhAguNAvarjitebhyo gurubhya: samadhigatAnekavidya: pratyahamApUryamANamUrtiryauvanakAntyA nisargasiddhena ca vinayAnurAgeNa paraM premAspadaM svajanasya janasya ca babhUva | asaMstutamasaMbandhaM dUrasthamapi sajjanam | jano’nveti suhRtprItyA guNazrIstatra kAraNam ||5|| hAsabhUtena nabhasa: zaradvikacarazminA | saMbandhasiddhirlokasya kA hi candramasA saha ||6|| atha sa mahAsattva: puNyaprabhAvasukhopanatairdivyakalpairanalpairapi ca viSayairupalAlyamAna: snehabahumAnasumukhena ca pitrA vizvAsanirvizaGkaM dRzyamAna: kadAcitsvasmin puravare pravitata- ramaNIyazobhAM kAlakramopanatAM kaumu{2 ##Mss.## kaumudIM.}dIvibhUtiM didRkSu: kRtAbhyanujJa: pitrA kAJcanamaNirajata- bhakticitrAlaMkAraM samucchritanAnAvidharAgapracalitojjvalapatAkadhvajaM haimabhANDAbhyalaMkRta- vinItacaturaturaMgaM dakSadAkSiNyanipuNazucivinItadhIrasA{3 ##Mss.## ^sAradhiM.}rathiM citrojjvalaveSapraharaNAvaraNAnu- yAtraM rathavaramadhiruhya manojJatUryasvanapura:sarastatpuravaramanuvicaraMstaddarzanAkSiptahRdayasya kautUhala- lolacakSuSa: stutisabhAjanAJjalipragrahapraNAmAzIrvacanaprayogasavyApArasyotsavaramyataraveSa- racanasya paurajAnapadasya samudayazobhAmAlokya labdhapraharSAvakAze’pi manasi kRtasaMvega- paricayatvAtpUrvajanmasu smRtiM pratilebhe | kRpaNA bata lokasya cala{4 ##A## caratvavirasA}tvavirasA sthiti: | yadiyaM kaumudIlakSmI: smartavyaiva bhaviSyati ||7|| evaMvidhAyAM ca jagatpravRttA- vaho yathA nirbhayatA janAnAm | yanmRtyunAdhiSThitasarvamArgA ni:saMbhramA harSamanubhramanti ||8|| avAryavIryeSvariSu sthiteSu jighAMsayA vyAdhijarAntakeSu | avazyagamye paralokadurge harSAvakAzo’tra sacetasa: ka: ||9|| svanAnukRtyeva mahArNavAnAM saMrambharaudrANi jalAni kRtvA | meghAstaDidbhAsurahemamAlA: saMbhUya bhUyo vilayaM vrajanti ||10|| @235 taTai: {1 ##Mss.## samantAdvini^.}samaM tadvinibaddhamUlAn hRtvA tarUM^llabdhajavai: payobhi: | bhavanti bhUya: sarita: krameNa zokopatApAdiva dInarUpA: ||11|| hRtvApi zRGgANi mahIdharANAM vegena vRndAni ca toyadAnAm | vighUrNya codvartya ca sAgarAmbha: prayAti nAzaM pavanaprabhAva: ||12|| dIptoddhatArcirvikasatsphuliGga: saMkSipya kakSaM kSayameti vahni: | krameNa zobhAzca vanAntarANA- mudyanti bhUyazca tirobhavanti ||13|| ka: saMprayogo na viyoganiSTha: kA: saMpado yA na vipatparaiti | jagatpravRttAviti caJcalAyA- mapratyavekSyaiva janasya harSa: ||14|| iti sa parigaNayan mahAtmA saMvegAdvyAvRttapramododdhavena manasA ramaNIyeSvapi puravara- vibhUSArthamabhiprasAriSu lokacitreSvaviSa{2 ##Mss.## aviSahyamAna^.}jyamAnabuddhi: krameNa svabhavanamanuprAptamevAtmAnamapazyat | tadabhivRddhasaMvegazca viSayasukheSvanAstho dharma eka: zaraNamiti tatpratipattinizcitama{3 ##Mss.## ^matirityayathA^.}tiryathA- prastAvamabhigamya rAjAnaM kRtAJjalistapovanagamanAyAnujJAmayAcata- pravrajyAsaMzrayAtkartumicchAmi hitamAtmana: | kRtAM tatrAbhyanujJAM ca tvayAnugrahapaddhatim ||15|| tacchrutvA priyatanaya: sa tasya rAjA digdhena dviraMda iveSuNAbhividdha: | gambhIro’pyudadhirivAnilAvadhUta- stacchokavyathitamanA: samAcakampe ||16|| nivArayiSyannatha taM sa rAjA snehAtpariSvajya sabASpakaNTha: | uvAca kasmAtsahasaiva tAta saMtyaktumasmAn matimityakArSI: ||17|| @236 tvadapriyeNAtmavinAzahetu: kenAyamityAkalita: kRtAnta: | zokAzruparyAkulalocanAni bhavantu kasya svajanAnanAni ||18|| athApi kiMcitparizaGkitaM vA mayi vyalIkaM samupazrutaM vA | tadbUhi yAvadviramAmi tasmA- tpazyAmi na tvAtmani kiMcidIdRk ||19|| bodhisattva uvAca- ityabhisnehasumukhe vyalIkaM nAma kiM tvayi | vipriyeNa samartha: syAnmAmAsAdayituM ca ka: ||20|| atha kiM tarhi na: parityaktumicchasIti cAbhihita: sAzrunayanena rAjJA sa mahAsattva- stamuvAca-mRtyubhayAt | pazyatu deva: | yAmeva rAtriM prathamAmupaiti garbhe nivAsaM naravIra loka: | tata:prabhRtyaskhalitaprayANa: sa pratyahaM mRtyusamIpameti ||21|| nItau suyukto’pi bale sthito’pi nAtyeti kazcinmaraNaM jarAM vA | upadrutaM sarvamitIdamAbhyAM dharmArthamasmAdvanamAzrayiSye ||22|| vyUDhAnyudIrNanaravAjirathadvipAni sain{1 ##Mss.## sainyadarpa^ ##for## sainyAni darpa^.}yAni darparabhasA: kSitipA jayanti | jetuM kRtAntaripumekamapi tvaza{2 ##B## hyasaktA: ##for## tvazaktA:.}ktA- stanme matirbhavati dharmamabhiprapattum ||23|| hRSTA{3 ##AB## dRSTvA^; ##P## uSTvA^ ##for## hRSTA^.}zvakuJjarapadAtirathairanIkai- rguptA vimokSamupayAnti nRpA dviSadbhya: | sArdhaM balairatibalasya tu mRtyuzatro- rmanvAdayo’pi vivazA vazamabhyupetA: ||24|| @237 saMcUrNya dantamusa{1 ##Mss.## ^muzalai:.}lai: puragopurANi mattA dvipA yudhi rathAMzca narAn dvipAMzca | naivAntakaM pratimukhAbhigataM nudanti vaprAntalabdhavijayairapi tairviSANai: ||25|| dRDhacitravarma{2 ##AB## ^carma^; ##P## ^dharma^ ##for## ^varma.^}kavacAvaraNAn yudhi dArayantyapi vidUracarAn | iSubhistadastrakuzalA dviSata- zciravairiNaM na tu kRtAnta{3 ##Mss.## kRtAntarim.}marim ||26|| siMhA vikartanakarairnakharairdvipAnAM kumbhAgramagnazikharai: prazamayya teja: | bhittvaiva ca zrutamanAMsi ravai: pareSAM mRtyuM sametya hatadarpabalA: svapanti ||27|| doSAnurUpaM praNayanti daNDaM kRtAparAdheSu nRpA: pareSu | mahAparAdhe yadi mRtyuzatrau na daNDanItipravaNA bhavanti ||28|| nRpAzca sAmAdibhirapyu{4 ##Kern suggests## abhyupAyai:.}pAyai: kRtAparAdhaM vazamAnayanti | raudrazcirAbhyAsadRDhAvalepo mRtyu: punarnAnunayAdisAdhya: ||29|| krodhAnalajvalitaghoraviSAgnigarbhai- rdaMSTrAGkurairabhidazanti narAn bhujaMgA: | daMSTav{5 ##A## daSTavya^; ##B## daMSTravya^: ##P## draMSTavya^ ##for## daMSTavya^.}yayatnavidhurAstu bhavanti mRtyau vadhye’pi nityamapakAravidhAnadakSe ||30|| daSTasya koparabhasairapi pannagaizca mantrairviSaM prazamayantyagadaizca vaidyA: | AzIviSastvativiSo’yamariSTadaMSTro mantrAgadAdibhirasAdhyabala: kRtAnta: ||31|| pakSAnilairlalitamInakulaM vyudasya meghaughabhImarasitaM jalamarNavebhya: | @238 sarpAn haranti vitata{1 ##AB## vitatograhaNAnsuparNA:.}grahaNA: suparNA mRtyuM puna: pramathituM na tathotsahante ||32|| bhItadrutAnapi javAtizayena jitvA saMsAdya caikabhujava{2 ##Mss.## ^bhujagavajra^.}jravilAsavRttyA | vyAghrA: pibanti rudhirANi vane mRgANAM naivaMpravRttipaTavastu bhavanti mRtyau ||33|| daMSTrAkarAlamapi nAma mRga:sametya vaiyAghramAnanamupaiti punarvimokSam | mRtyormukhaM tu pRthurogajarArtidaMSTraM prAptasya kasya ca puna: zivatAtirasti ||34|| pibanti nR#NAM vikRtogravigrahA sahaujasAyUMSi dRDhagrahA grahA: | bhavanti tu prastutamRtyuvigrahA vipannadarpotkaTatAparigrahA: ||35|| pUjAra{3 ##Mss.## pUjAratidroha^.}tadrohakRte’bhyupetA{4 ##Mss.## ^pyupetAn.}n graham#nniyacchanti ca siddhavidyA: | tapobalasvastyayanauSadhaizca mRtyugrahastvaprativArya eva ||36|| mAyAvidhijJAzca mahAsamAje janasya cakSUMSi vimohayanti | ko’pi prabhAvastvayamantakasya yadbhrAmyate tairapi nAsya cakSu: ||37|| hatvA viSANi ca tapobalasiddhamantrA vyAdhInnRNAmupazamayya ca vaidyavaryA: | dhanvantariprabhRtayo’pi gatA vinAzaM dharmAya me namati tena matirvanAnte ||38|| Avirbhavanti ca punazca tirobhavanti gacchanti vAnilapathena mahIM vizanti | vidyAdharA vividhamantrabalaprabhAvA mRtyuM sametya tu bhavanti hataprabhAvA: ||39|| @239 dRptAnapi pratinudantyasurAn surendrA dRptAnapi pratinudantyasurA: surAMzca | mAnAdhirUDhamatibhi: samudIrNasainyai- stai: saMhatairapi tu mRtyurajayya eva ||40|| imAmavetyAprativAryaraudratAM kRtAntazatrorbhavane na me mati: | na manyunA snehaparikSayeNa vA prayAmi dharmAya tu nizcito vanam ||41|| rAjovAca-atha vane tava ka AzvAsa: evamapratikriye mRtyubhaye sati dharmaparigrahe ca | kiM tvA vane na samupaiSyati mRtyuzatru- rdharme{1 ##A## dharmasthitA:.} sthitA: kimRSayo na vane vinaSTA: | sarvatra nAma niyata: krama eSa tatra ko’rtho vihAya bhavanaM vanasaMzrayeNa ||42|| bodhisattva uvAca- kAmaM sthiteSu bhavane ca vane ca mRtyu- rdharmAtmakeSu viguNeSu ca tulyavRtti: | dharmAtmanAM bhavati na tvanutApahetu- rdharmazca nAma vana eva sukhaM prapattum ||43|| pazyatu deva: | pramAdamadakandarpalobhadveSAspade gRhe | tadviruddhasya dharmasya ko’vakAzaparigraha: ||44|| vikRSyamANo bahubhi: kukarmabhi: parigrahopArjanarakSaNAkula: | azAntacetA vyasanodayAgamai: kadA gRhastha: zamamArgameSyati ||45|| vane tu saMtyaktakukAryavistara: parigrahaklezavivarjita: sukhI | zamaikakArya: parituSTamAnasa: sukhaM ca dharmaM ca yazAMsi cArchati ||46|| @240 dharmazca rakSita naraM na dhanaM balaM vA dharma: sukhAya mahate na vibhUtisiddhi: | dharmAtmanazca mudameva karoti mRtyu- rna hyasti durgatibhayaM niratasya dharma ||47|| kriyAvizeSazca yathA vyavasthita: zubhasya pApasya ca bhinnalakSaNa: | tathA vipAko’pyazubhasya durgati- zcitra{1 ##Mss.## cittasya ##for## citrasya.}sya dharmasya sukhAzrayA gati: ||48|| ityanunIya sa mahAtmA pitaraM kRtAbhyanujJa: pitrA tRNavadapAsya rAjyalakSmIM tapo- vanAzrayaM cakAra | tatra ca dhyAnAnyapramANAni cotpA{2 ##Mss.## cotpadya.}dya teSu ca pratiSThApya lokaM brahmalokamadhiruro{3 ##Mss.## ^ruroheti.}ha || tadevaM saMvignamanasAM rAjalakSmIrapi zreyomArgaM nAvRNotIti saMvegaparicaya: kArya: | maraNasaMjJAvarNe’pi vAcyam-evamAzumaraNasaMjJA saMvegAya bhavatIti | tathA maraNAnusmRtivarNe- ‘nityatAkathAyAmapyupaneyam-evamanityA: sarvasaMskArA iti | tathA sarvaloke’nabhiratisaMjJAyAm- evamanAzvAsikaM saMskRtamiti | evamatrANo’yamasahAyazca loka ityevamapi vAcyam | evaM vane dharma: sukhaM pratipattuM na geha ityevamapyunneyam || || ityayogRhajAtakaM dvAtriMzattamam || @241 33 mahiSajAtakam | sati kSantavye kSamA syAnnAsatItyapakAriNamapi sAdhavo lAbhamiva bahu manyante | tadyathAnuzrUyate- bodhisattva: kilAnyatamasminnaraNyapradeze paGkasaMparkAtparuSavapurnIlameghaviccheda iva pAdacArI vanamahiSavRSo babhUva | sa tasyAM durlabhadharmasaMjJAyAM saMmohabahulAyAmapi tiryaggatau vartamAna: paTuvijJAnatvAnna dharmacaryAnirudyogamatirbabhUva | cirAnuvRttyeva nibaddhabhAvA na taM kadAcitkaruNA mumoca | ko’pi prabhAva: sa tu karmaNo vA tasyaiva vA yatsa tathA babhUva ||1|| atazca nUnaM bhagavAnavoca- dacintyatAM karmavipAkayukte: | kRpAtmaka: sannapi yatsa bheje tiryaggatiM tatra ca dharmasaMjJAm ||2|| vinA na karmAsti gatiprabandha: zubhaM na cAniSTavipAkamasti | sa dharmasaMjJI pi tu karmalezAM- stAMstAn samAsAdya tathA tathAsIt ||3|| athAnyatamo duSTavAnarastasya kAlAntarAbhivyaktAM prakR{1 ##Mss.## pratibhadratAM.}tibhadratAM dayAnuvRttyA ca vigatakrodhasaMrambhatAmavetya nAsmAdbhayamastIti taM mahAsattvaM tena tena vihiMsAkrameNa bhRzataramabAdhata | dayAmRduSu durjana: paTutarAvalepodbhava: parAM vrajati vikriyAM na hi bhayaM tata: pazyati | yatastu bhayazaGkayA sukRzayApi saMspRzyate vinIta iva nIcakaizcarati tatra zAntoddhava: ||4|| sa kadAcittasya mahAsattvasya visrabdhaprasuptasya nidrAvazAdvA pracalAyata: sahasaivopari nipatati sma | drumamiva kadAcidenamadhiruhya bhRzaM saMcAlayAmAsa | kSudhitasyApi kadAcidasya mArgamAvRtya vyatiSThata | kASTheNApyenamekadA zravaNayorghaTTayAmAsa | salilAvagA{2 ##Mss.## ^vagAhena samu^.}hanasamutsukasyA- pyasya kadAcicchira: samabhiruhya pANibhyAM nayane samAvavre | apyenamadhiruhya samudyatadaNDa: @242 prasahyaiva vAhayan yamasya lIlAmanucakAra | bodhisattvo’pi mahAsattva: sarvaM tadasyAvinaya- ceSTitamupakAramiva manyamAno ni:saMkSobhasaMrambhamanyurmarSayAmAsa | svabhAva eva pApAnAM vinayonmArgasaMzraya: | abhyAsAttatra ca satAmupakAra iva kSamA ||5|| atha kilAnyatamo yakSastamasya paribhavamamRSyamANo bhAvaM vA jijJAsamAnastasya mahAsattvasya tena duSTakapinA vAhyamAnaM taM mahiSavRSabhaM mArge sthitvedamuvAca-mA tAvadbho: | kiM parikrIto’syanena duSTakapinA ? atha dyUte parAjita: ? utAho bhayamasmAkiMcidAzaGkase ? utAho balamAtmagataM nAveSi yadevamanena paribhUya vAhyase ? nanu bho: | vegAviddhaM tvadviSANAgravajraM vajraM bhindyAdvajravadvA nagendrAn | pAdAzceme roSasaMrambhamuktA majjeyuste paGkavacchailapRSThe ||6|| idaM ca zailopamasaMhatasthiraM samagrazobhaM balasaMpadA vapu: | svabhAvasaujaskanirIkSitorjitaM durAsadaM kesariNo’pi te bhavet ||7|| mathAna dhRtvA {1 ##Mss.## tadidaM.}tadimaM kSureNa vA viSANakoTyA madamasya voddha{2 ##Mss.## coddhara.}ra | kimasya jAlmasya kaperazaktava- tprabAdhanAdu:khamidaM titikSase ||8|| asajjana: kutra yathA cikitsyate guNAnuvRttyA sukhazIlasaumyayA | kaTUSNarUkSANi hi yatra siddhaye kaphAtmako roga iva prasarpati ||9|| atha bodhisattvastaM yakSamavekSamANa: kSamApakSapatitamarUkSAkSaramityuvAca- avaimyenaM {3 ##Mss.## valaM.}calaM nUnaM sadA cAvinaye ratam | ata eva mayA tvasya yuktaM marSayituM nanu ||10|| pratikartumazaktasya kSamA kA hi balIyasi | vinayAcAradhIreSu kSantavyaM kiM ca sAdhuSu ||11|| @243 zakta eva titikSate durbalas{1 ##AP## ^stvaritaM; ##B## ^skharitaM.}khalitaM yata: | varaM paribhavastasmAnna guNAnAM parAbhava: ||12|| asatkriyA hInabalAcca nAma nirdezakA{2 ##Mss.## nirvezakAla:.}la: paramo guNAnAm | guNapriyastatra kimityapekSya svadhairyabhedAya parAkrameta ||13|| nityaM kSamAyAzca nanu kSamAyA: kAla: parAyattatayA durApa: | pareNa tasminnupapAdite ca tatraiva kopapraNayakrama: ka: ||14|| svAM dharmapIDAmavicintya yo’yaM matpApazuddhyarthamiva pravRtta: | na cetkSamAmapyahamatra kuryA- manya: kRtaghno bata kIdRza: syAt ||15|| yakSa uvAca-tena hi na tvamasyA: kadAcitprabAdhanAyA mokSya{3 ##Mss.## mokSase.}se- guNeSvabahumAnasya durjanasyAvinItatAm | kSamAnaibhRtyamatyaktvA ka: saMkocayituM prabhu: ||16|| bodhisattva uvAca- parasya pIDApraNayena yatsukhaM nivAraNaM syAdasukhodayasya vA | sukhArthinastanna {4 ##Mss.## nisevituM.}niSevituM kSamaM na tadvipAko hi sukhaprasiddhaye ||17|| kSamAzrayAdevamasau mayArthata: prabodhyamAno yadi nAvagacchati | nivArayiSyanti ta ena{5 ##Mss.## evam.}mutpathA- damarSiNo yAnayamabhyupaiSyati ||18|| asatkriyAM prApya ca tadvidhAjjanA- nna mAdRze’pyevamasau kariSyati | @244 na labdhadoSo hi punastathAcare- datazca muktirmama sA bhaviSyati ||19|| atha yakSastaM mahAsattvaM prasAdavismayabahumAnAvarjitamati: sAdhu sAdhviti sazira:- prakampA{1 ##Mss.## prakampyAGguli^.}GgulivikSepamabhisaMrAdhya tattatpriyamuvAca- kutastirazcAmiyamIdRzI sthiti- rguNeSvasau cAdaravistara: kuta: | kayApi buddhyA tvidamAsthito vapu- stapovane ko’pi bhavAMstapasyati ||20|| ityenamabhiprazasya taM cAsya duSTavAnaraM pRSThAdavadhUya samAdizya cAsya rakSAvidhAnaM tatraivAntardadhe || tadevaM sati kSantavye kSamA syAnnAsatItyapakAriNamapi sAdhavo lAbhamiva bahu manyante iti kSAntikathAyAM vAcyam | evaM tiryaggatAnAM bodhisattvAnAM pratisaMkhyAnasauSThavaM dRSTam | ko nAma manuSyabhUta: pravrajitapratijJo vA tadvikala: zobhe{2 ##AB## zobhata; ##P## zobhita ##for## zobheta.}ta ? ityevamapi vAcyam | tathAgatavarNe satkRtya dharmazravaNe ceti || || iti mahiSajAtakaM trayastriMzattamam || @245 34 zatapatrajAtakam | protsAhyamAno’pi sAdhurnAlaM pApe pravartitumanabhyAsAt | tadyathAnuzrUyate- bodhisattva: kilAnyatamasmin vanapradeze nAnA{1 ##AB## nAnAvividha^.}vidharAgaruciracitrapatra: zatapatro babhUva | karuNAparicayAcca tadavastho’pi na prANihiMsAkaluSAM zatapatravRttimanuvavarta | bAlai: pravAlai: sa mahIruhANAM puSpAdhivAsairmadhubhizca hRdya: | phalaizca nAnArasagandhavarNai: saMtoSavRttiM bibharAMcakAra ||1|| dharmaM parebhya: pravadan yathArha- mArtAn yathAzakti samuddharaMzca | nivArayaM zcAvinayAdanAryA- nudbhAvayAmAsa parArthacaryAm ||2|| iti paripAlyamAnastena mahAsattvena tasmin vanapradeze sattvakAya: sAcAryaka iva bandhumAniva savaidya iva rAjanvAniva sukhamabhyavardhata | dayA{2 ##B## dayAnmahatyA; ##P## kRpAjanasyA; ##A in second hand## dayAmahatyA ##for## dayAmahattvAt.}mahattvAtparipAlyamAno vRddhiM yathAsau guNato jagAma | sa sattvakAyo’pi tathaiva tena saMrakSya{3 ##Mss.## saMrakSamANo.}mANo guNavRddhimApa ||3|| atha kadAcitsa mahAsattva: sattvAnukampayA vanAntarANi samanuvicaraMstIvravedanAbhi- bhavAdviceSTamAnaM digdhaviddhamivAnyatamasmin vanapradeze reNusaMparkavyAkulamalinakesarasaTaM siMhaM dadarza | samabhigamya cainaM karuNayA paricodyamAna: papraccha-kimidaM mRgarAja ? bADhaM khalva- kalyazarIraM tvAM pazyAmi | dvipeSu darpAtira{4 ##Mss.## darpAbhirasA^.}sAnuvRttyA javaprasaGgAdathavA mRgeSu | kRtaM tavAsvAsthyamidaM zrameNa vyAdheSuNA vA rujayA kayAcit ||4|| tadbhrUhi vAcyaM mayi cedidaM te yadeva vA kRtyamihocyatAM tat | mamosti yA mitragatA ca zakti- statsAdhyasaukhyasya bhavAn sukhI ca ||5|| @246 siMha uvAca-sAdho pakSivara na me zramajAtamidamasvAsthyaM rujayA vyAdheSuNA vA | idaM tvasthizakalaM galAntare vilagnaM zalyamiva mAM bhRzaM dunoti | na hyena{1 ##Mss.## enaM ##for## enat.}cchaknomyabhyavahartu- mudgarituM vA | tadeSa kAla: suhRdAm | yathedAnIM jAnAsi, tathA mAM sukhinaM kuruSveti || atha bodhisattva: paTuvijJAnatvAdvicintya zalyoddharaNopAyaM tadvadanaviSka{2 ##BP## ^viskambhaNa^; ##A## viskambhana^ ##for## viSkambhapramANaM.}mbhapramANaM kASTha- mAdAya taM siMhamuvAca-yA te zaktistayA samyak tAvatsvamukhaM nirvyAdehIti | sa tathA cakAra | atha bodhisattvastadasya kASThaM dantapAlyorantare samyagnivezya pravizya cAsya galamUlaM tattirya- gavasthitamasthizakalaM vadanAgreNAbhihRtyaikasmin pradeze samutpAditazaithilyamitarasmin parigRhya paryante vicakarSa | nirgacchanneva tattasya vadanaviSkambhaNakASThaM nipAtayAmAsa | sudRSTakarmA nipuNo’pi zalyahR- nna tatprayatnAdapi zalyamuddharet | yadujjahArAnabhiyogasiddhayA sa medhayA janmazatAnubaddhayA ||6|| uddhRtya zalyena sahaiva tasya du:khaM ca tatsaMjanitAM zucaM ca | prIta: sa zalyoddharaNAdyathAsI- tprIta: sazalyoddharaNAttathAsIt ||7|| dharmatA hyeSA sajjanasya | prasAdhya saukhyaM vyasanaM ni{3 ##Mss.## nivRtya.}vartya vA sahApi du:khena parasya sajjana: | upaiti tAM prItivizeSasaMpadaM na yAM svasaukhyeSu sukhAgateSvapi ||8|| iti sa mahAsattvastasya taddu:khamupazamayya prItahRdayastamAmantrya siMhaM pratinanditastena yatheSTaM jagAma || atha sa kadAcitpravitataruciracitrapatra: zatapatra: paribhraman kiMcitkvacittadvidhamAhAra- jAtamanAsAdya kSudagniparigatatanustameva siMhamacirahatasya hariNataruNasya mAMsamupabhuJjAnaM tadrudhirAnuraJjitavadananakharakesarAgraM saMdhyAprabhAsamAlabdhaM zaranmeghavicchedamiva dadarza | kRtopakAro’pi tu na prasehe vaktuM sa yAcJAvirasAkSaraM tam | vizAradasyApi hi tasya lajjA tatkAlamaunavratamAdideza ||9|| kAryAnurodhAttu tathApi tasya cakSuSpathe hrIvidhuraM cacAra | @247 sa cAnupazyannapi taM durAtmA nimantraNAmapyakaronna tasya ||10|| zilAtale bIja{1 ##A## bIjamabhiprakIrNaM.}miva prakIrNaM hutaM ca zAntoSmaNi bhasmapuJje | samaprakAraM phalayogakAle kRtaM kRtaghne vi{2 ##AB## vidure.}dule ca puSpam ||11|| atha bodhisattvo nUnamayaM mAM na pratyabhijAnIta iti nirvizaGkatara: samabhigamyaina- marthivRttyA prayukta{3 ##AB## ^prayuktamuktA^; ##P## pramuktamuktA^ ##for## prayuktayuktA^.}yuktAzIrvAda: saMvibhAgamayAcata- pathyamastu mRgendrAya vikramArjitavRttaye | arthisaMmAnamicchAmi tvadyaza:puNyasAdhanam ||12|| ityAzIrvAdamadhuramapyucyamAno’tha siMha: krauryamAtsaryaparicayAdanucitAryavRtti: kopAgni- dIptayAtipiGgalayA didhakSanniva vivartitayA dRSTyA bodhisattvamIkSamANa uvAca-mA tAvadbho: | dayAklaibyaM na yo veda khAdan visphurato mRgAn | pravizya tasya me vaktraM yajjIvasi na tadbhahu ||13|| mAM puna: paribhUyaivamAsAdayasi yAcJayA | jIvitena nu khinno’si paraM lokaM didRkSase ||14|| atha bodhisattvastena tasya rUkSAkSarakrameNa pratyAkhyAnavacasA samupajAtavrIDastatraiva nama: samutpapAta | pakSiNo vayamityarthata: pakSavisphAraNazabdenainamuktvA pracakrAma || athAnyatamA vanadevatA tasya tamasatkAramasahamAnA dhairyaprayAmajijJAsayA vA samutpatya taM mahAsattvamuvAca-pakSivara kasmAdima{4 ##Mss.## idam ##for## imam.}masatkAramasya durAtmana: kRtopakAra: san saMvidyamAnAyAM zaktAvapi marSayasi ? ko’rtha: kRtaghnenAnenaivamupekSitena ? zaktastvamasya nayane vadanAbhighAtA- dvisphU{5 ##A## visphUrjitaM.}rjita: pramathituM balazAlino’pi | daMSTrAntarasthamapi cAmiSamasya hartuM tanmRSyate kimayamasya balAvalepa: ||15|| atha bodhisattvastathApyasatkAraviprakRta: protsAhyamAno’pi tayA vanadevatayA svAM prakRtibhadratAM pradarzayannuvAca-alamalamanena krameNa | naiSa mArgo’smadvidhAnAm | Arte pravRtti: sAdhUnAM kRpayA na tu lipsayA | tAmavaitu paro mA vA tatra kopasya ko vidhi: ||16|| vaJcanA sA ca tasyaiva yanna vetti kRtaM para: | ko hi pratyupakArArthI tasya bhUya: kariSyati ||17|| @248 upakartA tu dharmeNa paratastatphalena ca | yogamAyAti niyamAdihApi yazasa: zriyA ||18|| kRtazceddharma ityeva kastatrAnuzaya: puna: | atha pratyupakArArthamRNadAnaM na tatkRtam ||19|| upakRtaM kila vetti na me para- stadapakAramiti prakaroti ya: | nanu vizodhya guNai: sa yazastanuM dviradavRttimabhipratipadyate ||20|| na vetti cedupakRtamAtura: paro na{1 ##Mss.## na yokSyate tadgaNa^.}yokSyate'pi sa guNakAntayA zriyA | sacetasa: punaratha ko bhavetkrama: samucchritaM pramathitumAtmano yaza: ||21|| idaM tvatra me yuktarUpaM pratibhAti | yasmin sAdhUpacIrNe’pi mitradharmo na{2 ##A in marg.## vilupyate ##for## na labhyate.}lakSyate | aniSThuramasaMrabdhamapayAyAcchanaistata: ||22|| atha sA devatA tatsubhASitaprasAditamanA: sAdhu sAdhviti punaruktamabhiprazasya tattatpriyamuvAca- Rte jaTAvalkaladhAraNazramA- dbhavAnRSistvaM viditAyatiryati: | na veSamAtraM hi munitvasiddhaye guNairupetastviha tattvato muni: ||23|| ityabhilakSya pratipUjyainaM tatraivAntardadhe || tadevaM protsAhyamAno’pi sAdhurnAlaM pApe pravartitumanabhyAsAditi sajjanaprazaMsAyAM vAcyam | evaM kSAntikathAyAmapyupaneyam-evaM kSamAparicayAnna vairabahulo bhavati, nAvadyabahulo bahujanapriyo manojJazceti | evaM pratisaMkhyAnabahulA: svAM guNazobhAmanurakSanti paNDitA iti pratisaMkhyAnavarNe vAcyam | tathAgatamAhAtmye ca bhadraprakRtyabhyAsavarNe ca-evaM bhadra{3 ##Mss.## bhadrAkRti^.}prakRti- rabhyastA tiryaggatAnAmapi na nivartata iti || || iti zatapatrajAtakaM catustriMzattamam || || kRtiriyamAryazUrapAdAnAm || @249 prathamaM pariziSTam | kacchapajAtakam | ##[This is Kacchapajataka which is found before Kumbhajataka (No. 17) in the Paris Ms. (P) only used by Kern. It is rightly relegated to Appendix by him. The text is very corrupt, and I have reproduced it here without attempting major corrections.]## anekabuddhavizeSeNa bhagavatA kacchapabhUto mArasya hastagato vazagato paJjalagato mukta: | anyadApi buddhavize(Se)Na etasya mArasya gato vazagato karaNDagato mukta: || bhUtapUrvaM hi bhuva: atItamadhvAnaM nagare vArANasI kAzijanapade pAripADIkA nAma nadI tasya kUle aparamAlAkArasya vanamAlamasau dAni mAlAkAlA mAlasyaiva taM vanaM mAlAkAla AgantvA puSpANi ujjariya puSpakalaNDakamAdAya mAlAkAraNato nirdhAvati | grAmAbhimukho ca prasthito | tata: ca nadIto kacchapo uddharitvA gomayaM bhakSayati tasya mAlAkArasya avidUre | so taM mAlAkAreNa dRSTa || tasya etadabhUSi-zobhaNaM mama ayaM atha kacchapo olaMko bhaviSyati | tadyathAnuzrUyate-bodhisattva: karuNAtizayaparityacitamapi parahitasukhopavAdanapara: puNyaM prati- padamudbhAvayan dAnadamasaMyamAdibhi: kadacicchakro devendro babhUva || tena dAni puSpakalaNDaM ekAnte sthapitvA so kacchapo gRhIto | so taM tatra puSpakalaNDaM prakSipya (yA)ti | tadA so taM mAnuSikAya vAcAya Aha- prANenamasmiM yadi mAnsayogA imAmahaM kardamaso ca mukSite | anekatIvravyasanAni taM ca surendra(la)devA bhuvi kaNDare vA nidhautagAtraM udake susiktA: || imAhaM kardama muktito | tata: bhayaM taM puSpaM kardamena vinAsiSyati | atra me udake dhovitvA karaNDe prakSipata: tadete puSpAM na vinazyanti | tadA mAlAkArasya pazyati- zobhano khalvayaM kacchapo mAnuSikAye vAcAye kacchapo gacchAhi taM atra udake dhovAmi | tato eSa puSpANi na vinAziSyati | kardamena mAtApaitRkaviSaye zuNThikapaJcamAni ca aMgAni prasAretvA tasya mAlAkArahastAto bhraSTo | tatra udake vuDDatAye nadIye avidUre tvAtaM muDitvA taM mAlAkAraM vAcAye bhASati | tIramaye pAripAtrikA kRSyakAraNA ca me kAlena zaktito kardamakRto’smi pAlike dhovipAna pailAya prakSipta: | atha khalu mahAtma: sa mAlAkAra: kacchapametaduvAca-bahukAmaye sandhita surAjJA trigandho bahuko samAgata: | tatra ca taM bhadrakacchapa karaNDamAlakRtA tahiM tatra ramiSyatIva || atha khalu mahAtmAna: sa kacchapaM taM mAlAkAraM gAthAye adhyabhASe- @250 bahukAlaM sandhitA surAjJA trigaNo bahuko samAgata: | matto pralApesi mAlika taila bhuJjitha bhadrakacchapaM || tadupazrutya zakro devendra: paramavismitamanA: sAkSAdabhisaMrAdhya yarityuvAca- kacchapaiva khalveSa mahAnubhAva: kUrmendra sa hyatizayaprabhAva: | AvarjitA yatkalazA iveme kSaranti ramyastanitA: payodA: || mahatpramAdaskhalitaM tvidaM me yannAma kRtyeSu bhavadvidhAnAM | lokAdyamabhyudyatamAnasAnAM vyApAdayogA na samabhyupaimi || ityevaM kacchapa priyavacanai: saMrAdhya mAlAkArahastAto mukta: | tadApyahametasya mAlA- kArasya hastAto buddhivizeSeNa muktariti || iti zrIjAtakamAlAyAM kacchapajAtakaM nAma saptadazo’dhyAya: ||17|| @251 dvitIyaM pariziSTam | zlokasUcI | agarhitAM jAtimavApya mAnuSIM 28.15 agnimAlIti vikhyAta: 14.17 acintayitvA tu dhanakSayaM tvayA 5.29 ajAtapakSadvijapotasaMkulA 11.11 ajJAnAcca yadasmAbhi: 8.57 atazca nItau kuzalo’hameva 31.55 atazca nUnaM bhagavAnavocat 33.2 atazca sumukhenedaM 22.77 ata: kRpAmatra kuruSva mA ruSaM 26.34 atitherabhyupetasya 6.13 atidUramupetA: stha 14.21 atulyagandharddhirasaujasaM zubhAM 10.14 ato na mukta: kopo me 21.34 atra te tApasajana 7.13 atrApi te munijana 7.16 atha kSitIzasya tamatyudAraM 2.8 atha tasya narendrasya 8.17 atha tvidAnIM svajanAnurAga: 20.27 atha pApamasti mama tasya vadhAt 23.25 atha prataptAsurazastrasAyakai: 11.10 atha pradAne pravijRmbhitakrama: 5.20 atha prabhAte rajatendranIla 14.33 atha pravavRte tatra 11.4 atha muditajanaprahAsanAdA 14.32 atha vAnaravIravaizasaM 23.33 atha vizrambhani:zaGko 22.60 atha vihagapaterayaM vimokSAt 22.64 atha vihAya jana: sa daridratAM 10.25 athAkSamaM vetsi gRhAnurAgaM 19.6 athAtra vyAghravanitAM 1.13 athApi kiMcitparizaGkitaM vA 32.19 athApyayaM syAdaparAdha eva me 28.45 athAbhirUDha: sa nareNa tena 24.13 athAzvapRSThAdudgIrNa: 25.2 athAsti pApaM mama vAnaraM ghnata: 23.42 athendranIlaprakarAbhinIlaM 14.3 adAne kurute buddhiM 2.21 aduSTAM saMtyajan bhAryAM 13.31 adRzyamAno’pi hi pApamAcaran 13.26 adRSTadoSaM yudhi dRSTavikramaM 23.68 adRSTapUrvAnvayazIlabhaktiSu 30.37 adRSTabhaktiSvapi dharmavatsalA 23.3 adRSTamevAtha tavaitadiSTaM 23.55 addhA dharma: satAmeSa 22.35 adbhutena rasenAtha 27.4 adya me kuzalaM haMsa 22.71 adyAdviSaM sa khalu hAlahalaM prajAnan 31.67 adyApi taM himavati prathitaM pradezaM 16.9 adyArcayantaM naradeva devAn 13.17 adyApi tAvatpitRzokazalya 19.5 adyaiva citradhvajabhUSaNena 25.4 adyaiva magno mahati prapAte 25.6 adharmamasmAd bhRzadurjayaM jayan 29.50 adharmo bata jAgarti 9.42 adhipArthamamAtyAdi 27.17 adhyApakaM samyagadhItavedaM 19.16 ananyathA cAstu vacastavedaM 4.16 anabhyAsAdvivekasya 19.7 anAgasaM pravrajitaM 28.49 anAdRtya sukhaprAptAM 8.50 anAryamArgeNa sahasranetra 5.11 aniyataruditasthitavihasitavAk 17.20 anirbhinnArthagambhIraM 26.26 anIpsitAzaGkitajAtasaMbhramA 9.78 anIza: sve cite vicarati yayA 17.14 anukampyo vizeSeNa 7.21 anugrahItavyamavaiSi yattu 25.24 anutsuko vanAnteSu 19.8 anurUpa: zamasyAsya 21.35 anuSTheyaM hi tatreSTaM 23.51 anekatIvravyasanAtureSu 17.2 anekadu:khAyatane zarIre 8.43 anekazailAntaritaM 2.47 anena nAthena sanAthatAM gataM 1.37 anena puNyena tu sarvadarzinAM 8.55 anena yAnena yaza:patAkinA 29.58 @252 anena satyavAkyena 14.31 anta:pure’tha manujAdhipate: pure’tha 2.30 anta:sapatna: kopo’yaM 21.33 anyadIyaM kathaM nAma 2.19 anyasyApi vadhaM tAvat 6.31 anye narA madvazagA bhavanti 31.59 anyonyahiMsApraNayaM niyacchan 15.2 anvartharamyAkSarasaukumAryaM 13.12 apayAnakramo nAsti 15.6 aparAdhavivarjitAM tyajan 20.6 apare zvabhirbhRzabalai: zabalai: 29.38 api caivaMgate kArye 22.37 api dharmasukhArthanirvirodhA: 22.70 api rakSaNadIkSita: prajAnAM 22.67 api zuddhatayopadhAsvasaktai: 22.68 apUrvavarNagandhAbhyAM 27.5 apyasmAkamiyaM bhadra 22.45 abaddhastamupAsIno 22.61 abaddhastvaM puna: svastha: 22.40 abaddhaM baddhavadayaM 22.75 abhayamabhayado dadAti rAjA 10.17 abhiprAyamatastvasya 30.42 abhUtsa teSAM tu zazAkRti: kRtI 6.5 abhyAsayogAddhi zubhAzubhAni 15.1 amarSadarpodbhavakarkazAnyapi 22.96 amarSaroSAbhinipAtitAkSaraM 21.18 amI dvijA madvyasanAsahiSNava: 12.11 amuSya tava nAgasya 9.7 amUni mAMsAni sazoNitAni 8.25 amRSyamANa: sa jagadgatAnAM 9.5 ambA ca tAta niSkrAntA 9.64 ayaM ca mahatArthena 22.79 ayaM pAzena mahatA 22.39; 22.42 ayaM mAM brAhmaNastAta 9.65 ayaM hi panthA yazasa: zriyazca 17.33 ayaM hi pUrvaM paTucArukarmA 23.8 ayuktavatsAdhvapi kiMcidIkSyate 28.40 arogatAyurdhanarUpajAtibhi: 28.20 arghapramANaM yadi nAma kartuM 31.30 arthazca vistaramupaiSyati cetpunarme 5.27 arthastrivargasya vizeSahetu: 4.6 arthAdapi bhraMzaM samApnuvanti 7.18 arthinAtmagate du:khe 8.26 arthiprazaMsAvacanapralubdhA 4.5 arthibhi: prItahRdayai: 4.1 artho dhanairyadi gRhANa dhanAni matta: 20.14 artho’sti na grAmavarAdinA me 17.32 alabdhagAdhA navasaMstave jane 22.82 alaMkRtAvimau pazyan 9.34 alaMkriyante kusumairmahIruhA: 28.19 alaMkriyA zaktisamanvitAnAM 28.27 alobhazubhrA tvayi tuSTirAsIt 9.23 alpasyApi zubhasya vistaramimaM 3.19 alpecchabhAvAtkuhanAnabhijJa: 1.10 avamRditamanorathastu mAro 4.21 avAryavIryeSvariSu sthiteSu 32.9 avibhAvya nimittArthaM 3.8 aviSamatvasukhA Rtavo’bhavan 10.28 avismaya: zrutavatAM 7.6 avItarAgasya janasya yAvat 13.4 avItarAgeNa satA 9.96 avetya caivaM niyatAM jagatsthitiM 28.21 avaiti manye na sa mRtyuragrata: 30.12 avaimyenaM calaM nUnaM 33.10 avyAhatavyAlamRgapraveze 24.15 azaGkitAcaJcaladhIrasaumyaM 4.4 azaGkitoktai: praNayAkSarai: suhRt 22.81 azaThavinayabhUSaNa: sadA 7.31 azucikuNapamabhyupeyivAMso 29.35 asajjana: kutra yathA cikitsyate 33.9 asatkriyA hInabalAcca nAma 33.13 asatkriyAM prApya ca tadvidhAjjanAt 33.19 asatpravRttAn pathi saMniyokSyatAM 28.39 asatpravRtteranivRttamAnasa: 10.12 asadvaca:saMyamanAdakUjano 29.57 asahyadu:khodayapItamAnasA: 26.33 asaMyatA: saMyataveSadhAriNa: 23.60 asaMzayaM tadvanasaMzrayAstadA 30.25 asaMzayaM tvadguNaraktasaMkathai: 9.97 asaMzayaM na prasahanta ete 8.29 asaMzayaM prItamanA: sa rAjA 22.56 asaMstutamasaMbandhaM 32.5 @253 asaMstutasyApyaviSahyatIvraM 27.18 asaMstutAnAmapi na kSameya 8.36 asArasya zarIrasya 24.12 asAvApUrNazobhena 6.6 asevanA cAtyupasevanA ca 23.16 asti no bhAgyazeSastu 30.7 asnigdhabhAvastu na paryupAsya: 23.13 asmatteja: khalIkRtya 28.30 asmatprabhAvapratighAtayogyA 8.6 asmatpriyaM cAbhisamIkSamANai: 8.60 asmadarye samAhRtya 9.69 asmaddantAgravicchinnA: 6.14 asmannimittamaparAdhavivarjite’pi 28.35 asmannistAraNApekSI 30.41 asmAddhitAvekSaNadakSiNena 4.10 asmAnakasmAdapahAya kasmAt 23.6 asminnirjanasaMpAte 26.23 asya ni:saMzayamime 15.7 asya hi vyavasAyasya 8.52 ahaM ca dehIti varaM vadeyaM 31.78 ahaM punarna pazyAmi 12.15 ahaM zAradvatIputro 19.34 ahaM hi zastraM nizitaM vizeyaM 13.30 ahiMsakatvaM ca kuto 31.84 ahetuvAdAdivirUkSavAzitaM 23.61 ahetuvAdI paratantradRSTi: 23.57 aho dayAsya vyasanAture jane 1.34 aho dhRtiraho sattvaM 2.31 aho parAkrAntamapetasAdhvasaM 1.35 aho putraviyogAgni: 9.77 aho prakarSo vata sajjanasthite: 8.66 aho prajAnAmatibhAgyasaMpat 13.42 aho prajAnAM bhAgyAni 10.34 aho bata guNAbhyAsa: 6.36 aho batAtikaSTeyaM 1.19 aho bataudAryamaho kRpAlutA 2.42 aho bataudAryavizeSabhAsvata: 5.30 aho madhuratIkSNena 25.14 aho vikRSTAntaratA 9.95 aho svabhAvAtizayasya saMpadA 30.40 Akampyannatha dharAM dharaNIdharAMzca 30.24 AkAGkSitAbhigamayo: 22.78 AkRtipratyayAdyacca 25.17 AkRSyamANaM zitazastrapAtai: 8.45 AcArazuddhyA nibhRtendriyatvAt 1.9 AcchindyAnmadimau rAjA 9.62 AjJAmapi ca tAvanna: 8.58 AtakSya takSANa ivApareSAM 29.25 AtmanIva dayA syAccet 26.39 AtmasnehamayaM zatruM 1.20 AtmAnamapi cecchakti: 13.40 AtmArtha: syAdyasya garIyAn 5.22 AdeyataratAM yAnti 18.4 AnamyamAnAni dhanUMSi dRSTvA 27.20 ApatparItAn bhayazokadInAn 30.38 Apatsu viphalaM dhairyaM 31.14 ApadgatatrAsaharasya nityaM 14.27 ApadgatasyApyavikAri mitraM 31.33 Apadgato bandhusuhRdvihIna: 24.9 Apaddharma: steyamiSTaM dvijAnAM 12.8 A bAlyAtsaMbhRtasneha: 26.8 AmuktarUpyakavacA iva daityayodhA 14.12 AmrANi pakvAnyudakaM manojJaM 6.28 ArAdhyate satpratipattimadbhi: 18.5 ArtAnanAthAJcharaNAgatAnna: 14.28 Arte pravRtti: sAdhUnAM 34.16 Aloko bhavati yata: samazca mArga: 9.53 AvAbhyAmidamanyazca 13.22 AvAsika: so’stu mahAvihAre 19.21 Avirbhavanti ca punazca tirobhavanti 32.39 AvRtya mArgaM vapuSAtha tasya 26.5 AveSTyante lohapaTTairjvaladbhi: 29.33 AzAvighAtadInatvaM 9.9 AzAvighAtAgniparItacetA 31.12 Azcaryamadbhutamaho bata kiMsvidetat 8.48 AzcaryANAM batAzcaryaM 31.43 AsAdya vastUni hi tAdRzAni 26.19 AstIryamANAni ca zarvarISu 9.38 AhArayogyAsu kRtazramatvaM 29.13 icchanti yAcJAmaraNena gantuM 5.12 @254 iti kSAntyA pApaM pariharati 28.24 iti dharmavirodhadUSitatvAt 18.15 iti nRpamanuziSya ziSyavat 27.35 iti nRpasya sunItiguNAzrayAt 10.27 iti paNDitamAnamohadagdhe 7.25 iti prajAnAM hitamIkSamANa: 13.41 iti prajAhitodyoga: 10.36 iti prazaMsAsubhagA: sukhA guNA 22.93 iti sa parigaNayya nizcitAtmA 20.38 iti sa munivaro’nuziSya tAn 28.69 iti hInavimadhyamottamAnAM 19.28 ityagatyA surazreSTha 7.26 ityatItA: svamaryAdAM 9.24 ityabhisnehasumukhe 32.20 ityasAmarthyadInena 6.15 ityevamuktvA sahasA tiro’bhUt 13.18 idaM ca kAntAramasupracAraM 24.18 idaM ca dAnavyasanaM madIyaM 4.12 idaM ca dRSTvA vyasanArtidainyaM 27.19 idaM ca zailopamasaMhatasthiraM 33.7 idaM tvayA hyAdRtamucyamAnaM 31.20 idaM snehodgatatvAtte 18.10 imaM viditvA nRpa mitrapakSe 24.42 imaM svamAvAsamupAgatau yuvAM 22.80 imAmavasthAmudarasya heto: 31.48 imAmavasthAM gamitasya yAcakai: 2.35 imAmavasthAM gamito’smi yena 28.59 imAmavetyAprativAryaraudratAM 32.41 ime nAvazvakAstAta 9.70 iyaM mahArAja samaM mamaibhi: 27.16 iyaM vibhUtizca nayazca yatra 23.54 iyaM hi saMdarzanamAtrakeNa 13.6 iSTArthasaMpattivimarzanAzAt 5.1 ihApi tAvaddhanasaMpadarthina: 29.17 Izvara: kurute cet 23.36 Izvare prasAdAzA kA 23.34 uktaprayojanamidaM 19.32 ucchedavAdavAtsalyaM 23.50 ucyate nAma madhuraM 22.20 uttaptacAmIkarasaMnikAzaM 22.4 uttamAdhamamadhyAnAM 10.31 utpadyamAne yasmiMzca 21.24 utpAtavAtAkalitairmahadbhi: 14.5 utsRjya bhavanaM sphItaM 20.9 udArabhAvAtkaruNAguNAcca 2.3 udIritA harSaparItamAnasai: 2.41 udIryamANo’pyanilena so’gni: 16.8 udgarja parjanya gabhIradhIraM 15.14 uddhRtya cainaM paramapratIta: 24.14 uddhRtya durgAdatha taM narendraM 25.20 uddhRtya zalyena sahaiva tasya 34.7 udyAnakAnanavimAnasaridvicitraM 24.5 unmAdavidyAM vyasanapratiSThAM 17.24 upakartA tu dharmeNa 34.18 upakArAzayA bhaktyA 7.33 upakRtaM kila vetti na me para: 34.20 upayujya yanmadabalAdabalA 17.17 upAyanAzcaryamidaM 22.57 uvAca cainaM vinayAbhijAtaM 25.9 RtuprayatnaracitA 9.35 Rte jaTAvalkaladhAraNazramAt 34.23 Rte’pi rAjJo maraNAdidu:khaM 28.66 ekatra kvacidanavekSya yazca hetuM 23.28 ekasyArthe dvijasyAsya 2.16 ekaM sArthAtparibhraSTaM 6.22 eka: kariSyati kathaM nu samAnakAlaM 23.19 ekAkinaM kSAmazarIrakaM tvAM 24.34 ekAkinI sA samatItya sAdhUn 19.20 ekA ca godhA dadhibhAjanaM ca 6.27 eko rathazca bhuvi yadvidadhAti vartma 5.26 etatsmarAmi kuzalaM naradeva yena 3.18 etadvapu: khalu tadeva mRNAlagauraM 30.34 etadviditvA zibaya: pradAnai: 2.49 etAni tu syurdviradapradhAna 30.10 ete guNA: sadguNavAsavRkSa 27.30 ebhirmadAjJApratipattidakSai: 27.15 evaM cAcchidyamAnasya 28.54 evaMprakAramasukhaM nirayeSu ghoraM 29.39 evaM prakAzo nRpatiprabhAva: 8.12 @255 evaMvidhaM madyamidaM narendra 17.26 evaMvidhAyAM ca jagatpravRttau 32.8 evaMvidhA vikramabuddhisaMpat 27.12 evaMvidhAhAraparAyaNAnAM 8.20 evaMvidhe cArthijane’bhyupete 8.39 evaMvidhe dharmapathe sahAyAn 8.59 evaMvidhenApi parizrameNa 26.31 evaM vivikteSu tapa:kRzaM tvAM 21.9 evaM sa nizcitya parArthasiddhyai 1.32 evaM hi dharmArthayaza:samRddhi: 27.34 evaM hi va: syAdyazasa: samRddhi: 19.4 evaM hyamISAM jAlmAnAM 22.73 eSa padmotpaladala 22.17 eSa lokasya niyata: 19.1 ehi kRSNe mariSyAva: 9.72 ehi pRSThaM samAruhya 24.11 aizvaryavidyAtapasAM samRddhi: 28.1 kazcinmahArAja na pIDito’si 25.10 kathaMcidapi zakyeta 7.23 kathaM tasyApi du:khAya 28.62 kathaM nu patatAM zreSTha 22.33 kadA nu gAtrairapi nAma kuryAM 1.29 kanakagirizilAvizAlavakSA: 8.11 kapAlamAdAya vivarNavAsasA 12.19 kapolalolaghutinIlakuNDale 28.46 karuNAzrayabhUtasya 7.22 karoti te bhUriva saMparigrahaM 29.3 karomi tadidaM dehaM 30.14 kalanUpuranAdena 22.2 kalpAnanalpAn bahudhA vinaSTaM 28.67 kalyANadharmeti yadA narendra 20.18 kazca nAma mahArAja 22.90 kastvaM preta: pizAco vA 24.37 ka: padmanAladalakesarakarNikAnAM 23.17 ka: saMprayogo na viyoganiSTha: 32.14 kA nu pAzena baddhasya 22.30 kAntAraM zakyametacca 30.20 kAntAre durge’smin 24.3 kAntAre vipranaSTo’haM 6.24 kAmaM patAmi narakaM sphuradugravahniM 4.18 kAmaM prasahyApi dhanAni hartuM 12.9 kAmaM mAM zibaya: sarve 9.27 kAmaM lokahitAyaiva 8.56 kAmaM zarIraM kSitipa kSataM me 27.25 kAmaM sadA dIkSita eva ca tvaM 10.7 kAmaM saMtoSasAtmatvAt 7.32 kAmaM sthiteSu bhavane ca vane ca mRtyu: 32.43 kAmeSu vandhamupayAti vadhaM ca loka: 19.26 kAryANi rAjJAM niyatAni yAni 10.4 kAryAnurodhAttu tathApi tasya 34.10 kAlena copetya nRpaM sa haMsa: 22.100 kAlopacArasubhagairvipulai: pradAnai: 25.29 kASThAdyathAgni: parimathyamAnAt 21.26 kiNAGkitAnIva manAMsi du:khai: 25.7 kimatra vA bahvabhidhAya nizcaya: 9.20 kimetadityAgatasaMbhramastata: 8.64 kiM tvA vane na samupaiSyati mRtyuzatru: 32.42 kiM nu dhIrastavAkArSIt 7.29 kiM vA surairme bhagavAn yadevaM 21.14 kIrtikSayaM sAdhujanAdvigarhAM 25.27 kIrtirvidvatsadassveva 21.1 kIrterjagadvyAptikRtakSaNAyA 31.58 kudRSTidoSaprabhavairhi dAruNai: 29.20 kumudazrIrivaikasthA 30.32 kurute yadi sarvamIzvaro 23.32 kuruSva tasmAdguNasAdhanaM dhanaM 29.53 kuladvayasyApi hi ninditA strI 13.7 kulasya rUpasya vayoguNasya vA 28.18 kulAdihIno’pi hi pApani:spRha: 28.17 kulena rUpeNa vayoguNena vA 28.16 kuzamAlI samudro’yaM 14.19 kRtazceddharma ityeva 34.19 kRtAtmAnazca munayo 12.14 kRtAnuyAtro rucirapratApa: 25.5 kRtopakAro’pi ca bhakSya eva 24.19 kRtopakAro’pi tu na prasehe 34.9 kRtvApi paryAptamanorathAni 2.34 kRpaNA bata lokasya 32.7 kRpayAbhivivardhita: sa tasya 27.9 kRSipradhAnAn pazupAlanodyatAn 23.66 @256 kRSyAzrayAvAptadhana: kuTumbI 19.13 kecit klAntA vahnisaMsparzatIkSNaM 29.34 kecittIkSNai: zaGkuzatairAtatajihvA 29.32 kenAnuziSTastvamihAbhyupeto 2.11 kailAsazikharAbhasya 9.8 ko’narthapaTusAmarthyo 9.43 ko nAma loke zithilAdara: syAt 2.46 ko’nyastavAbhUtpratikUlavartI 21.21 kopotpAtAnileneha 30.6 ko vA vadhaM bandhanatADanaM vA 9.17 ko vikramasyAtra mamAvakAza: 31.7 ko’sau nRpa: kathaya yon a samudyatAstra: 31.50 ko hi kSate kSAramivAvasiJcet 26.29 ko hi nAmAbhisaMbandho 10.10 kaumudI kiM nviyaM sAkSAt 13.10 karmazca tAvadvidha eva gamyatAM 29.19 krIDAprasaGgazramajAtanidrau 9.80 krodhAcca sAtmIkRtapApakarmA 21.32 krodhAnalajvalitaghoraviSAgnigarbhai: 32.30 kvacitpravisRtairhasai: 22.3 kva zikSito’sAvatibhadratAmimAM 30.39 kSamAmaye varmaNi sajjanAnAM 28.28 kSamAzrayAdevamasau mayArthata: 33.18 kSitIzavRttiM pratilabdhakIrtiM 28.36 kSIrArNava iti khyAta: 14.15 kSudhamannaM jalaM tarSaM 12.5 kSemamAsInmahArAja 22.74 gaccha gacchaiva sumukha 22.26 gatvA kRtvA ca tasya tvaM 31.27 gatvA dhigvAdalakSatvaM 24.31 gatvApi yo nAma mayAnukampyo 31.8 gatvA svayaM saMkramatAmamISAM 27.13 gAtracchede’pyakSatakSAntidhIraM 28.56 gArhasthyaM mahadasvAsthaM 18.11 gAva: suvarNaM vasanAni bhojyaM 9.14 gItasvanairmadhuratUryaravAnuviddhai: 31.5 guNakusumarajobhi: puNyagandhai: samantAt 31.92 guNadoSAbhimarzAttu 18.2 guNaprakAzairapamatsarai: sA 22.5 guNapravAdairayathArthavRddhai: 20.20 guNasaMbhAvanAvyakti: 19.29 guNasaMvarNanaM nAma 17.9 guNAnAmAkaratvAcca 28.52 guNAbhyAsena sAdhUnAM 23.22 guNAstasyAdhikaM reju: 3.1 guNA hi puNyAzrayalabdhadIptayo 23.1 guNeSvabahumAnasya 33.16 guNairanekairiti vizrutAni 31.39 guNairvihInasya vipannakIrte: 27.31 guNodayairyasya nibaddhabhAvA 9.1 guroriva yatastasya 30.44 gRdhradhvAGkSAdhyAsanarUkSAruNaparNai: 31.10 gRhA nAnIyamAnasya 18.13 gauNametaddhi nArINAM 9.58 gauravAvarjitaikAgra 31.70 ghanAndhakAre paTudhUmadurdine 29.23 ghanairghanairAvRtarazmijAla: 14.7 ghRNAvimuktA vata nirvyapatrapA 30.11 ghoraM tu tatkarma nRpa: sa kRtvA 28.58 cakSuSA kiM daridrasya 2.20 caNDAnilAsphAlanacaJcalAni 16.5 catu:zataM yAmavaraM samRddhaM 19.17 candralekheva tArANAM 3.16 candrArkanakSatravibhUSaNA dyau: 29.7 calaM sauhRdamarthAnAM 5.6 calopalapraskhalitodakAnAM 9.39 cikIrSitaM te yadi matpriyaM tu 25.25 cintAM kRthA mA tadata: paraM tvaM 15.17 cittasya nArhasi narendra vazena gantuM 31.90 citraM virutavAditraM 9.36 citrAbhidhAnAtizayojjvalArthA 31.76 citrai: padmotpaladalai: 22.12 cirasya tAvadbahurogabhAjanaM 30.17 ciraM vicintyApi ca naiva pApe 31.64 cirAtprabhRti loko’yaM 28.31 cirAnuvRttyeva nibaddhabhAvA 33.1 cukopa madrI na tu no ruroda 9.94 chAyAtaro: svAduphalapradasya 9.40 chAyAdrumeSviva nareSu kRtAzrayeSu 23.21 chinne’grahaste’pi tu tasya nAsIt 28.53 @257 janavAdabhayAdathAzubhaM 23.47 janasya hi priyArhasya 9.82 jana: svastyayanenAyaM 8.9 jane prasaGgena vitatya sadgatiM 5.19 japavratejyAvidhinA tapa:zramai: 7.37 jarAjJayA saMhriyamANadarzane 14.1 jarAdAridryadu:khArto 9.85 jalAzaya: zItajalA saridvA 30.19 jAti: kveyaM tadvirodhi kva cedaM 6.35 jAtismarA: santi ca tatra tatra 29.8 jAte na dRzyate yasmin 21.22 jAnan sat u kSAntiguNaprabhAvaM 28.2 jitvA dRptau zAtravamukhyAviva saMkhye 29.4 jitvAhave vidviSata: sadarpAn 27.26 jihyaM zubhaM vA vRSabhapracAraM 13.39 jepuzca mantrAnapare vicitrAn 14.26 jJeyAvabodhaM ca vadanti buddhiM 29.10 jyotsnAsaMvAhanonnidrai: 22.10 jvalanaparigatA jvalaccharIrA: 29.36 jvalitapRthukhalInapUrNavaktrA: 29.27 jvaliteSu taptatapanIyanibhe 29.31 tacchrutvA priyatanaya: sa tasya rAjA 32.16 taTai: samaM tadvinibaddhamUlAn 32.11 tatazcakampe sadharAdharA dharA 2.38 tata: prabhRti lokena 6.38 tata: pravRtte tumule 11.6 tata: praharSAdiva sAcalA calA 6.19 tata: sa taM vahnimabhijvalantaM 6.33 tata: samabhyunnatapUrvakAya: 25.19 tata: samAlambya dRDhaM sa zAkhAM 27.10 tata: sa rAjA nayane pradAya 2.29 tata: sa vAmena KareNa madrIM 9.93 tata: sa vidvAnapi rAjazAstraM 9.10 tata: svasukhani:saGgo 9.48 tatastaduttAraNanizcitAtmA 26.4 tatkarmavismitamukhairatha tasya ziSyai: 1.38 tatkRtaM vaJcanAdakSai: 26.13 tattAsAM samudAcAra 28.32 tattena samyakparipAlyamAnaM 15.3 tatpravrajitumicchAmi 19.2 tatyAja dRptAnapi tasya zatrUn 3.2 tattvAM hitAvekSitayA bravImi 5.9 tatsanAthaM jagaddiSTyA 19.30 tatsAdhu tAvatkriyatAM mRgasya 26.15 tatsAdhu dAnAdviniyaccha buddhiM 4.8 tatsuhRdbandhuhInasya 24.8 tatsnAnamAlyAsavavAsagandhaM 27.2 tathA gatasyApi tu tasya bhUpate: 8.65 tathA mamAnena samAnakAlaM 1.31 tathA hi dikSu prasRtapratisvanai: 9.89 tathA hyamanojasko 30.3 tathaiva zIlazrutayogasAdhuSu 23.69 tadaGga samavekSasva 22.49 tadadya tAvadasmAkaM 6.25 tadabhravadvyomani mAruteritaM 8.62 tadarcitastvayA dharmo 22.36 tadarhati zrotumayaM jano yadi 3.7 tadalaM zokadainyena 9.91 tadAcakSva mahAbhAga 17.11 tadAjJAsaMpradAnena 26.10 tadAtmani guNAMzcaiva 26.12 tadAnanodvIkSaNanizcalAkSA 13.5 tadiyaM prastutA prIti: 22.88 tadetadabhisaMdhAya 3.13 tadeva kartuM na tu saMsmarAmi 31.62 tadeva cedaM madarAjirAjitaM 30.35 tadevamatidhArmika: 22.65 tadevamiti cedbhAvAn 23.31 tadevameva kSitipAla pAlayan 22.97 tadeSa te vimuJcAmi 22.53 tadehi pitryaM bhavanaM tavedaM 18.8 tadaiva caitarhi ca yAcakAnAM 2.36 tadgandhamattA: kSaNamaGganAstA: 27.3 taddarzaya svAM bhujayo ruSaM vA 21.19 taddarzitA zakra mayi svateyaM 5.16 taddarzito’yaM guNadoSayoste 27.32 tadbrUhi vAcyaM mayi cedidaM te 34.5 tadyadasti dhanaM kiMcit 9.28 tadya: kazcidata:prabhRtyavinaya 10.18 tadrUpazobhAhRtamAnaso’tha 26.21 tadvarjanAdguNavivarjayiturjanasya 23.63 @258 tadvarjanIyAn parivarjayantaM 20.21 tanmadvidha: kiMsvidupAdadIta 5.13 tanmA cintAM putrayorviprayogAt 9.100 tanmA tavAyaM viphala: zramo bhUt 22.55 tanmAM tapatyeSa na du:khayoga: 27.28 tapa:su vidyAsu kalAsu caiva 9.2 tapodhanAdhyAsanasatkRtAnAM 9.45 tapovane tvadbhujavIryarakSite 28.43 tamarcituM bhaktivazena kecana 30.29 tayA dRSTAvupAghrAtau 9.57 taraMgAGgulisaMkSiptai: 22.11 taruNasya vapuSmata: sata: 20.2 tarSaM vininye’thijanastametya 2.7 tavaiva khalveSa mahAnubhAva 15.15 tavaivAhamimaM manye 9.46 tasmAtkariSyAmi zarIrakeNa 1.25 tasmAddharmaM tvaM puraskRtya nityaM 23.73 tasmAnnivartaya rathaM varameva mRtyu: 11.13 tasmAnmitreSvabhidrohaM 24.39 tasmAdvisarjayitumarhasi tasya yAvat 31.17 tasmin vane dayitayA paricaryamANa: 9.52 tasmiMstrivargAnuguNA guNaughA: 2.1 tasya cezvaratA syAt 23.38 tasya te’bhyanumodante 9.98 tasya prabhAvAtizayAnnarasya 8.5 tasya maitryavadAtena 6.3 tasya yatnAnurodhena 9.63 tasya zrutagrahaNadhAraNapATavaM ca 12.1 tasyArthibhirnirhriyamANasAre 5.3 tasyA vapurvilasitasmitavIkSiteSu 13.15 tasyonnAmayato bAhuM 26.18 taM meghavRndamiva toyabharAvasannaM 27.7 taM hemajAlarucirAbharaNaM gajendraM 9.11 tAnyadharmabhayAdvA 23.37 tArAgaNAnAmabhibhUya lakSmIM 6.9 tArANAM candradArANAM 22.16 tAvAneva ca lAbhaste 22.50 tAvAsaturhasagaNasya tasya 22.1 tAzchatravAlavyajanAsanAdyai: 28.12 tA: prApya rUpANi mahIruhANAM 28.13 tiryaggatAnAmapi bhAgyazeSaM 27.1 tiSTha tAvanmahArAja 26.22 tiSTha naivamita: pazya 11.5 tIkSNAyasajvalitakaNTakakarkazeSu 29.30 tubhyameva prayacchAmi 9.99 tulyArohaparINAhau 22.48 tUryasvanAn sajalatoyadanAdadhIrAn 31.89 te trAsadInAzca viSAdamUkA 14.9 tena geha ivAraNye 8.10 tenAnnapAnavidhinA sa munirmaharSIn 7.39 tenAsya vAkyena supezalena 22.63 te pareNApi yatnena 8.4 tebhya: prasAdamRdunA manasA praNamya 3.12 tebhyo nRbheda:pizitAzanebhya: 8.8 te viSAdaparItatvAt 30.4 teSAM ca teSAM sa guNodayAnAM 31.2 toyeSu tArApratibimbazobhA 9.47 tyaktavyaM vivazena yanna ca tathA 3.20 tyaktaM batAnena yathA zarIraM 6.34 tyaktvA rAjyaM vane klezo 31.85 tyaktvainaM madbhayAdanye 22.43 tyajAkSamAM nityamasaMzrayakSamAM 28.47 trAtuM na zakyastu mayA yadevaM 28.65 trAtuM lokAn yastu jarAmRtyuparItAn 5.24 trivargasevAnipuNasya tasya 10.5 tvatkRtAtha yadIjyA na 23.35 tvatta: paraM cAhavanIyamanyaM 13.33 tvatta: zrutaM kiMcidanena nUnaM 23.9 tvatto bhayaM yadi ca nAma mamAbhaviSyat 31.25 tvatsaMstavastvayamabhIpsita eva me syAt 31.26 tvadaGgaparivartinyA 9.32 tvadapriyeNAtmavinAzahetu: 32.18 tvadAzrayA kAcidabhUtkathaiSA 23.10 tvadIyamannaM kSayadoSavarjitaM 7.34 tvadIyAstadime prANA: 26.9 tvatpAdapaGkajasamAzrayasatkRtena 14.2 tvamatra sanmAnanasArathI rathI 29.55 tvayA kulaM samamalamabhyalaMkRtaM 12.21 tvayA hi saddarzanasAdhunAdhunA 29.52 tvayi carati ca dharmaM bhUyasAyaM nRloka: 23.64 tvayi pAzavazaM prApte 22.72 tvaM no bandhurabandhUnAM 30.18 @259 dattAnuzayitA ceyaM 31.87 dattAvetau mayA tubhyaM 9.56 dadAmi te grAmavarAMzca paJca 17.31 dadAmi pUrvAn bhavate varAMstrIn 31.81 dadAsi me yadi varaM 7.17 dadau dhanaM zIlavidhiM samAdade 10.3 dadyAnna dadyAditi tatra nAsIt 4.2 dayAkrAntaM cittaM na bhavati 26.42 dayAklaibyaM nay o veda 34.13 dayAmahattvAtparipAlyamAno 34.3 dayAmRduSu durjana: 33.4 dayAlurnodvegaM janayati 26.43 dayAvatastAvadidaM 8.18 dayAviyogAttu jana: 26.40 dayAviyogAdatha garhaNIyaM 23.53 dayAM sattveSu manye’haM 26.38 daSTasya koparabhasairapi pannagaizca 32.31 dahanamiva vijRmbhamANaraudraM 21.27 daMSTrAkarAlamapi nAma mRga: sametya 32.34 dANDAjinikatAnena 28.37 dAtumicchasi cenmahyaM 7.14 dAnagandhoddhatAmarSe 11.7 dAnaprasaGgena ca dharmamUlaM 4.7 dAnaprItau kRtAbhyAsa: 9.55 dAnaM nAma dhanodaye sati jano 10.35 dAnaM nAma mahAnidhAnamanugaM 3.21 dAnAtiharSAdanayaM 2.15 dAnAtiharSoddhatamAnasena 2.9 dAnAdadharmaM ca yadUcivAMstvaM 4.13 dAnAbhilASa: sAdhUnAM 7.8 dAnena zIlAbharaNena tasmAt 6.8 dAne sAhAyyadAnena 13.21 dAnodbhava: kIrtimaya: sugandha: 2.6 dArakau ca na pazyAmi 9.83 dArAnmanobhilaSitAMstanayAn prabhutvaM 7.15 dAridryadu:khagaNanAparikhinnacetA: 26.17 dAruNi naikavidhavarNaguNAkRtIni 23.20.49 dAsataiva ca sA syAt 23.39 dAsyAmIti pratijJAya 2.22 ditsApraharSavikasannayanAsyazobha: 7.7 diza: zaratkAntimayIM dadhu: zriyaM 30.30 dizAM pramiNvanta iva prayAmaM 15.9 dIkSAmupAzrita iti prathito’si deva 20.16 dIpa: zrutaM mohatama:pramAthI 31.32 dIptoddhatArcirvikasatsphuliGga: 32.13 dIptyA navArka iva cArutayA zazIva 17.7 dunoti mAM naiva tathA tviyaM rujA 24.32 duruttaraM mRtyubhayaM vyatItya 31.21 duSkaraM kRtavAnasmi 24.27 duSkaraM puruSAdo’sau 31.41 duSTavraNasyeva sadAturasya 8.24 du:khapratiSThAdayazo’nubaddhAt 6.12 du:khaM sukhaM vA yadabhUtprajAnAM 8.1 dUrAdapazyan sthaviro’bhyupeta: 2.10 dRDhacitravarmakavacAvaraNAn 32.26 dRptasvabhAvA: sacivA nRpAzca 6.10 dRptAnapi pratinudantyasurAn surendrA 22.40 dRSTaprayANAsu ca dikSu tasya 9.4 dRSTAvadAnA ripavastu tasya 11.14 dRSTAvadAne dviSati 25.13 dRSTAvadAno vyasanodayeSu 20.28 dRSTirnarazreSTha zubhAzubhA vA 23.58 dRSTe guNe’nusmRtimAgato vA 1.32 dRSTo hi kAlaniyama: kamalaprabodhe 29.15 dRSTvA tvitthaMgatAvetau 9.60 dRSTvAtha taM tatra viceSTamAnaM 25.8 dRSTvA me caritacchAyA 31.68 dRSTvaiva lakSmIM sarasastu tasya 22.22 deyaM ca ditsApravaNaM ca cittaM 6.32 dehasyaikasya nAmArthe 30.13 dehIti yAJcAniyatArthamukto 5.2 doSapravRtterviniyamyamAno 13.1 doSapravRttervimukhasya yasya 9.16 doSAnurUpaM praNayanti daNDaM 32.28 doSodayAtpUrvamanantaraM vA 4.11 dyutikAntiniketane zarIre 22.66 dravyeSu bAhyeSu ka eva vAdo 9.25 drumAdyathAmaM pracinoti ya: phalaM 23.70 drumai: kusumasaMchannai: 22.8 droNISu kecijjvalanojjvalAsu 29.29 dvAbhyAmapi laGghanakramAbhyAM 27.8 dvitrANi mitrANi bhavantyavazyaM 20.31 dvipeSu darpAtirasAnuvRttyA 34.4 @260 dhanasya ni:sAralagho: sa sAra: 2.50 dhanAni lakSmIpratibodhanAni 2.17 dhane tanutvaM karmazo gate vA 8.34 dharmakarmaNi sAcivyaM 8.40 dharmapriyatvAtkaruNAvazAdvA 8.47 dharmazca rakSati naraM na dhanaM balaM vA 32.47 dharmavyavasthAsu pura:sara: san 8.32 dharmaM parebhya: pravadan yathArhaM 34.2 dharmaM prati manuSyANAM 26.37 dharmAtmakatvAnna ca nAma tasya 3.3 dharmAtmano’pi tu sa tasya balAvalepa: 11.3 dharmAtyayo me yadi kazcidevaM 13.32 dharmAdarthAtsukhAtkIrte: 31.86 dharmAdharmanirAzaGka: 16.1 dharmAnvayaM lokahitaM sa pazyan 13.3 dharmArthI na tyajedasmAt 26.41 dharma sthitA na khalu te’pi namanti yeSAM 31.51 dhArAzarairAcchuritormicakre 14.8 dhigaho bata durvRttaM 24.29 dhigaho bata daivadurnayAt 20.7 dhIra ityasi vikhyAta: 31.13 dhRtyA mahatyApi niguhyamAna: 13.16 dhyAnasya zIlasya ca nirmalasya 29.6 dhyAnodyamAdekacarAzca sarve 21.3 na kvacidurlabhA vRtti: 7.5 na ca smarAbhyarthijanopayAnaM 31.63 na cAtmadu:khakSayamAtrakeNa 8.54 na cAtra citraM paradu:khadu:khina: 5.31 na cAtra manyoranuvRttimArge 5.17 na cAtra me nizcayameti mAnasaM 12.18 na citrametattvayi vA jitAtmani 22.92 na citrarUpA sujane kRtajJatA 26.11 na janamabhyarujan prabalA ruja: 10.29 na jIvitaM yatsukhamaihikaM vA 31.23 na tatra candrArkakarairdigaGganA 29.21 na tApasacchadma bibharti cedbhavAn 28.48 na dRSTamevaM ca yata: sukhAsukhaM 23.44 na dezamApnoti parAkrameNa 22.94 nanUktaM bhavatA pUrvaM 31.83 na no na vidito rAjan 2.44 na paracakrakRtaM samabhUdbhayaM 10.30 na prANAn pitarau na cApi tanayAn 31.16 na bAndhavA naiva vayaM sahAyA: 19.31 nabhazca dUre vasudhAtalAcca 31.75 na bhAtyalaMkAraguNAnvito’pi 21.29 nayavikramasaMhRtapratApai: 22.69 nayotpathenainamiti vrajantaM 9.15 narAdhipAnAM cariteSvadhInaM 13.38 narAdhipairbhRtyavinItaceSTai: 19.14 narendracUDAdhRtazAsanasya 8.2 na lakSyate yadi kuhacicca kAraNaM 23.29 na vilambitumatra zakyate 26.3 na vetti cedupakRtamAtura: paro 34.21 nazyeti zApAzaninAbhimRSTa: 21.15 na sajjanAddUracara: kvacidbhavet 31.72 na santi mudgA na tilA na taNDulA 6.29 na sugataparicaryA vidyate svalpikApi 3.4 na subhASitaratnAnAM 7.27 na spardhayA naiva yazobhilASAt 1.30 na hi tAM kurute prItiM 9.6 na hi smarAmyarthitayAgatAnAM 8.21 na hi svajana ityeva 18.1 na heturastIti vadan sahetukaM 23.27 na hyeSa mArgo vinayAbhijAta: 22.86 nAkasmikaM bhavitumarhati sarvametat 23.18 nAkasmiko’yaM gamanodyamo me 23.7 nAtyeti kAlo mama khAdituM tvAM 31.47 nAtha: pRthivyA: sa jitendriyAri: 10.1 nApatpratIkAravidhirviSAda: 14.10 nAmAnuSazcAsmi manuSyavarya 25.11 nAyaM toyadavicyutasya payasa: 17.12 nAyaM prayatna: sugatiM mamAptuM 30.21 nAyaM yatna: sArvabhaumatvamAptuM 2.28 nAyaM vigarhAdara eva rAjan 26.28 nAsau jugopAtmasukhArthamarthaM 4.3 nAsti loke raho nAma 12.13 nityaM kSamAyAzca nanu kSamAyA: 33.14 nidAghasaMparkavivardhito’pi 15.12 nidAghakAle jvalito vivasvAn 15.4 nidhIyamAna: sa tu dharmahetu: 4.14 nindAdidu:kheSu parAnnipAtya 13.36 @261 nibaddhacakSu: zarabhe sa tasmin 25.3 nimantrayAmAsuriva drumAstaM 9.49 nimittamAsAdya yadeva kiMcana 12.20 nimIlitajJAnavilocanAnAM 19.33 niyatamiti narendra bhASase 3.6 niyataM ca yaza: parAbhava: syAt 18.16 niyatArjanarakSaNAdidu:khe 18.17 nirAtmake bhedini sArahIne 1.22 nirIkSya te rUpamamAnuSAdbhutaM 7.38 nirIkSya bhagnaM tu tadAsuraM balaM 11.16 nirdayasyApyazaktasya 8.19 nirdurjanAnyanupabhuktasarittarUNi 9.33 nirbhindanniva na: zrutI: pratibhaya: 14.22 nivartanAdasya rathasya kevalaM 11.12 nivasanti hi yatraiva 28.4 nivAraNArthAni sagadgadAni 20.29 nivArayiSyannatha taM sa rAjA 32.17 nivArayiSyanniva medinIpatiM 8.63 nizamya tAvannarakeSu yAtanAM 29.46 niSevya mattabhramaropagItaM 9.12 niSevya yadduzcaritaprasaktA: 17.27 nisargasaumyasya vasuMdharAdhRte: 1.36 nistIrNAmApadaM cemAM 30.8 nistIrya cedaM vyasanaM samagrai: 30.45 nihitA bahava: pAzA 22.59 nIcaistarAsanasthAnAt 31.69 nItau suyukto’pi bale sthito’pi 32.22 nUnaM vismayavaktavya 9.88 nRpAtmajA yajJanimittamAhRtA 31.94 nRpAzca sAmAdibhirabhyupAyai: 32.29 naikakAraNasAdhyatvaM 2.24 naikAntiko mRtyuriha sthitasya 22.27 naikopayogasya dhanasya tAvat 8.38 naiti svargaM kevalayA yacca samRddhyA 5.23 naiva te du:khamicchAmi 22.46 naivedaM me tathA du:khaM 9.67 naiSa dharmo mahArAja 9.31; 22.29 no cedicchasi du:khaM me 22.47 nopekSituM yuktamayaM janaste 14.29 pakSAnilairlalitamInakulaM vyudasya 32.32 paTutvahIne’pi matiprabhAve 29.12 patati tu nizite’pyasau zarIre 28.55 pattikAvanupAnatkau 9.74 pathyamastu mRgendrAya 34.12 payodadhIrastanitairmRdaGgai: 28.11 parakarmakarasyApi 18.9 parajanaduritAnyacintayitvA 21.28 paratra caiveha ca du:khahetUn 20.36 paratra yasminnivasanti nAstikA 29.22 parasya nAma bhAryAyAM 13.14 parasya pIDApraNayena yatsukhaM 33.17 paraprasAdArjitabhaikSavRtti: 18.6 paraprasAdArjitavRttirapyato 18.22 paralokAdivAnIto 24.28 parasparapremaguNAt 22.38 parAnukampAvinayAbhijAtAt 2.48 parA manISA mama rakSituM prajA 10.22 parikSAmekSaNayugAM 1.14 pariNatakuzaparNavarNatoya: 14.18 pariprakAze’pyanigUDhavistare 12.12 paribhavabhavanaM zramAspadaM 12.4 paribhUyAtmana: saukhyaM 27.24 parimuSitamatiryayA nihanyAt 17.25 parizramasya tasyeyaM 26.25 parItya kRtsnaM manasA nRlokaM 2.4 pareNa yacca dRzyeta 12.16 paroparodheSu sadAnabhijJA 28.26 paryeSTidukhAnugatAM viditvA 18.3 pazcAdapi jJAsyasi yo’hamasmi 17.8 pazyantu tAvadbhavatA vimuktaM 22.51 pazya saMsAranairguNyaM 1.18 pazyasyevaM kamarthaM vA 22.31 pAThyante krakacairjvaladbhirapare 29.37 pAtito durgatAvAtmA 24.30 pAtyamAnadhvajacchatra 11.9 pApaprasaGgAdanutapyamAnA: 31.61 pApaM samAcarati vItaghRNo jaghanya: 11.18 pApA kRpApAtraparA na vAhaM 21.16 pArileyo’bhavannAgo 19.36 pitryaM svabhAvaM vyatiricya dRSTa: 29.11 pibanti nR#NAM vikRtogravigrahA: 32.35 @262 pIDA kutastvadbhujasaMzritAnAM 20.15 pItvocitAmapi jahAti yayAtmalajjAM 17.15 puNyAccyuta: syAmamaro na cAsmi 13.19 puNyAnubhAvAdatha tasya tasmin 4.19 puNyairvihInAnanuyAtyalakSmI: 6.11 putrAbhidhAne hRdayaM 9.73 puna: punarjAtiratIva du:khaM 7.12 purohita: so’stu narAdhipasya 19.15 puSpamAlAhasatkaNThaM 17.5 pUjAratadrohakRte’bhyupetAn 32.36 pUrvakarmakRtaM sarvaM 23.45 pUrvopakArAnRNatAtmatuSTi: 27.29 paizunyavajrAzanisaMnipAte 23.5 prakampizailendrapayodharA dharA 9.90 prakAmamanta:purasundarINAM 13.8 praNAmasa kArapura:sarasya 27.27 prajAhitaM kRtyatamaM mahIpate: 22.98 pratikartumazaktasya 33.11 pratigrahakRzopAyaM 12.7 pratigrahavyAkulatuSTavipraM 32.1 pratigrahItA tu jano’bhyupaiti 4.9 pratisaMkhyAnamahatAM 28.57 pratyakSogrApakAre’pi 26.35 pratyagrazobhairapi karNapUrai: 28.8 pratyagroSmANi mAMsAni 8.16 pratyahaM kSIyate toyaM 15.5 pradAnazauryoditayA yaza:zriyA 9.54 pradAnasatkArasukhocitAzciraM 5.7 pradhAnabhUtasya viceSTitAni 17.4 prapAtapatanaklezAt 25.16 prapAtapAtAdadhRtiM ca mA gA: 25.12 prapAtasaMkSiptaparAkramo’haM 24.10 prabhUtaM me dhanaM zakra 2.33 pramAdamadakandarpa 32.44 pramukhasvAdu pAnaM hi 17.3 pramuditArthijanastutisaMcitaM 10.26 prayatnalabhyA yadayatnanAzinI 8.53 prayojanaM nAma kiyatkimeva 22.91 prayojanaM prApya na cedavekSyaM 23.52 pravayaso’pi yadAkulacetanA: 17.21 pravartane hi du:khasya 19.9 pravrajyAsaMzrayAtkartuM 32.15 prazamanibhRtaceSTitendriyo 7.4 prazAdhi dharmeNa vasuMdharAmata: 22.99 prasaktamandastanitA: prahAsina: 6.20 prasanna eva tvabhigamyarUpa: 23.14 prasannanetrAnanavarNarAgai: 31.35 prasannastimitAmbutvAt 22.13 prasAdaramyaM dadRze vapurdizAM 2.39 prasAdhya saukhyaM vyasanaM nivartya 34.8 prANA amI me zarabha tvadIyA: 25.21 prANAnapi parityajya 31.79 prANAn priyAnatha dhanaM 31.15 prANAn priyAn svajanamazrumukhaM ca hitvA 31.56 prApayya tIramatha taM puruSaM pareNa 26.7 prAptakramo’yaM vidhiratra tena 23.12 prAptaM parAbhavaM taM du:khAni 29.42 prAptaM subhASitadhanaM pratipUjito’rthI 31.46 prApto janAntamasi kAnta vanAntametat 24.35 prApyaivamAnRNyamahaM dvijasya 31.18 prAya: samRddhayA madameti gehe 18.19 prAyeNa khalu mandAnAM 8.15 prAyeNa khalu lokasya 22.18 prAyeNa prAptivirasaM 22.7 prAyeNa lakSmImadiropayogAt 17.1 prAyeNa lokasya babhUva yasmAt 20.8 prAsAdabhittiSvaviSajyamAna: 29.5 prAskandamasmAtpunareva zailAt 27.22 priyaM yadeva devasya 10.16 priyaM zvazurayo: kuryA: 9.30 prItiprakarSAddhRtisaMpadA ca 8.42 phalanti kAmaM vasudhAdhipAnAM 9.19 bandhujanamitravarjitaM 24.4 bandhUn priyAnazrumukhAn vihAya 7.9 bAlArkarazmyeva kRtAGgarAgai: 14.16 bAlai: pravAlai: sa mahIruhANAM 34.1 bAlye’nubhUtamiva tatsamanusmarAmi 3.17 bodhisattvastu tAM dRSTvA 1.16 brUyAdasatyamapi satyamiva pratIta: 17.23 bhaktyunmukhAdyo’pi parAGmukha: syAt 23.15 @263 bhaginyutpalavarNAsIt 19.35 bhagne svasainye vinivartamAna: 11.15 bhayadrutodbhrAntavihaMgasArthaM 16.6 bhayAturaistasya tu vAnaraistai: 27.11 bhayena mRtyo: paralokacintayA 10.19 bhavadvidheSveva manuSyavarya 25.23 bhavanti lokasya hi bhUyasArthA 5.4 bhavecca saukhyaM yadi du:khahetuSu 23.43 bhAgyAparAdhajanito’pyapamAnayoga: 28.38 bhItadrutAnapi javAtizayena jitvA 32.33 bhRtyairivAjJA bahu manyate te 10.6 bhaikSavadyadi labhyeran 12.6 bhraSTAdhikArA bata lokapAlA 21.13 bhrAtA nu tasyaiSa mahAdvipasya 30.31 mathAna dhRtvA tadimaM kSureNa 33.8 madapragalbhAnyapi kokilAnAM 28.10 madabhidrohasaMrabdhaM 24.26 madamAnamohabhujagopalayaM 18.20 madgAtrasaMsparzamimaM muhUrtaM 25.18 madviprayogastvatha zokahetu: 20.26 mana: prasAdapratibodhanArthaM 4.20 manasyasaddarzanasaMstute’stu 29.51 mana:pradoSastu parAtmanorhitaM 28.22 mana:saMkSobha eveSTo 19.10 mama tAvadidaM dukhaM 9.76 mama priyA kAmada kAmameSA 13.29 mamaiva vA nirguNabhAva eSa 20.34 mayA hyasaddarzananaSTacetasA 29.47 mayi prajArakSaNanizcayasthite 10.24 mayi sthite bandhusuhRdviziSTe 20.13 marakataharitaprabhairjalai: 14.20 maraNavyAdhidu:khArte 28.63 martavyamiti bhUtAnAM 28.50 mahacchabdo mahArAja 13.43 mahatApi prayatnena 31.60 mahatpramAdaskhalitaM tvidaM me 15.16 mahatsvapi svadu:kheSu 1.17 mahAgRhebhya: pravikIryamANai: 32.4 mahAhradeSvambha ivopazoSaM 9.92 manhedrakalpena saha 22.84 mA cApayAtavyanayo’yamasya 31.19 mA te rociSTa dharmasya 13.35 mAtsaryadoSopacayAya ya: syAt 5.14 mAdhuryAnavagItaM ca 9.37 mAnuSANAmagamye’smin 24.6 mAnuSeNa satA bhadra 24.25 mAnuSeSvapyayaM dharma: 22.52 mAnuSo’smi mahAbhAga 24.7 mAyAvidhijJAzca mahAsamAje 32.37 mArgazramaparimlAnau 9.75 mArgAmArgajJAnanizcetanaM mAM 6.23 mArgopalabdhAn kusumAbhirAmAn 28.14 mAlA: srajazcandanamaMzukAni 19.12 mAlyazriyaM hRdyatayAtizete 31.57 mAlyAsavasnAnavilepanAnAM 28.7 mAM pazya madri mA putrau 9.86 mAM puna: paribhUyaivaM 34.14 mitradrohasya tasyedaM 24.38 mitreSvamitracaritaM parigRhya vittaM 24.40 mInAribhirvismaraNojjhitA vA 6.26 muktA vimuktA iva tairvimuktA 15.11 mukto mayA nAma sametya gehaM 31.52 muhurmuhu: kAJcanapiJjarAbhi: 15.13 mUrtaM daridratvamivopaguhya 18.7 mUlai: prayatnAtizayAdhigamyai: 24.17 mRgAkRtirmAnuSadhIracetA: 25.1 mRgAtizaya tad brUhi 26.27 mRto mariSyannapi vA manuSya: 20.25 mRtyuraudrasvabhAvaM mAM 31.44 medovasAdyaistridazA makheSu 8.30 maitrI tasya balaM dhvajAgrazabalaM 8.14 maitre#mayeNa prazamena tasya 1.8 ya eva lokeSu zaraNyasaMmatA: 10.9 yakSo’yaM brAhmaNacchadmA 9.66 yaccAttha dAtA narakaM prayAti 4.15 yaccAyasajvalitakIlanibaddhadehaM 29.41 yaccobhayorityahitAvahaM syAt 13.20 yatastadviSayaM sAdhu 9.61 yata: prajA eva samIkSamANa: 8.33 yata: pradAnairabhivarSa yAcakAn 5.33 @264 yatendriyAzva: smRtirazmisaMpadA 29.56 yato dhanaM saMyamanaibhRtAzrayAt 5.21 yato naitAvatA deva 22.21 yato bhavAn dikSu vikIrNacakSu: 24.16 yatkRtyaM parame mitre 22.89 yattu naiva samarthAsmi 21.5 yattejasAkrAntabalaprabhAvA 9.13 yattvasti puNyaM mama kiMcidevaM 30.22 yatpItvA madadoSavihvalatayA 17.13 yatpItvA vamathusamudgatAnnaliptA 17.16 yatprAptiparyutsukamAnasAnAM 19.25 yatprApya na nivartante 14.23 yatra nAma sukhaM naiva 18.12 yatra prasaktAni kulAni nezu: 17.19 yatsaMkucanti vikasanti ca paGkajAni 29.14 yatsaMprayogA virahAvasAnA: 6.7 yatsauhRdAni sahasA virasIbhavanti 19.27 yathA tu saMpUrNaguNo mahIruha: 23.71 yathA yathA tasya vinezurarthA: 5.5 yathA yathA dharmaparo’bhavajjana: 10.20 yathA sametya jvalito’pi pAvaka: 28.33 yathA suhRnnandana nandito’smi 22.54 yathaiva me dRSTitamastvayoddhRtaM 29.48 yadabhiprArthita: sarvaM 7.35 yedasti yasyepsitasAdhanaM dhanaM 6.30 yadi kAraNamIzvara eva vibhu: 23.40 yadi dharmamupaiti nAsti gehaM 18.14 yadi padmajAlaracanAdi ca yat 23.26 yadi me zramabuddhi: syAt 21.4 yadIpsitaM yasya sukhendhanaM dhanaM 10.23 yadRcchayApyupAnItaM 31.71 yadeva yAcyeta tadeva dadyAt 2.25 yadeva lobhadviSata: pratAraNAM 26.32 yadbuddhipUrvaiva ca buddhisiddhi: 29.9 yadyatprajAnAmahitodayAya 8.27 yanmAnasAdapyadhikaM babhUva 22.23 yamuhyamAnaM salilena hAriNA 26.30 yameva pazyanti tu savyapatrapaM 29.18 yaza:zriyA dAnasamRddhayA jvalan 3.14 yaza:sapatnairapi karmabhirjana: 5.28 yaza: samudbhAvayituM parIkSayA 5.32 yazcApi mAM cakSurayAcataikaM 2.37 yasmin sAdhUpacIrNe’pi 34.22 yasya svagAtrairapi yAcakAnAM 9.26 yasyA doSAtpUrvadevA: pramattA 17.22 yasyAsti nAtmanyapi te prabhutvaM 31.77 yasyA: kRte ditisutA rabhasAgatAni 11.2 yaM nAma pratipannasya 31.53 ya: sa nirghAtavadabhUt 30.33 yAcitena kathaM zakyaM 9.87 yA nAlpena tapa:samAdhividhinA 2.26 yAmeva rAtriM prathamAmupaiti 32.21 yAvacca visrambhasukhaprasupta: 24.20 yAsyAmi saudAsasamIpamasmAt 31.40 yAM pItavanto madaluptasaMjJA 17.18 yukto vAnRtabhIrUNAM 17.10 yugyaM balaM jAnapadAnamAtyAn 27.33 yuvApi vRddhopazamAbhirAma 9.3 yena jAtena nandanti 21.23 yenAnukampyastu tavaiSa jAlmo 26.36 yenAbhibhUta: kuzalaM jahAti 21.25 yenAbhyupeto’si manorathena 2.13 ye nItimArgapratipattidhIrA: 31.54 ye me haranti sma pura:saratvaM 20.32 ye vA parkAzAnapi gehadoSAn 20.35 yairvipralabdhA: suhRdo mamaite 20.37 yon aSTamityAha na cAsya naSTaM 19.24 yon Ama nAmUni phalAni bhuGkte 27.6 yo’bhUnmamAtra pratikUlavartI 21.20 yo madarthamatisnehAt 13.25 rakSovikRtavRttasya 31.49 raja:sUryAMzusaMparkAt 30.5 rathaturagavicitraM mattanAgendralIlaM 3.5 rathA nRpANAM maNihemabhUSaNA 31.74 rAjA mama prANasama: sakhA ca 22.44 rAjyAccyute’sminnaramAMsalobhAt 31.6 ruvanti kasmAcca na pakSiNo’pyamI 9.81 rUpavijJAnasaMpatti: 26.1 reje tata: sa nipataccharadIva meghaM 30.23 reme na vinayonmArge 9.22 rodiSyati ciraM nUnaM 9.68 @265 ropaprasaGgo hi mana:pramAthI 21.10 roSeNa gacchatyanayaprapAtaM 21.31 lakSmIniketaM yadapAzrayeNa 25.28 lakSmeva kSaNadAkarasya vitataM 10.32 lakSyate ca na yatrArtha: 22.32 laghurapi ca vipAko madyapAnasya 17.28 labdhaM tatkAraNAccedaM 31.42 labdhAvakAzastridazeSu yajJai: 2.27 lokasya nAmartiparAjitasya 21.12 lokasya yo nAdriyate’pavAdaM 13.34 loka: paro yadi na kazcana kiM vivarjyaM 23.46 loka: paro’pi manujAdhipa nanvavekSya: 31.91 loka: paro yadi na bAlavibhISikaiSA 29.16 lokArthamityabhisamIkSya kariSyate’yaM 1.3 loka virUDhayazasApi tu naiva kAryA 23.62 lobhena mRtyozca bhayena satyaM 31.22 lauhISu durjanakalevarasaMkulAsu 29.40 vaktavyametanmayi manyase cet 7.11 vajJanA sA ca tasyaiva 34.17 vadatyeva kSamAmeSa 28.33 vadhavikartanatADanapATanai: 29.45 vanAdgRhaM zreya idaM tvamISAM 20.24 vane tu saMtyaktakukAryavistara: 32.46 vane’tha tasminnavameghanIle 26.20 vane vasan pravrajitapratijJa: 28.68 vandyAsmadvacanAdambA 9.71 varaM mamAnugrahasaMpadAkaraM 7.36 vazIkaraNamantrA hi 12.2 vAganyathAnyaiva zarIraceSTA 28.34 vAtsalyasaumyahRdayastu suhRtsu kIrtiM 24.41 vArabANAvRtamidaM 25.15 vAzitArthasvahRdayA: 22.19 vikampamAnA bahudhA vasuMdharA 8.61 vikRSyamANo bahubhi: kukarmabhi: 32.45 vighaTTitadvAravimuktabandhanaM 32.3 vicitrapaNyakrayavikrayAzrayaM 23.67 vicitrapuSpastabakojjavalAni 21.6 vicchinnamuktAhArAbhi: 22.14 viDambanevAvinayoddhatAnAM 2.2 vitarkAtizaye tasya 6.18 vitAnazobhAM dadhire payodA: 9.51 vidyAdharavadhUsrAnai: 22.15 vidyullatAnRttacale ghane ca 5.15 vidyullatodbhAsuralolajihvA 14.6 vidyullolapatAkeSu 11.8 vidyotamAnAM vapuSA zriyA ca 19.19 vidvattayA tasya yaza: parkAzaM 7.2 vidvattayA tvAsuratIva tasya 31.3 vinayazlAghibhirnityaM 19.3 vinayAbharaNena dhImatA 20.4 vinA na karmAsti gatiprabandha: 33.3 vinigrahapragrahayo: pravRtti: 8.3 vinItadIptapratibhojjvalasya 31.37 vinIya tasmAdaticApalAnmatiM 28.42 vipuladhRtiguNo’pyapatrapiSNu: 13.9 viperSu bandhuSu suhRtsu samAzriteSu 31.65 viproSitasyeva suhRjjanasya 2.5 vibhavasamudayaM vA dIptamAjJAguNaM vA 3.22 vibhidyamAnormivikIrNaphena: 14.4 vibhUtiguNasaMpannaM 23.2 vimadhyabhAvAdapi hInazobhe 23.11 vimAnadezeSu latAgRheSu 28.6 vimAnadezeSu viSajyamAnA 28.9 vimRzya kAryaM tvavagamya tattvata: 28.41 virUpitatanu: kuSThai: 24.36 virejire te sutasomadarzanAt 31.95 vivardhiteSvarthijanArthamevaM 8.35 viveda lokasya hi sa svabhAvaM 10.2 vizasyamAnaM himamArutena 29.43 vizasyamAna: kila mantrazaktibhi: 10.11 vizIryamANaizcaraNairmuhurmuhu: 29.24 vizeSata: kecidabhipraNedu: 14.25 viSayasukhenApi parAM 29.1 viSANayugmaM tadidaM madhuprabhaM 30.36 viSAdadainyaM vyavadhUya tasmAt 14.11 viSAdanaM mAramahAcamUnAM 1.27 visRjanmAnuSIM vAcaM 22.62 vispaSTahetvarthanidarzanasya 31.36 vismayo’nibhRtatvaM vA 13.44 vismartumenAmicchAmi 13.13 vismRtAtyayazaGkAnAM 22.24 @266 vismRtya cAsmatkSamasiddhipakSaM 21.30 vihasadbhirivAmbhojai: 22.9 vihiMsyamAnaM puruSairyamasya 29.44 vIkSeya dhIraM zRNuyAM ca dhIraM 7.28 vRddhopasevAsu kRtazramatvAt 13.37 vegAviddhaM tvadviSANAgravajraM 33.6 velAmiva pracalitormiphaNa: samudra: 16.10 vaidyekSitAni kuzalairupakalpitAni 31.88 vailakSyapItaprabhamapragalbhaM 24.24 vaizeSikatrAsaparItacittai: 27.21 vyaktamasmadatisnehAt 13.24 vyaktaM tvete paribhraSTA 30.2 vyarthAbhidhAnacaraNo’smyavirUDhapakSa: 16.7 vyAdhAbhikIrNe sabhaye vane’smin 25.22 vyUDhAnyudIrNanaravAjirathadvipAni 32.23 vrajati guNapathena ca svayaM 7.30 zaGke guNAnveSaNaviklavo vA 8.13 zaGke tavAdyApi tadeva cite 21.17 zakta eva titikSeta 33.12 zaktastvamasya nayane vadanAbhidhAtAt 34.15 zaktistha: sasna gacchAmi 22.41 zakrasya zakrapratimAnuziSTyA 2.12 zakro’hamasmi devendra: 2.32 zatena saMpUjayituM subhASitaM 31.28 zazvatkRzenApi parivyayena 5.10 zAkhAtha sA tasya mahIruhasya 24.2 zAstA guruzca mama daivatameva ca tvaM 31.93 zilAtale bIjamiva prakIrNaM 34.11 zilAtha sA durbalavihvalena 24.21 zilAbhighAtAdavabhinnamUrdhA 24.23 zItAmalasvAdujalaM nipAnaM 9.41 zIlazrutatyAgadayAdamAnAM 31.1 zIlavadbhaya: sadA dadyA 9.29 zIlaM nimIlayati hanta yaza: prasahya 17.29 zIlaM vizodhaya samarjaya dAtRkIrtiM 23.65 zIle zucAvindriyabhAvanAyAM 1.12 zubhasvabhAvAtizaya: prasiddha: 28.25 zubhAzubhaM karma sukhAsukhodayaM 29.2 zRNuyAmapi naiva jAtu bAlaM 7.20 zmazAnazUnyAlayaparvateSu 21.2 zraddadhIta ka etacca 13.27 zraddhApanaM yAnavarAzritAnAM 1.28 zramaNadvijamitrasaMzritAn 20.5 zrImanti kIrtanazatAni nivezitAni 31.66 zrImanti sadguNaparigrahamaGgalAni 1.1 zrutaprabhAva: sa tapodhanAnAM 21.8 zrutvA ca vairodhikadoSamuktaM 31.38 zrutvAtha taM pravrajitaM manuSyA 1.11 zrutvaiva yannAma mana:prasAdaM 31.31 zrotuM vayaM cedidamarharUpA: 27.14 zlAghanIyAmavApyaitAM 20.10 zlAghyairamIbhirabhilakSitacihnabhUtai: 1.2 SaDbhirdRDhai: pAzazatai: sa bandhaM 19.22 sakAnanA sAdrivarA sasAgarA 24.1 sa grAmaNIrastu sahAyamadhye 19.18 sa tatra taruparNena 30.1 sa tatra ni:saGgatayA tayA ca 1.17 sa tatra puMskokilanAdite vane 31.4 sa tadvanaM nandanaramyazobhaM 28.5 satya eva pravAdo’yaM 26.24 satyavratatvaM ca kathaM 31.82 satyavrato bhava visarjaya sattvahiMsAM 31.80 satyAM ca zaktau mama yadyupekSA 1.24 sa tvaM vibuddhanayanotpalazobhitAsya: 2.14 satsaMgame prAbhRtazIbharasya 31.34 sanAthatAM sAdhu jagadgataM tvayA 2.43 sadRSTirasmAcca niSevitavyA 23.59 sapANipAdamasinA 28.61 sa pIyamAnakSataja: kSitIza: 8.41 saputradAro dAso’haM 13.28 sa puSpamAlI trapughRSTakaNTho 19.23 sa pUrvacaryAparizuddhabuddhi: 1.6 sa prakRtyaiva dharmAtmA 20.1 sa prItimAneva nizAcarAMstAn 8.46 sa bandhumitrAzritadInavargAn 7.1 sa brahmavidbrahmavidAM babhUva 1.5 samadhigatamidaM mayAtitheyaM 6.17 samantamapyetadamAtyamaNDalaM 3.9 samantAdyojanazataM 2.45 samaprabhAvA svajane jane ca 13.2 @267 samarthamartha: paramaM hi sAdhanaM 31.29 samAjavadyatpratibhAti me purA 9.79 samAtatAGgaM latayA tayA ca 27.23 samAyayurvismayaphullalocanA 2.40 sa mArutAghUrNitaviprakIrNai: 16.4 samuccarannUpuranisvanAni 2.18 samutkRttasarvatvaco vedanArtA 29.26 samudbhavatkomalazAdvalAni 21.7 samudvahan dhIragati: samIraNa: 6.21 samRddhicihnAbharaNaM sa gehaM 19.11 sarvakSitipatitvaM nu 8.51 sarvAtmanA sA na samAsasAda 24.22 sarvA: kriyAstava hitapravaNA: prajAnAM 10.15 sa vartamAno’dhvani naikayojane 9.44 savalayamiva puSpamAlayA 17.6 sa sattvayogAdvapuSazca saMpadA 6.1 sasvaraM rurudu: kecit 14.24 sahasaiva na te madri 9.84 saharSalajjaistridazai: surAdhipa: 11.17 sahasrametadvasudhAdhipena 30.9 sahAyamadhye’pi hi vartamAno 8.7 sa hi prakRtibhadratvAt 12.10 saMkSepeNa dayAmata: sthiratayA 26.44 saMghAtaparvatasamAgatapiSTadehA: 29.28 saMcUrNya dantamusalai: puragopurANi 32.25 saMtuSTajanagehe tu 18.21 saMdarzanaM lokahitotsukAnAM 1.26 saMdRzyamAnavapureva tu pArzvato mAM 24.33 saMdRzyamAnavyabhicAramArge 31.24 saMpattiriva vittAnAM 5.25 saMpazyan hetuta: siddhiM 23.56 saMpUrNe’dyApi tadidaM 6.37 saMbhAvanAmasya janasya tasmAt 20.12 saMbhAvanAyAM guNabhAvanAyAM 20.19 saMbhASaNenApi yata: 22.83 saMbhASamANe tu narAdhipe ca 22.85 saMvidyamAnaM nAstIti 8.31 saMvidyamAne sakale zarIre 1.21 saMsaktakekai: zikhibhi: prahRSTai: 15.10 saMsaktagItadravahAsanAdaM 32.2 saMsAdyamAno’pi nareNa tena 26.6 sAntvagarbhamanAdRtya 9.21 sArAdAnaM dAnamAhurdhanAnAM 3.23 sA vismayotphullatarekSaNazrI: 26.14 sitaprAkArasaMvItaM 13.11 siMhA vikartanakarairnakharairdvipAnAM 32.27 siMhAsanaM tejasi labdhazabdA: 9.18 sukumAratayA bAlyAt 9.59 sukhamatra kuta: kathaM kadA vA 18.18 sukhAnulome guNabAdhini krame 6.4 sukhArthamiSTAn viSayAn prapadyase 23.30 sukhAzA deva bhUtAni 22.6 sukhAzraye du:khavinodane ca 25.26 sukheSvasaktazca bibharSi deva 8.28 sukhodarkasya dharmasya 28.51 sukhopapannAn paribhUya bhogAn 7.10 sugandhinA puSparajovikarSaNAt 30.28 sugandhibhizcandanacUrNaraJjitai: 30.26 sujIvitamahrIkeNa 16.2 sutanustapasA tatra 7.3 sudRSTakarmA nipuNo’pi zalyahRt 34.6 sudUramapakRSTA: sma: 14.13 sunayavadanayaM nayatyayaM 7.24 suptaprabuddha iva jAtimanusmarAsmi 3.10 suziSyavRttyA zramaNadvijeSu 29.49 subhASitAnyarcayatA 31.73 subhASitopAyanavAn 31.11 surAdhipazrIrapi vIkSate guNAn 22.95 surendralakSmIradhikaM rarAja 11.1 suhRtpratijJai: suhRdi pramatte 20.23 suhRnmanastApakarImavasthAM 5.8 sUnRtairasya vacanai: 22.76 so’haM tameva punarAzrayituM yatiSye 3.15 so’haM dharmaM ca saMpazyan 22.34 so’haM bhRtiM paribhavazramadainyazAlAM 3.11 stanyatarSAdupasRtAn 1.15 stavai: prasAdagrathitaistathApare 30.27 striyo’bhiyAtA yadi te bhamAzramaM 28.44 strIbAlavRddhAturavipradInAn 28.60 sthAne khalvasya vikhyAtaM 31.45 sthAne pratrajitAn kIrti: 7.19 sthAne bhaktivazena gacchati jana: 8.49 @268 sthAne bhavadguNakathA ramayanti lokaM 22.87 sthirIkRtyArthinAmAzAM 2.23 snigdha: pitA vinayabhaktiguNAdgururvA 17.30 snehastathaivArhati kartumeSAM 20.30 snehAdudyatamAtithyaM 30.43 snehAvabaddhAni hi mAnasAni 22.25 snehena bhaktijJatayA ca kAmaM 20.22 smarAmi na prANivadhaM yathAhaM 15.8 smarAmi naiSAM viguNaM prayAtuM 20.33 smarAmi yata AtmAnaM 14.30 syAtsarvameva yadi pUrvakRtaprabhAvAt 23.41 syAdatra me ya: pratikUlavartI 21.11 syAddoSabhakti: prathitA mayaivaM 20.11 syAllabhyarUpastu yadi kramo’yaM 28.64 svakAryaparyAkulamAnasatvAt 12.17 svakRtAntapathAgataM sukhaM 23.48 svaguNAtizayoditairyazobhi: 23.4 svagocarasthasya mamAbhyupetA 30.16 svacarmAjinasaMvIta: 6.2 svajanAdanavApya vipriyaM 20.3 svajane’pi nirAnandaM 12.3 svata: zarIrAt sthirapIvarANi 8.22 svadezavRttAntamathopazuzruvAn 10.21 svanAnukRtyeva mahArNavAnAM 32.10 svapuNyalakSmyA nRpa dIptayAnayA 29.54 svaprANatantumAtrArthaM 22.88 svaphenamagnairiva ko’yamambudhi: 14.14 svabuddhivispandasamAhitena 5.18 svabhAva eva pApAnAM 33.5 svabhAvabhUtA mahatI kSamA ca 28.3 svayaM mRtAnAM hi nirUSmakANi 8.23 svargamokSasukhaprApti: 30.15 svavAdaghnena vacasA 23.23 svasaukhyasaGgena parasya du:khaM 1.23 svasthAvabaddhAvamukau 22.58 svAdhInasulabhametat 6.16 svAbhAvikaM jagaditi pravikatthase tvaM 23.24 svAmyarthacaryArjitayA hi tuSTyA 13.13 svArthamannAdi ditsantaM 8.37 svArthodyatairapi parArthacarasya yasya 1.4 svAM dharmapIDAmavicintya yo’yaM 33.15 sviSTyAbhituSTAni hi daivatAni 10.8 svecchAvikalpagrathitAzca tAstA 20.17 hatapuruSakalevarAkulaM 31.9 hatazca yajJe tridivaM yadi vrajet 10.13 hatvA viSANi ca tapobalasiddhamantrA 32.38 hantIti yA dharmavipakSamAyAM 28.29 haMsAMsavikSobhitapaGkajAni 9.50 hAsabhUtena nabhasa: 32.6 hitAnamAtyAnnipuNArthadarzina: 23.72 hitoktimetAM mama cApalaM vA 4.17 hiMsAviSakta: kRpaNa: phalepso: 10.33 hRtvApi zRGgANi mahIdharANAM 32.12 hRSTAzvakuJjarapadAtirathairanekai: 32.24 hemacchavirmaNizatairiva citragAtra: 26.16 hriyamANamanAthamaplavaM 26.2 hriyamANAvakAzaM tu 8.44 hrImatA tviha durjIvaM 16.3 @269 tRtIyaM pariziSTam | vRttasUcI | [##The following is a list of metres used in Jataka-Mala by Arya Sura. It should be noted that Arya Sura does not use## sragdharA ##and## mandAkrAntA ##or## daNDaka, ##in this work thongh he uses them in the## maitrakanyakAvadAna ##of## divyAvadAna.] uSNigjAti—(ra, ya, ga) 23. 34, 35, 36, 37, 38, 39. anuSTubh—1. 13, 14, 15, 16, 17, 18, 19, 20; 2. 15, 16, 19, 20, 21, 22, 23, 24, 31, 32, 33, 44, 45, 47; 3. 1, 8, 13, 16; 4. 1; 5. 6, 25; 6. 2, 3, 6, 13, 14, 15, 18, 22, 24, 25, 31, 36, 37, 38; 7. 3, 5, 6, 8, 13, 14, 16, 17, 19, 21, 22, 23, 26, 27, 29, 32, 33, 35; 8. 5, 9, 10, 15, 16, 17, 18, 19, 26, 31, 37, 40, 44, 50, 51, 52, 56, 57, 58; 9. 6, 7, 8, 9, 21, 22, 24, 27, 28, 29, 30, 31, 32, 34, 35, 36, 37, 42, 43, 46, 48, 55, 56, 57, 58, 59, 60, 61, 62, 63, 64, 65, 66, 67, 68, 69, 70, 71, 72, 73, 74, 75, 76, 77, 82, 83, 84, 85, 86, 87, 88, 91, 95, 96, 98, 99; 10. 10, 16, 31, 34, 36; 11. 4, 5, 6, 7, 8, 9; 12. 2, 3, 5, 6, 7, 10, 13, 14, 15, 16; 13. 10, 11, 13, 14, 21, 22, 24, 25, 27, 28, 31, 35, 40, 43, 44; 14. 13, 15, 17, 19, 21, 23, 24, 30, 31; 15. 5, 6, 7; 16. 1, 2, 3; 17. 3, 9, 10, 11; 18. 1, 2, 4, 9, 10, 11, 12, 13, 21; 19. 1, 2, 3, 7, 8, 9, 10, 29, 30, 32, 34, 35, 36; 20. 1, 9, 10; 21. 1, 4, 5, 22, 23, 24, 33, 34, 35; 22. 2, 3, 6, 7, 8, 9, 10, 11, 12, 13, 14, 15, 16, 17, 18, 19, 20, 21, 24, 26, 28, 29, 30, 31, 32, 33, 34, 35, 36, 37, 38, 39, 40, 41, 42, 43, 45, 46, 47, 48, 49, 50, 52, 53, 57, 58, 59, 60, 61, 62, 71, 72, 73, 74, 75, 76, 77, 78, 79, 83, 84, 88, 89, 90; 23. 2, 22, @270 23, 31, 45, 50, 51, 56; 24. 6, 7, 8, 11, 12, 25, 26, 27, 28, 29, 30, 31, 36, 37, 38, 39; 25. 2, 13, 14, 15, 16, 17; 26. 1, 8, 9, 10, 12, 13, 18, 22, 23, 24, 25, 26, 27, 35, 37, 38, 39, 40, 41; 27. 4, 5, 17, 24; 28. 4, 30, 31, 32, 33, 37, 49, 50, 51, 52, 54, 57, 61, 62, 63; 30. 1, 2, 3, 4, 5, 6, 7, 8, 13, 14, 15, 18, 20, 32, 33, 41, 42, 43, 44; 31. 11, 13, 14, 27, 41, 42, 43, 44, 45, 49, 53, 60, 68, 69, 70, 71, 73, 79, 82, 83, 84, 85, 86, 87; 32. 5, 6, 7, 15, 20, 44; 33. 5, 10, 11, 12, 16; 34. 12, 13, 14, 16, 17, 18, 19, 22. anuSTubjAti—(vitAna ##or## vaktra) 17.5 AryA-6. 16, 24. 3, 4; 29. 1. indravajrA-1. 5, 21, 24, 26, 32; 2. 5, 7, 10, 12, 49; 3. 2; 4. 3, 5, 13; 5. 12, 15, 16, 17; 6. 11, 26, 27, 28, 34; 7. 18 (##defective##), 28; 8. 20, 30, 46, 60; 9. 13, 38, 40, 50; 10. 4, 6, 7, 33; 11. 15; 12. 9; 13. 19, 20, 33, 36; 14. 10; 17. 19, 24; 18. 5, 19; 19. 19, 22; 20. 28, 30; 21. 11, 19, 21; 22. 4, 5, 22, 55, 85, 86; 23. 5, 12; 24. 17, 34; 25. 18, 22, 27; 26. 15, 28; 27. 12, 14, 15, 26; 28. 13, 14; 29. 7, 9, 11, 13, 33, 34; 30. 22, 31; 31. 8, 19, 30, 31, 58, 59, 61, 62, 63, 64; 34. 7. upajAti—1. 6, 7, 8, 9, 10, 11, 12, 22, 23, 25, 27, 28, 29, 30, 31, 33; 2. 1, 2, 3, 4, 6, 8, 9, 11, 13, 17, 18, 25, 27, 29, 34, 36, 37, 46, 48, 50; 3. 3, 14; 4. 2, 4, 6, 7, 8, 9, 10, 11, 12, 14, 15, 16, 17, 19, 20; 5. 1, 2, 3, 4, 5, 9, 10, 11, 13, 14; 6. 8, 9, 10, 12, 32, 33; 7. 1, 2, 9, 10, 11, 12; @271 8. 1, 2, 3, 5, 6, 7, 8, 12, 13, 21, 22, 24, 25, 27, 28, 29, 32, 33, 34, 35, 36, 38, 39, 41, 42, 43, 45, 47, 59; 9. 1, 2, 3, 4, 5, 10, 12, 14, 15, 16, 17, 18, 19, 23, 25, 26, 41, 45, 47, 49, 51, 80, 92, 93, 94; 10. 1, 2, 5, 8; 11. 1, 14; 12. 17, 18, 19, 20, 21; 13. 1, 2, 3, 4, 5, 6, 7, 8, 12, 16, 17, 18, 23, 29, 30, 32, 34, 37, 38, 39, 41, 42; 14. 3, 4, 5, 6, 7, 8, 9, 11, 16, 25, 26, 27, 28, 29, 33; 15. 1, 2, 3, 4, 8, 9, 10, 11, 12, 13, 14, 15, 16, 17; 16. 4, 5, 6, 8; 17. 1, 2, 4, 8, 18, 26, 27, 31, 32, 33; 18. 3, 7, 8; 19. 4, 5, 6, 11, 12, 13, 14, 15, 16, 17, 18, 20, 21, 23, 24, 25, 31; 20. 8, 11, 12, 13, 15, 17, 18, 19, 20, 21, 22, 23, 24, 25, 26, 27, 29, 31, 32, 33, 34, 35, 36, 37; 21. 2, 3, 6, 7, 8, 9, 10, 12, 13, 14, 15, 16, 17, 20, 25, 26, 29, 30, 31, 32; 22. 1, 23, 25, 27, 44, 51, 54, 56, 63, 100; 23. 6, 7, 8, 9, 10, 11, 13, 14, 15, 16, 57, 58, 59; 24. 2, 9, 10, 13, 14, 15, 16, 18, 19, 20, 21, 22, 23, 24, 42; 25. 1, 3, 4, 5, 6, 8, 9, 10, 11, 12, 19, 20, 21, 23, 24, 25, 26, 28; 26. 4, 5, 6, 14, 19, 20, 21, 29, 31, 36; 27. 1, 2, 3, 6, 10, 11, 13, 16, 18, 19, 20, 21, 22, 23, 25, 27, 28, 29, 30, 31, 32, 33, 34; 28. 1, 2, 3, 5, 6, 7, 8, 9, 10, 11, 12, 25, 27, 28, 29, 34, 36, 53, 58, 59, 60, 64, 65, 66, 67, 68; 29. 5, 6, 8, 10, 29, 49; 30. 9, 10, 16, 19, 21, 38, 45; 31. 1, 2, 3, 6, 7, 12, 18, 20, 21, 22, 23, 24, 32, 33, 34, 35, 36, 37, 38, 39, 40, 47, 48, 52, 54, 55, 57, 75, 76, 77, 78, 81; 32. 1, 2, 4, 8, 9, 10, 11, 12, 13, 14, 17, 18, 19, 21, 22, 28, 29, 36, 37; 33. 1, 2, 3, 13, 14, 15; 34. 1, 2, 3, 4, 5, 9, 10. @272 upendravajrA-1. 34, 35, 36, 37; 2. 35, 38, 39, 40, 41, 42, 43; 3. 9; 5. 8, 18, 19, 20, 21; 6. 29, 30; 8. 23, 53, 54, 55, 61, 62, 63, 64, 65, 66; 9. 20, 39, 44, 54, 78, 79, 81, 89, 90, 97; 10. 11, 12; 11. 16, 17; 12. 11, 12; 13. 26; 14. 14; 18. 6, 22; 19. 33; 25. 7; 26. 30, 32, 33, 34; 28. 26; 29. 12, 46, 47, 48, 52; 34. 11. aupacchandasaka—22. 66, 67, 68, 69, 70; 23. 4; 27. 8. toTaka—23. 40. drutavilambita—10. 25, 26, 27, 28, 29, 30; 17. 21; 29. 45; 34. 20. paddhatikA-29. 31. puSpitAgrA-4. 21; 10. 17; 13. 9; 14. 18, 20, 32; 17. 6; 20. 38; 21. 27, 28; 22. 64; 27. 35; 28. 55; 29. 27, 35, 36. pRthvI-22. 65; 33. 4. pramitAkSarA-17. 17, 20; 18. 20; 23. 25, 26; 29. 38; 32. 26. praharSiNI-9. 53; 17. 16; 23. 28; 32. 16. bhujaMgaprayAta—29. 26. mattamayUrI-5. 22, 23, 24; 29. 4, 32. mAlinI-3. 4, 5, 22; 17. 28; 23. 64; 31. 92. rucirA (=prabhAvatI)—23. 29; 34. 21. vasantatilakA-1. 1, 2, 3, 4, 38; 2. 14, 30; 3. 10, 11, 12, 15, 17, 18; 4. 18; 5. 26, 27; 7. 7, 15, 39; 8. 48; 9. 11, 33, 52; 10. 15; 11. 2, 3, 13, 18; 12. 1; 13. 15; 14. 2, 12; 16. 7, 9, 10; 17. 7, 15, 23, 29, 30; 19. 26, 27; 20. 14, 16; 22. 87; 23. 17, 18, 19, 20, 21, 24, 41, 46, 49, 62, 63, 65; 24. 5, 33, 35, 40, 41; 25. 29; 26. 7, 16, 17; 27. 7; 28. 35, 38; 29. 14, 15, 16, 28, 30, 39, 40, 41; 30. 23, 24, 34; 31. 5, 15, 17, 25, 26, @273 46, 50, 51, 56, 65, 66, 67, 80, 88, 89, 90, 91, 93; 32. 23, 24, 25, 27, 30, 31, 32, 33, 34, 38, 39, 40, 42, 43, 47; 34. 15. vaMzastha (=vaMzasthavila)-3. 7; 5. 7, 28, 29, 30, 31, 32, 33; 6. 1, 4, 5, 19, 20, 21; 7. 34, 36, 37, 38; 10. 3, 9, 11, 12, 13, 14, 19, 20, 21, 22, 23, 24; 14. 1; 21. 18; 22. 80, 81, 82, 91, 92, 93, 94, 95, 96, 97, 98, 99; 23. 1, 3, 27, 30, 42, 43, 44, 52, 53, 54, 55, 60, 61, 66, 67, 68, 69, 70, 71, 72; 24. 1, 32; 26. 11; 28. 15, 16, 17, 18, 19, 20, 21, 22, 23, 39, 40, 41, 42, 43, 44, 45, 46, 47, 48; 29. 2, 3, 17, 18, 19, 20, 21, 22, 23, 24, 25, 43, 44, 51, 52, 53, 54, 55, 56, 57, 58; 30. 11, 12, 17, 25, 26, 27, 28, 29, 30, 35, 36, 37, 39, 40; 31. 4, 28, 29, 72, 74, 94, 95; 32. 3, 35, 41, 45, 46, 48; 33. 7, 8, 9, 17, 18, 19, 20; 34. 6, 8, 23. viyoginI-20. 2, 3, 4, 5, 6, 7; 23. 32, 33, 47, 48; 26. 2, 3. vaitAlIya (aparavakra)—3. 6; 6. 17; 7. 4, 20, 24, 25, 30, 31; 8. 11; 12. 4; 17. 25; 18. 14, 15, 16, 17, 18; 19. 28; 27. 9; 28. 69; 31. 9. zArdUlavikrIDita—2. 26; 3. 19, 20, 21; 8. 14, 49; 10. 18, 32, 35; 14. 22; 17. 12, 13; 26. 44; 29. 37; 31. 16. zAlinI-2. 28; 3. 23; 6. 23, 35; 9. 100; 12. 8; 17. 22; 23. 73; 28. 56; 31. 10; 33. 6. zikhariNI-17. 14; 26. 42, 43; 28. 24. skandhaka—(12+18; 12+18)-29. 42. @274 ##Blank## @275 caturthaM pariziSTam | AryazUraviracitA subhASita-ratnakaraNDaka-kathA | kalikAtAvizvavidyAlayaprAdhyApakena anukUlacandravandyopAdhyAyena saMpAditA | * ##SUBHASITA-RATNAKARANDAKA-KATHA OF ARYA SURA Edited by Dr. A. C. BANERJEE University Professor and Head of the Department of Pali Calcutta University PUBLISHED BY THE MITHILA INSTITUTE OF Post-Graduate Studies and Research in Sanskrit Learning Darbhanga 1959## @276 kathAnukramaNikA | 1 puNyaprotsAhanakathA (1-7) 2 dharmazravaNaprotsAhanakathA (8-14) 3 durlabhamAnuSyakathA (15-20) 4 dAnakathA (21-33) 5 puNyakathA (34-45) 6 bimbakathA (46-52) 7 snAnakathA (53-55) 8 kuGkumAdikathA (56-58) 9 chatrakathA (59-61) 10 dhAtvAropaNakathA (62-64) 11 maNDalakathA (65-68) 12 bhAjanakathA (69-72) 13 pAnakathA (73-77) 14 vastrakathA (78-80) 15 puSpAdikathA (81-84) 16 praNAmakathA (85-90) 17 ujjvAlikAdAnakathA (91-94) 18 pradIpakathA (95-99) 19 vihArakathA (100-103) 20 zayanAsanadAnakathA (104-106) 21 kSetrakathA (107-113) 22 vicitrakathA (114-157) [saMgrahazlokA: (1-3)] 23 zIlapAramitAkathA (158-165) 24 kSAntipAramitAkathA (166-175) 25 vIryapAramitAkathA (176-180) 26 dhyAnapAramitAkathA (181-184) 27 prajJApAramitAkathA (185-189) samApti: (190) zlokasUcI @277 ##PREFACE In the following pages is presented for the first time an edition of the Subhasita-Ratnakarandaka-Katha of Arya Sura. It is a Buddhist Sanskrit text intended for popularization of the saddharma, i.e., the excellent religion of the Buddha. It was composed particularly for the use of monk-preachers for inspiring faith in Buddhism in the minds of the laity. In Nepal it has been discovered and is written in Newari characters. A manuscript copy of the text was procured from the Nepal Durbar Library through Dr. S. N. Sen, the then Curator of the Nepal Museum. In the colophon it appears that Arya Sura was the author of this text. The present text contains twentyeight chapters which are all in verses. Some are short, while others are long. The con- cluding chapter, the Paramitakatha, for instance, contains two slokas only. The chapters, therefore, are not uniform in extent. It speaks inter alia of the six paramitas (perfections), viz., dana (liberality), sila (morality), ksanti (forbearance), virya, (energy), dhyana (meditation) and prajna (wisdom). These six paramitas (perfections) are frequently referred to in the Mahayanic code of discipline. Each one of the paramitas (perfections) here has been extolled and recommended for the attainment of spiritual progress in life. Indeed, this doctrine of the paramita (perfection) made a strong appeal to the laity and made Buddhism a popular religion. Like other Mahayana texts, this text commences with salutation to the Buddha and closes with the following stanzA#:-- ye dharmA hetuprabhavA hetusteSAM tathAgato hyavadat | teSAM yo nirodha evaMvAdI mahAzramaNa: || ##The text also appears in Tibetan and there are two Tibetan renderings of it. Both of them are included in Bstan-hgyur (Tanjur). One is contained in mDo-hgrel, Vol. Gi, folios 127b1- 142a5 and the other in mDo-hgrel, Vol. Ne, folios 214a2-227b6 of the Snarthang edition. The Tibetan translations are, as a rule, very faithful and almost verbatim. But the present text on colla- tion with the Tibetan versions is found to have more divergence than agreement. Further, there is a slight difference between the two Tibetan versions. It is, therefore, likely that the Tibetan renderings were made not from the present work but from some other, lost to us. In other words, there were texts other than our present text which the Tibetan translators made use of. @278 Our manuscript is complete, but it has been badly copied. It is full of mistakes of various types. Even the orthography is sometimes not correct. For collation there is no other manuscript nor any Tibetan translation and so with some difficulty the readings have been settled. The Tibetan versions have occasionally been useful to me. It should be observed that Arya Sura who lived in the 4th century A. D., was one of the famous Buddhist writers of Sanskrit Kavyas. He writes in an elegant kavya style. It is ‘more artistic than artificial’. So far only one work of the author has been available to us in print. The Jataka-Mala which contains thirty-four jatakas illustrating the paramitas (perfections) of a bodhisattva have been published in America (Harvard Oriental Series). In Tibetan, however, five other works besides the Jatakamala are ascribed to Arya Sura. They are : Paramitasamasa, Pratimoksasutrapaddhati, Bodhisattvajatakadharmagandi, Supathadesaparikatha and Subhasita- ratnakarandakakatha. Sanskrit originals of these texts are all lost. Considering the elegance of style of the Jataka-Mala, the question naturally arises in one’s mind whether the author of the present text is identical with that of the Jataka-Mala. We know that there were two distinguished Nagarjunas. One was the promulgator of the Madhyamika system of thought and the other was a great Tantric teacher. The two Nagarjunas lived about four hundred years apart, but they have been carelessly mingled together in Tibetan traditions. Similar may be the case with our poet Arya Sura. There were very likely two individuals of the name of Arya Sura. One was the author of the Jatakamala and the other was that of the Subhasitarctnakarandakakatha. In Tibetan accounts, the two have probably been mistakenly taken as one person. I take this occasion to express my gratitude to Dr. P. L. Vaidya, M. A. (Cal.), D. Litt (Paris), Retired Director, Mithila Institute of Post-Graduate Studies and Research in Sanskrit Learning, Darbhanga, Bihar, for his kindly including the present text as an appendix to his new edition of the Jataka-Mala. University of Calcutta ANUKUL CHANDRA BANERJEE 23rd July, 1958 @279 AryazUraviracitA subhASita-ratnakaraNDaka-kathA | oM^ namo buddhAya | 1 mAnuSyaM samavApya duSkarazatairlabdhvAdurApaM kSaNaM mRtyau{1. ##Ms##. mRtyai.} niSpratikAradAruNatare nityaM pura:sthAyini | pAtheyaM damadAnasaMyamamayaM yairna prabhUtaM kRtaM saMsArogramahAprapAtapatitA: prApsyanti du:khAni te ||1|| mAnuSyaM durlabhaM prApya vidyutsaMpAtacaJcalam | bhavakSaye mati: kAryA bhavopakaraNeSu yA ||2|| manuSyatvaM samAsAdya vidyujjvAlormicaJcalam | puNyamevAtra kurvIta yatazcintAmaNirnRNAm ||3|| yasyAnubhAvAnmAnuSyaM prAptaM bhUyo’pi sAMpratam | {2 ##Ms.## puNyantadvadvayasveha.}puNyaM tadvaramastIha yasmAddhetu: sukhasya tat ||4|| mAnuSyaM yadapAzrayeNa bhavatA labdhaM puna: sAMprataM rUpaudAryakulonnatiprabhRtiryuktaM vicitrairguNai: | tatpuNyaM suhRdekameva jagatAM bandhu: sa{3 ##Ms.## svajanmAntare} janmAntare tasmAttUrNamidaM kuru tvamasakRtsarvArthasaMpatkaram ||5|| lakSmIniketaM yadapAzrayeNa prApto’si lokAbhimataM prabhutvam | tAnyeva puNyAni vivardhayethA na karSaNIyo hyupakAripakSa: ||6|| viramata pApata: kuruta puNyamudArataraM damayata durdamaM viSayalolamanasturagam | bhavata {4 ##Ms.## munindravat.}munIndravatparahitAbhiratA: satataM dazati nay Avadeva maraNAhirasahyaviSa: ||7|| || iti puNyaprotsAhanakathA ||1|| 2 jalanidhikUrmakarAThayugarandhra{5 ##Ms.## ^samAgamaM ##for## ^pravezanavat.}pravezanavat kSaNamavApyAdbhutamimaM samavetya calam | prazamapuraikavarma vinipAtabhayApaharaM zRNuta sudurlabhaM kSaNamapIha munervacanam ||8|| @280 yaddurlabhaM kalpazatairanekai- rmAnuSyamaSTAkSaNadoSamuktam | tatsAMprataM prAptamato bhavadbhi: kAryo hi dharmazravaNAya yatna: ||9|| pallavAgrajalabinducaJcale klezajAlapariveSTite bhave | yon a cintayati karmasatpathaM tasya janma bhavatIha niSphalam ||10|| na narakagatai: pretaistiryaggatairvikalendriyai- ramaragurubhi: pratyantasthairnirA{1 ##Lacuna in Ms. Our reading is based on T.##}kRtadarzanai: | munisavitari praJAloke na vAnudite jine sunaravibudhai: zakyaM pAtuM munIndravacomRtam ||11|| tasmAtkukAryaM vyapahAya sarvaM kuruSva kAryaM paramArthadharmam | zrotavya eva {2 ##Ms.## prayatnena.}prayatena dharmo yasmAdata: sarvaguNA bhavanti ||12|| maunIndraM vAkyaratnaM janayati sudhiyAmetadAdau pramodaM zrotrAyAte tatazca prabalagurughanadhvAntavRndaM nihanti | cintAdhyAnAvasAne sphuTayati sakalaM janmacakraprabandhaM ni:zeSAtaGkapaGktiM vighaTayati sadA sarvasaMpannidhAnam ||13|| harati tIvrabhavaprabhavaM padaM dizati nirvRtisaukhyamanuttaram | tadidamevamavetya munervaca: zRNuta saMprati nirmalamAnasA: ||14|| ||iti dharmazravaNaprotsAhanakathA ||2|| 3 yatprApya janmajaladherapi yAnti pAra- mAropayanti zivamuttamabodhibIjam | cintAmaNerapi samabhyadhikaM guNaughai- rmAnuSyakaM ka iha tadviphalIkaroti ||15|| @281 yo mAnuSyaM kuzalavibhavai: prApya kalpairanalpai- rmohAtpuNya{1 ##Ms.## puNye ##for## puNya^.}draviNamiha na svalpamapyAcinoti | so’smAllokAtparamupagatastIvramabhyetya zokaM ratna{2 ##Ms.## ratnaMdvadvaNigiva.}dvIpAdvaNigiva gata: svaM gRhaM zUnyahasta: ||16|| nAkuzalai: karmapathairmAnuSyaM labhyate puna: | alabhyamAne mAnuSye du:khameva kuta: sukham ||17|| ata: paraM nAsti mA{3 ##Ms.## vaca: ##for## mAyA. ##Our reading is based on T.##}yA na ca mohastata: param | yadIdRzaM kSaNaM prApya na kuryAtkuzalaM {4 ##Ms.## bahum. }bahu ||18|| ekakSaNakRtAtpApAdavIcau kalpamAsyate | naikajanmakRtAtpApAtkA puna: sugatau kathA ||19|| ata evAha bhagavAn mAnuSyamatidurlabham | mahArNavayugacchidrakUrmagrIvArpaNopamam ||20|| || iti durlabhamAnuSyakathA ||3|| 4 annapAnazayanAsanasaMpa- dratnamAlyavasanAbharaNAni | kIrtiruttamaguNA{5 ##Ms.## guNeviyuvatyo.} vi yuvatyo (?) dAnata: kathitametadazeSam ||21|| AjJAdIptirbhogasaMpatprakRSTA rUpaudAryaM varNamAdhuryamoja: | vAksaubhAgyaM kAntirArogyamAyu- stattaddAnAdiSTamiSTaM phalaM ca ||22|| azvA: kSaumANi nAgA bahukusumasitaM cAmalaM cAtapatraM saudhaM saMgItigarbhaM madhu paTaharavA: puSpamAlA yuvatya: | bhojyaM ratnAni hArA: puranagaramahIdezanA devaloka: saMbuddhatvaM ca buddhai: kathitamiha phalaM dAnakalpadrumasya ||23|| yannIlotpalakomalAmaladalapraspardhinetrA: striya- zcaJcanmekhalacumbitorujaghanA visrastaraktAMzukA: | dAsyaM yAnti vikampitastanataTA vyAvalgitabhrUlatA- stanmAtsaryakapATapATanapaTordAnasya visphUrjitam ||24|| @282 azvaizcAmarabhAranAmitadharai rUpai: khalInonmukhai- rnAgairbhinnamadaizca yanturavarA gacchanti chatrocchrayai: | bhUpai: sAbharaNai: kRtAJjalipuTairabhyarcyamAnA: sadA taddAnasya phalaM vadanti munaya: pUrvArjitasyedRzam ||25|| hArairvajravicitrahemavalayairyatpArthivA bhUSitA: keyUrairmukuTaizca ratnakhacitai: siMhAsanasthA: sadA | {1 ##Ms.## madhyanta^.}madhye’nta:purikAjanasya vividhai: krIDanti vikrIDitai- staddAnasya phalaM vadanti munaya: zArdUlavikrIDitam ||26|| prAsAde maNiratnahemakhacite chatradhvajAlaMkRte vINAvallakiveNugItamudite ratnaprabhodbhAsite | yacchakro ramate zacIsahacaro yoSitsahasrAkule taddAnasya phalaM vadanti munaya: pUrvArjitasyedRzam ||27|| dAtA priyatvamupayAti janasya zazva- tsaMsevyate ca bahubhi: samupetya sadbhi: | kIrtizca dikSu visaratyamalaM yazo’sya tattatpadaM samupayAnti vi{2 ##Ms.## vizAladAsau.}zAladAnAt ||28|| bhedAtkAyasya deveSvavikalavividhottaptabhogAspadeSu prApyotpattiM vicitrAM stabakakusumitasphItakalpadrumeSu | udyAneSu parkAmaM suciramatisukhaM nandanAdiSvakhinna: prApnotyutkRSTarUpAmarayuvatijanai: sevyamAna: pradAnAt ||29|| dAnaM nAma mahAnidhAnamatulaM caurAdyasAdhAraNaM dAnaM matsaralobhadoSarajasa: prakSAlanaM cetasa: | saMsArAdhvaparizramApanayanaM dAnaM sukhaM vAhanaM dAnaM naikasukhopabhogasumukhaM sanmitramAtyantikam ||30|| zroNIsaMgatamekhalA: kalagiro lIlAcalaikabhruva: karNAsannavizAlacArunayanA: kezAntasaktasraja: | ya{3 ##Ms.## yadvAsyaM.}dvAsaM svayamaGganA: sukRtinAmAyAnti pInorava- stanmAhAtmyamuvAca saMbhRtaphalaM dAnasya zauddhodani: ||31|| niryasyatsahakArabhaGgasurabhi preGkha{4 ##Ms.## prekSantimagnotpalaM}ntamagrotpalaM zrImatkAJcanabhAjane vinihitaM bandhUkatAmraM madhu | @283 kAminyA zapathopanItamasakRd yatpIyate kAminA hetuM tatra vadanti zuddha{1 ##Ms.## suddhamunayo.}munayo dAnaM paraM zreyasa: ||32|| iti dAnaguNAnnizamya saumya prayatAtmA kuru dAna eva yAnam | tribhavogramahAbhaye narANAM na hi dAnAtparamasti bandhuranya: ||33|| || iti dAnakathA ||4|| 5 yaddRzyate jagati cArutaraM priyaM vA rUpaM kulaM priyajano vibhavA: sukhaM vA | tatpuNyazilpikRtameva vadanti santa: kalyANakAripuruSasya tu puNyametat ||34|| atyucchritonnatasitadhvajapaGkticitrai- rnAgAzvapattirathasaMkSubhitairbalaughai: | uddhUta{2 ##Ms.## ^cAmala^.}cAmaravirAjitagAtrazobhA: puNyAdhikA: kSitibhujo bhuvi saMcaranti ||35|| kauzeyakA{3 ##Ms.## ^kAsika^.}zikadukUlavicitravastrA muktAvalIkanakaratnavibhUSitAGgA: | yatkecideva puruSA: zriyamudvahanti puNyasya pUrvacaritasya kRtajJatA sA ||36|| Ayu: sudIrghaM sukule ca janma kAntaM vapurvyAdhi{4 ##Ms.## vyAdhitayaM.}bhayaM na cAsti | dhanaM prabhutvaM parivArasaMpa- dbhavanti puNyasya mahAvipAkA: ||37|| yaccakravarti: pravaraistu ratnai: {5 ##Ms.## sahasvaputraizca.}sahasraputraizca samanvito’pi | samudrasImAM bubhuje dharitrIM tatpuNyaratnasya phalaM vizAlam ||38|| vicitrapadmAsanamadhyasaMsthita: surAsurendrAdinamaskRta: sadA | @284 yadbrahmalokaM tvabhibhUya tejasA brahmA sadA bhAti tadeva puNyata: ||39|| yaddevanAgAsurasiddhasaMghai- rgandharvayakSAdhipakinnaraizca | saMpUjyate devaguru: {1 ##Ms.## sadeva.}sadaiva tatpuNyaratnasya phalaM vizAlam ||40|| rUpaM vIryaM ca zilpaM ca vihAya viva{2 ##Ms.## revasA.}zA narA: | paralokamito yAnti karmavAyubhirIritA: ||41|| puNyaM tvekamihAtyantamanugAmi sukhodayam | puNyamanyairahAryatvAddhanAnAM pravaraM dhanam ||42|| ye merumapi vegena vikiranti dizo daza | te’pi puNyasya bhaGgAya nAlaM pralayavAyava: ||43|| saMvartasalilodbhUtaniraGkuzavisarpiNA | puNyaM na kledamAyAti catu:sAgaravAriNA ||44|| pradIptakiraNAGgArai: saptabhirbhAskarAnalai: | kSitau vA dahyamAnAyAM puNyamekaM na dahyate ||45|| iti puNyakathA ||5|| 6 ADhyo nirnaSTazoka: kSatasakalakalirlocanAnandapAtraM saubhAgyazrInidhAnaM samupacitabalAkrAntagAtro yazasvI | tejasvI kAntarUpa: pravacanacaturo dAntasarvendriya{3 ##Ms.## ^sarvendriyANo. }zca vyaGgo dhImAn pradAtA bhavati bhaga{4 ##Ms.## bhagavatau.}vato buddhabimbaM vidhAya ||46|| yAvanta: paramANavo bhagavata: stUpeSu bimbeSu vA tatkartuM divi bhUtale ca niyataM tAvanti rAjyAnyapi | rUpArUpyasamAdhisaMpadakhilaM bhuktvA ca sarvaM sukhaM ante janmajarAvipattirahitaM prApnoti buddhaM padam ||47|| dvAtriMzatA bhUSitacArugAtra: sallakSaNairlakSitacakravartI | bhavejjinAnte jitadoSazatru: ta(tA ?)thAgatAM ya: pratimAM vidhatte ||48|| @285 indriyANAmavaikalyaM strItvadurgatidUratA | janma mAnuSyakaM vaMza uccairAdeyavAkyatAm (tA ?) ||49|| jAti: zruti: smRtirdhairyamabhivAJchitasaMpada: | sthAneSvabhinivezazca rAgAdibhirabAdhanA ||50|| saMbodhiriti jAyante vizeSA: sAdhusaMmatA: | vidhAya buddhapratimAM stUpaM vA prINi{1 ##Ms.## proNitA sadA.}tA: sadA ||51|| nay Ati dAsyaM na daridrabhAvaM na preSyatAM nApi ca hInajanma | na cApi vaikalyamihendriyANAM yo lokanAthapratimAM karoti ||52|| || iti bimbakathA ||6|| 7 nAnAgandhai: sugandhai: snapayati sugataM puSpadhUpAGgarAgai- ryo vA pUjAM karoti pramuditamanasA {2 ##Ms.## zravyarAdivyazabdai: .}zravyavAditrazabdai: | mandAkinyAM vijRmbhatkanakamayasarojasya kiJjalkareNu- vyAptAyAM snAti so’nte sakalakalimalakSAlito yAti mokSam ||53|| divyastrIpInatuGgastanajaghanaghanAghAtavikSobhitAyAM jRmbhajjAmbUnadAbjacyutasurabhirasodgAragandhaM kSipantyAm | mandAkinyAM suraughA: pratidinamudakakrIDa{3 ##Ms.## krIdayA}yA yadramante nAnAgandhodakena snapanaphalamidaM buddhabhaTTArakasya ||54|| mRgamadacandanasukuGkumasamarasaM surabhimanoramAsitasitAruNapItaruci | snapanamidaM ya eva vidadhAti munermanuja: sa bhavati vItamAnasamalo jagurastamalA: ||55|| iti snAnakathA ||7|| 8 majjadvAravilAsinIkarakucazroNyUruvisphAlitAM yatpItasphuTapaGkajAM surapatirmandAkinIM gAhate | kAntAbhi: smaravihvalAbhirasakRllokottamAyAdarA- ttadgandhodakapAdyadhUpakusumasraggandhadAnAtphalam ||56|| yadrAjA cakravartI viyati gataghanai: kuGkumAmbha:pravAhai: karpUrAmodavadbhirmalayajasurabhizleSazItairyutAyAm | @286 gaGgAyAM naGgasaukhyaM paramamanubhavan modate sundarIbhi- stattyAgAtkuGkumAderguNamaNinidhaye caityabhaTTArakAya ||57|| mRdaGgavINApaTahapradAnai: kRtvA tu pUjAM sugatottamAnAm | zRNoti zabdAn suramAnuSANAM zrotraM ca divyaM labhate viziSTam ||58|| iti kuGkumAdikathA ||8|| 9 gajaturagapadAtisyandanai: saptaratnai- rvrajati sutasahasrairvyomni yaccakravartI | zazadharapariveSacchatraruddhArkapAda- stadapi phalamudAraM chatradAnAtprabhUtam ||59|| vAcAlapracalAlicakracaraNavyAlolapuSpotkalaM nAnAvarNasugandhibhUrikusumanyAsena citrIkRtam | chatraM cAruvicitrapaTTasahitaM caityAya yo yacchati prApnoti kSitipArcitaM sa hi caturdvIpezvaratvaM dhruva{1 ##Ms.## dhrutvam.}m ||60|| hemacchatratiraskRtArkakiraNA: zrImadvinItadvipa- skandhasthA {2 ##Ms.## vajra^ ##for## bahu^.}bahuratnabhUSaNavarA: zakrarddhivispardhina: | cAturdvIpakacakravartyavanipA yadyAnti khe lIlayA tattAthAgatadhAtucaityakusumacchatrapradAnAtphalam ||61|| || iti cchatrakathA ||9|| 10 pade sugatasaMpadAM sapadi saMpratiSThA bhuvi parkAzitayazA bhavatyakhilasattvadhAtvAzrayA | samunnatatarasthirakRtiSu saM{3 ##Ms.## saMpradA.}padA saMzrito jina{4 ##Ms.## ^prakRtijanena ##for## ^prakRtiSvanena.}pratikRtiSvanena yadi dhAturAropyate ||62|| zakra: samantAdupagamya lakSmIM dvIpAMzca bhuktvA catura:{5 ##Ms.## bhUtvA caturo narendra:.} surendra: | ante vizuddhaM padamAptavAMsta- ddhAto: samArA{6 ##Ms.## samArAyaNatA.}dhanato jinasya ||63|| @287 dRzyante kAntimanta: zazadharavadanA: subhruvo dIrghanetrA martyA yasmityalokevanatakanakanibhA: (?) kSAntisauratyayuktA: | pRthvIM yaccApi rAjA jalanidhivasanAM pAlayaMzcakravartI tatsarvaM buddhabimbe bhavati tanubhRtAM dhAtumAropya bhaktyA ||64|| || iti dhAtvAropaNakathA ||10|| 11 bhavati kanakavarNa: sarvarogairvimukta: suramanujaviziSTazcandravaddIptakAnti: | dhanakanaka{1 ##Ms.## ^samRddhau.}samRddho jAyate rAjavaMze sugatavaragRhe’smin maNDalaM ya: karoti ||65|| ye prApnuvanti sahasaiva janAdhipatyaM dIrghAyuSo vividharoga{2 ##Ms.## rAgabhayai:.}bhayairvimuktA: | buddhasya te hi bhuvanatrayapUjitasya kRtvA bhavanti kusumai: saha maNDalAni ||66|| dAnaM gomayamambunA ca sahitaM zIlaM ca saMmArjanaM kSAntiM kSudrapipIlikApanayanaM vIryaM kriyotthApanam | dhyAnaM tatkSaNamekacitrakaraNaM prajJA surekhojjvalA etA: pAramitA yadeva labhate kRtvA munermaNDalam ||67|| divyai: sukhai: sakalabhogavaraizca yuktA martyA bhavanti kanakAdhika{3 ##Ms.## kanakAdhipa^.}kAntavarNA: | padmAnanA {4 ##Ms.## svavikalA^.}avikalAGgavizAlanetrA: puSpairgaNasya vividhairvasudhAM vicitya ||68|| || iti maNDalakathA ||11|| 12 kAntApANisarojapatravidhRtAM sadvarNagandhojjvalAM svAdusparzasukhAM surA: surapure yaddevavRndArakai: | bhAsvatkAJcanabhAjaneSu nihitAmaznanti divyAM sudhAM tadbuddhapramukhAryasaMghaviSaye’t{5. ##Ms.## ^nyatyanta^.}yantAnnadAnAtphalam ||69|| maitryA vai saha kiMkarai: smararipuM nirjitya vajrAsane klezArInapi yo durantaviSayAnantazcarAn durjanAn | skandhArAtimaviprasahya sugatau mRtyuM ca nItvA vazaM prApta: sarvarasAgratodavasita:(?) so’pyannadAnodaya: ||70|| @288 saMpUrNasarvAGgasamanvitaM ca sanmukhyasaMpatpratibhAM navAM ca | AyurbalaM varNamudArarUpaM prApnoti vidvAn hi zatapradAnAt ||71|| nirjitya zatrUn balavIryayuktAM(yuktAn ?) lakSmIM samAsAdya ca ye narendrA: | svAdUni bhojyAni samApnuvanti bhojyapradAnAddhi sadA tadetat ||72|| || iti bhojanakathA ||12|| 13 preGkhannIlasarojagarbhamamalaM yatpadmarAgAnu{1 ##Ms.## ^nuzaM.}gaM kAmyaM kAJcanabhAjane vinihitaM prAleyamizraM madhu | kiMcittAmravilocanapriyatamApratyarpitaM pIyate saMgItaM dhvanisaMgataM naravaraistattvannadAnAtphalam ||73|| yadvaidUryendranIlaprabalamaNicitairbhAjanai: zAta{2 ##Ms.## sAkakaumbhai:.}kaumbhai- rdevA divyAGganAbhi: stanakalazabharavyAptavakSa:sthalAbhi: | pAnaM prItiprasaktA: saha madhu madhuraM mAdhavaM vA pibanti proktaM prAjJai: phalaM tadvi{3 ##Ms.## na juNaMti vitagaNayA.}vRtaguNagaNairyasya dAnasya ramyam ||74|| yatpAnaM varNagandhaprabhRtiguNayutaM kalpitaM tRDvinAzi zleSmAghAta{4 ##Ms.## ^ghAtopravAteprazamana^.}pravAtaprazamanacaturaM pippalIkhaNDacUrNam | grISme prAleyabhinnaM zazikarasadRze bhAjane saMskRtaM ta- ddatvA saMghAya bhaktyAmarabhavanagato divyamApnoti pAnam ||75|| madhumadhuramudAramAdareNa pravaragaNAya dadAti pAnakaM ya: | divi bhuvi sa carecca pAnadAnA- tpibati ciraM pravarAGganopanIta:(tam ?) ||76|| zraddhAprasannamanaso bhuvi ye manuSyA: saMghAya pAnakavaraM pradizanti kAle | saMsAraparvatadarItaTavAsa{5 ##Ms.## vAsaMsyAtta.}kAnte te prApnuvanti madhuraM hi sadA supAnam ||77|| || iti pAnakathA ||13|| @289 14 ye nIlapItaharitAruNazuklacitra- varNaprabhedarucirAM kalavastramAlAm | yacchanti lokagurave sagaNottamAya te prApnuvantyabhimatapravarAmbarANi ||78|| ya: saMghAyAzeSaguNapravarAya zrAddho bhaktyA cIvaramAlAM pradadAti | sa prApnoti hi vasanaM vastravariSThaM kASAyaM ca klezakaSAyapratipakSam ||79|| datvA satpiGgacitrastabakaviracitAM nIlapItAvadAtai raktairanyaizca ramyai: suruciravasanaizcaviar#cArukAdi | vAcA muktaM suvastraM sugatasutagaNAyAbhirUpAtmane zrI- strIvastrAlaMkRtAtmA bhavati padamati:(?)sarvadharmezvara: sa: ||80|| || iti vastrakathA ||14|| 15 zakrAdhikapravarabhogasamanvitAste ye cendukAntivapuSo varakIrtiyuktA: | zakrAn vijitya rabhasA: satataM bhavanti saMghasya zubhrakusumai: prakiranti pUjAm ||81|| nIlotpalapracayatulyazarIragandhA vikhyAtakIrtivimalAyatacArunetrA: | ratno{1 ##Ms.## ratnAyamAsu.}ttamAsu vicaranti manuSyabhUtA datvA jine pravaradhUpamudAragandham ||82|| vaidUryamuktAmaNibhUSitAGgA: kauzeyavastrAvRtasarvakAyA: | narottamA: sarvajanairupetA bhavanti saMghe surabhipradAnAt ||83|| rogAdibhi: prabaladu:khakarairvimuktA: priyAnanA: kanakatulyamanojJavarNA: | rAjyaM hi ye vigatakaNTakamApnuvanti bhaiSajyadAnavidhinA prINayanti saMgham ||84|| || iti puSpAdikathA ||15|| @290 16 yaccakravartikSitipapradhAnai: kRtAJjaliM kuNDalacArugaNDai: | bhaktyA sva{1 ##Ms.## sumUrdhnA.}mUrdhnA bahu manyate ta- dbuddhapraNAmAtkathayanti prAjJA: ||85|| ye jAtamAtrA: (?) prabhutAM prayAnti zreSThe kule janma sadaiva yeSAm | hastyazvayAnaizca paribhramanti kRtvA tut e zreSThatare praNAmam ||86|| prathayati yazo dhatte zreyo vivardhayate {2 ##Ms.## dhUli (?)}kulaM harati duritaM sarvaM sarvaM hyarAtivizaMsanam | sugataniyatAM loke nR#NAM karoti ca satkriyAM phalati ca zivAyAnte’vazyaM munIndranamaskriyAm (yA ?) ||87|| cakrI nRpo yadbalakIrtiyukto dvAtriMzatA lakSaNabhUSitAGga: | saMjAyate vai kSitipapradhAno buddhapraNAmAddhi phalaM taduktam ||88|| evaM bahuguNaM matvA kAyaM ca kSaNabhaGguram | buddhapraNAmAtko vidvAn kAyakarma samAcaret (?) ||89|| ka: sattvatama: kuryAddRSTvA dUrata: punarbhavAdbhIta: (?) | tasyaiva namaskAraM bhavapAramavApa yaddheto: ||90|| iti praNAmakathA ||16|| 17 mAlA sAraGgarUpaprabhavamRdumahadromazazlAghyavastrA hemante garbhagehe priyatamavanitAvAGga(?)yugmopagUDhA: | yatkrIDanti kSitIzA vividharasavarai ramyapAnai: samRddhA- statsyAdujjvAlikAyA: phalamatimadhuraM bhikSusaMghArpitAyA: ||91|| jvAlAtaraMgavikasadvahanopagUDhAM bhImasvanAM zizirazItavinAzakartrIm | ujjvAlikAM munivarapravarAya datvA dIptaprabho bhavati devamanuSyaloke ||92|| @291 gandharvAsurakinnarai: sahacarA dedIpyamAnA: sadA vidyudbAlazaracchazAGkasadRzA: kAntAbhirAliGgitA: | svarge yadvicaranti dIptavapuSo lolAyamAnA: surA- staddatvAryagaNAya zItasamaye projjvAlikAM zraddhayA ||93|| jitvA ripUn ye gajavAjiyuktAn pRthvIM samantAdanuzAsayanti | dIptapra{1 ##Ms.## dIptatamA.}bhA hemavibhUSitAGgA ujjvAlikAyA: phalameva teSAm ||94|| || iti ujjvAlikAdAnakathA ||17|| 18 dharAdharatiraskRtaM parasudUradezasthitaM susUkSmamapi vastvatitira{2 ##Ms.## ^tiroskarai^.}skarairAvRtam | karAgra iva {3 ##Ms.## iva sthitaM.}saMsthitaM yadi na ruddhaM dRzA{4 ##Ms. adds##tadiSTaM ##after## dRzA, ##which metre does not require.##} dadarza sugatasya dIpaparibodhanAttaphalam ||95|| buddhatvaM ** sugata: pradIpakena vyAkArSInnanu nagarAvalambikAyA: | ko dadyAdbhagavati na pradIpamAlAM prAptyarthaM vimalamunIndralocanasya ||96|| dUraM sUkSmaM vyavahitaM dRzyaM pazyanti ye janA: | jinapradIpamAlA{5 ##Ms.## ^mAlAsta^.}yAstatphalaM munayo jagu: ||97|| dRzyante ye kSitIzA: zazadharavapuSo dIrghanIlotpalAkSA devA yaddevalokaM varakanakanibhA bhAsayanti svakAntyA | rAjA yazcakravartI maNikiraNazatairbhAsayan gAM prayAti tatsarvaM dIpadAnAdbhavati tanubhRtAM zAkyasiMhAya bhaktyA ||98|| loke {6 ##Ms.## yadbhrAntimatya:.}yadbhAnti martyA: kuvalayanayanA: subhruvo hemavarNA: zakro yaddevarAjo dazazatanayano bhAti divyAsanastha: | yadbrahmA vItakAma: pravarasuranato bhAti divye vimAne datvA taddIpamAlAM bhavati bahuphalaM zAstRcaitye narANAm ||99|| || iti pradIpakathA ||18|| @292 19 sarvarturamyavaraharmyatale narendrA: saMgIti{1 ##Ms.## ^garbhajayA.}garbhajaDayA ca girA ramante | zuddhAntavAravanitAbhirazItatAyA- zcAturdizAryayatisaMghavihAra{2 ##Ms.##^vihArAt}dAnAt ||100|| buddhapracodanavaco’pi munerazeSa- mArocya AryayatisaMghavihAraheto: | yajjAgrato’pi carata: svapata: sthitasya puNyAbhivRddhirupaviprabhavapramANam (?) ||101|| prajJAvajraprahArapravidaritakalikSmAdharasya prasAdA- tsaMghasyoddizya sarvopakaraNasubhagaM yo vihAraM karoti | prAsAde vaijayante pravaramaNimaye stambhabhinne priyAbhi: sArdhaM sarvarturamye dRDha{3 ##Ms.## viDha^.}mabhiramate devaloke sa eva ||102|| zrImadvitAnavarapaGkajacitravastraM nItvA diza: stha{4 sthitita^.}gitabhittigRhaM pradhAnam | datvA gaNAya guNine pravarAya {5 ##Ms.## zAktaM ##or## zAkraM.}zakra- prAsAdaratnamadhigacchati vaijayantam ||103|| || iti vihArakathA ||19|| 20 paryaGkaviSTarasabhAstRta{6. ##Ms.## ^tulikAMsa^. }tUlikAMsa- sImantinIghanapayodharapIDitAGgA: | saMzerate kSitibhujo nizi yai: pradattaM zayyAsanaM stha{7 ##Ms.## sanita^.} gitadoSagaNottamAya ||104|| divyastrIcAru{8 ##Ms.## ^cArukArANAM}kAyAM kalaravakalite citravastrAvRtAyAM zayyAyAM ratnamayyAmurasi parimalAmodavatyAM mahatyAm | kAntAbAhUpadhAnazciramamarapure nirbhayastatra zete yattacchayyAsanAnAM phalamidamuditaM bhikSusaMghAya dAnAt ||105|| karpUracandanavarAguruliptagAtrA divyAGganAstanayugAntaravartidehA: | @293 nityaM {1 ##Ms.## zerate, ##but it affects metre; our reading offends grammar.##}zayIta (?) varavastrasutUlikAyAM {2 ##Ms.## stUpAparAM zayanAsanapradAnatastat.}stUpe paraM zayana bhUSaNadAnatastat ||106|| || iti zayanAsanadAnakathA ||20|| 21 yadvIpAMzcaturo vijitya rabhasAdyAto maghona: puraM mAMdhAtA tridazAdhipAcca mudito lebhe yadardhAsanam | saptAhaM ca hiraNyavRSTiratulA {3 ##Ms.## yAtAsya yA.}jAtAsya yanmandire tatpAtrapratipAditasya mahato dAnasya citraM phalam ||107|| tathA pAtraM caturdhA tu gatidu:khArtyAdhibhedata: | pRthak pRthak phalaM tasmAdviziSTaM jAyate nRNAm ||108|| vRttAnatA: kuvalayendusamAnavarNA martyA: sadA vimaladRSTivizAlavakSA: | dAnAnmanuSyagatikeSu samApnuvanti ramyANi yAnazayanAsanabhojanAni ||109|| glAneSu yannaravarA: pradizanti dAnaM dIneSu durbalaghaneSu kRpAnvitA ye | yaccandravatpravaradehavizAlanetrA bAlArkatulyavapuSa: zubhakIrtiyuktA: | rAjyaM narA vigatazatrubhayaM labhante sarvaM hi tatsvagurumAtRjaneSu dAnAt ||110|| yadgacchanti kSitIzA hayarathakaribhirvardha( dhrya ? )mAnA janaughai- zchatrai: sauvarNadaNDai: zazikarasadRzai ruddhatIkSNArkapAdA: | rAjA yaccakravartI varanRpatizatairyAti sArdhaM pRthivyAM kSetre sa{4 ##Ms.## tadetatsamyak.}myaktadetatpravaraguNaphalai: zodhite dAnabIjAt ||111|| mAMdhAtA mudgadAnAtkSitipatirabhavatpAGgu( zu ? )dAnAdazoko rAjA vai kApizAkhyastridazapatirabhUtpaJcasArapradAnAt | citrAkhya: sIra( ? )dAnAnmadhupalasayutaM kSINadoSAya datvA prAptaM( pto ? ) vai kSmApatitvaM surapatibhavane siMhanAmAdhipatyam ||112|| dattaM bahvapi naiva tadbahuphalaM satpAtrahInaM dhanaM kSiptaM balbajakaNTakAkulatale kSetre’khile{5 ##Ms.## kSetre kSite, ##probably for## kSetre kSite:.} bIjavat | @294 rAgadveSatamomalavyapagate pAtre guNAlaMkRte dAnaM svalpamapi prayAti bahutAM nyagrodhabIjaM yathA ||113|| || iti kSetrakathA ||21|| 22 yo dharmaratnaM likhatIha nityaM zRNoti taccintayate sadaiva | saMbhAvanAM vA yadi vAtra kuryA- jjAtismaratvaM labhate sa nityam ||114|| yaddevaloke varakalpavRkSA: sarvArthasiddhi{1 ##Ms.## ^siddhikarA ##which offends metre.##}prabhavA bhavanti | devo{2 ##Ms.## kevottamAnAM.}ttamAnAM sukhahetubhUtA- {3 ##Ms.## taM gopra^.}stadgopradAnasya phalaM vizAlam ||115|| yadgarbhe paripuSTimeti zucibhi: pronnIyamAno rasai: kalpe sanmadhusa{4 ##Ms.## ^sarpIsi.}rpiSI pibati {5 ##Ms. om.## yat^.}yatkSIraM ca kAle puna: | prodbhi{6 ##Ms.## bhindandi.}nnaM varakezaradyutiyutaM pAnaM ca yadyauvane vRddhatve ca yathepsitaM vararasaM tadgopradAnodbhavam ||116|| siMhAsanaM pramudito ruciraGgaNAya (?) bhaktyA dadAti vidhivatkhalu yazca sattva: | siMhAsanAni labhate pravarANi sadyo vajrAsanaM ca surapannagasiddhavandyam ||117|| sauvarNapAtre satataM narendrA yatkSIramaznanti rasAdiyuktam | lakSmIsamRddhAzca narA labhante padmAnanAstanmahiSIpradAnAt ||118|| yAna pradAnena sadAturANAM sudurbalAnAM vahanena caiva | saMmAnanAM vai kurute gurUNA- mRddhiM samApnoti narastu tena ||119|| azvairvicitrai: satataM bhavanti suva{7 ##Ms.## suvarNAyatra^.}rNagAtracchuritA narendrA: | @295 RddhyA ca gacchanti sudUradezaM {1 ##Ms.## yAnapradAtuvadevamatyA:.}yAnapradAnasya phalaM hi tatsyAt ||120|| hArArdhahArA: kaTakairupetA: krIDanti deveSu manojJavarNA: | sArdhaM hi yatra tridazAdhipena ni:saGgadAnAtprava{2 ##Ms.## pradavanti.}danti santa: ||121|| bhItAn samAzvAsayate sadaivA{3 ##Ms.## sadaiva.}- dhIrAnnaro vAkpratipAdanena | sarvAnta{4 ##Ms.## savaintamArai:.}mArai: paribhUyate’sau (?) vAkyaM ca nityaM madhuraM zRNoti ||122|| yadarhayantIha jinasya vAkyai: klezArimArgaM bhuvi dharmadhAtum | saMsArasaukhyaM tvanubhUya sarvaM dharmezvaratvaM pravaraM labhante ||123|| pratizrayaM te pravizanti santa: sarvatra kAle zramapIDitAnAm | te yAnti nAkaM satataM prahRSTA: zakreNa sArdhaM ca sadA ramante ||124|| ye ro{5. ##Ms.## rApayanti.}payantIha sukAnanAni vRkSAMzca puSpANi ca gandhavanti | cyutvApi te yAnti divaM manuSyA udyAnamAlAdyupabhogayuktA: ||125|| kurvanti setuM viSame pradeze pAnIyamadhye’pi ca ye manuSyA: | svargaM sadA bhogasamanvitaM hi yAntyuttamAste varahemagAtrA: ||126|| vApItaDAgAni suzobhanAni kRtvA narA: svargamavApnuvanti | ihaiva loke ca manuSyabhUtA rAjyAni ramyANi sukhAvahAni ||127|| @296 kUpAn maThAn sattvasamAzrayAMzca vAtAtapatreSu nimittabhUtAn | ye kArayanti pravarAn manuSyA- ste{1 ##Ms.## tadevabhUtA:.} devabhUtA: sukhino bhavanti ||128|| chatrANi ye vA pratipAdayanti sUryAdbhutA yena(nIha ?) sudu:khiteSu | chatropamAste jitazatrusaMghA bhavanti nityaM varasaukhyayuktA: ||129|| pAdAzrayaM citramupAnahau ca sarveSu sattveSu dizanti bhaktyA | yAnottamaiste suciraM prayAnti deveSu martyeSu sadopapannA: ||130|| zaMsanti ye jinavaraM guNakIrtanena kAyapraNAmakriyayA ca gurUMzca sarvAn | saMmAnanAM gurukulAtsamavApnuvanti jAtiM tathaiva vacanapratisaMvidaM ca ||131|| mRdaGgavINApaTahAdibhirye kurvanti pUjAM sugatottamAnAm | manuSya{2 ##Ms.## manuSyabhUtAM.}bhUtA: sumanojJavAkyA: zRNvanti zabdAn sumanojJarUpAn ||132|| yaSTiM samAropayati prahRSTa- zchatraM ca ghaNTAM sugatasya caitye | chatrAvalIM vA kurute sa tena lakSmIM samApnoti balena yukta: ||133|| manuSyabhUto bhuvi ya: samantA- dIzatvamApnoti naro vizAlam | keyUramuktAbharaNairupeto bhUmipradAnAttaduzanti santa: ||134|| bimbaM karoti pravaraM jinasya stUpaM ca chatrapravarairupetam | @297 dhAtuM samAropayatIha yazca svargaM samApnoti narastu tena ||135|| ye buddhamuddizyam ahAnti nityaM kurvanti mRdgomayalepanAni | puSpaM phalaM bhojanapAnakaM vA yacchanti t erAjabalaM la{1 ##Ms.## ramante}bhante ||136|| dIpAnu{2 ##Ms.## dIpAnadArAn.}dArAn vividhAMzca gandha- puSpANi dhUpaM guDapAnakaM vA | dizanti saMghasya tathA ca hema bhavanti te devasukhena yuktA: ||137|| ujjvAlikAM te (ye ?) pradizanti sadbhya: zItAgame vastumathApi geham | stUpAGgaNaM dhAtuvaraM vihAraM ye zodhayantIha narA: prayatnai: | nirmAlyametya ca samuddharanti te hemavarNA: sudRzo bhavanti ||138|| ujjvAlikAM ye pradizanti sadbhya: zItAgame vastumathApi geham | yAnaM vicitraM varakanyakAM vA te janmabhUmau sukhitA bhavanti ||139|| dIrghAyureva bhuvi sarvarujAM vimuktiM prApnoti saukhyamatulaM satataM prahRSTa: | devodbhavAni vividhAni sukhAni bhuGkte prANAtipAtavirata: khalu so’pi vidvAn ||140|| dRSTvA parasya vibhavaM na karoti cauryaM guptiM ca yon a kurute parirakSaNArtham | prApnotyasau draviNasaMpadamaprameyAM sarvaistu taskaramRgAdizatairahAryAm ||141|| dArAn parasya parivarjayatIha yo’sau dArAnasau labhate (ti ?) tAMzca manojJarUpAn | @298 zatrUdbhavo na hi janasya kadAcideva loke ca vai bhavati vizvasanIya eva ||142|| nIlotpalasyeha yathA hi gandho manojJarUpa: satataM pravAti | tadvanmanuSyasya bhavanti gandhA mukhAdasatyaM na tu vikriyA ca ||143|| yanmitrasaMdhiM nRpatezca pUjAM bhaktyAnvitaM putrakalatrabhRtyam | bhogAnudArAn sukhamaprameyaM prApnoti nityaM pizunAdvimukta: ||144|| AnandazabdaM madhuraM zRNoti vAkyAni nityaM sumanojJakAni | deveSu martyeSu ca jAyate’sau pAruSyavAkyAdvirato {1 ##Ms.## narAya.}naro ya: ||145|| dharmArthasattvaniratA khalu yasya vANI loke sadA priyatamA bhavatIha nityam | saMpUjanAM sa labhate bahuratnajAtai- ryAyAccyuto vibudhalokamanantasaukhyam ||146|| sa tIvrarAgo bhavatIha naiva bhogairudArai: satataM ca yukta: | AdarzavAkya: pRthukIrtiyukta: parasvatRSNAvigato hi yo vai ||147|| prAsAdikatvaM labhate sa nityaM sphItaM sukhaM rAjyadhanAdi loke | brahmatvamAsAdayatIha samyaG maitrasya cittasya vazAnmanuSya: ||148|| svargApavargaM samavAptukAmai- rnaraistu nityaM samupArjanIyA | astitvadRSTi: paramA hi yasmAt sarvasya sA vai kuzalasya mUlam ||149|| @299 buddhAnirAkRta{1 ##Ms.## ^matentavilohatIha.}matistu vilobhanIyA puNyAnyudArabhuvanatrayasaukhyakAni | tasmAnnareNa viduSA satataM niSevyA: zrAddhA: samastaguNaratnanidhAnabhUtA: ||150|| zraddhA zubhasya jananI jananI yathaiva saivAdijA manasijA vrajatIha vazyA | zraddhAkareNa rahito na hi bodhipakSa: saddharmaratnanikaragrahaNe samartha: ||151|| bhraSTo yathA vipasyA(yathAdhipatyA ?) daizvaryaphalAni na hyavApnoti | zraddhendriyavibhraSTo na tathAryaphalAnyavApnoti ||152|| tasmAnnareNa viduSA sugatAdikeSu kAryaM mana:prasadanaM satataM hi teSu | ni:zeSadoSasanayAmva (?) na cAnyadasti zraddhA yathA dahati doSagaNaM samastam ||153|| dInA: kuvAsaso mUDhA: kappAlAGkitapANaya: | darzayantyeva lokasya hyadAtu: phalamIdRzam ||154|| dagdhasthUNAsamucchrayA: pratigRhaM pretopamA bhaikSukA: zazvatkSudvihatA bhramanti yadamI dehIti bAhUcchritA: | dUra{2 ##Ms. corrupt and illegible.##}prajJadazAmupetya bahudhA vyAvRtya tiSThantyapi prAyo’lpaM sakRdapyamIbhirazanaM dattaM na kasmaicana ||155|| sUcImukhA: kuharanetravizuSkagAtrA: kezAmbarA ravikarai: parivItavezA: | pretA: sadA salilalAbhAzayA yadArtA- sta{3 ##Ms. corrupt and illegible.##}thA (?) na dAnavikalena phalaM ca vetti (?) ||156|| dAnaM sarvasukhaM mahAbhayaharaM bhogyaM mahAcArthadaM (?) nAnAkAravizAlabhogasupadaM tadvai guNAlaMkRtam | tasmAddAnamanekadoSazamanaM saMsAraghorApahaM kSuttR{4 ##Ms.## kSuttRSNAM ca.}SNAdisuzoSaNaM zubhakaraM kuryurnarA yatnata: ||157|| || iti vicitrakathA ||22|| @300 [saMgrahazlokA:- puNyotsAhanaM zravaNaM durlabhaM tyAgapuNyayo: | bimbaM sthAnaM tathA gandhazchatraM dhAtozca ropaNam ||1|| maNDalaM bhojanaM yAnaM vastraM puSpAdivarNanam | praNAmojjvAlikAdIpavihArazayanAsanam ||2|| kSetraM vicitraM caivAnta:zalyetA (?) bahudhA bhRzam | kathA dvAviMza{1 ##Ms.## dvAtriMzati:, ##but T confirms our reading.##}ti: proktA bhUyo dAnasya varNyate ||3||] 23 yathA hi pUrNa: san a jaGgamo hrada: praphullazAkhazca sakaNTako druma: | zrutena vittena kulena {2 ##Ms.## valvita:.}vaJcita- stathAvidha: zIlaparAGmukho jana: ||158|| varaM daridro’pi suzIlavAn bhave- nna cArthavAnapyanalaMkRto guNai: | daridrabhAve’pi hi sajjana: stu{3 ##Ms.## stato.}to raso guNAnAmamRtAdviziSyate ||159|| saMmAnayanti guravo guNavantamAryA- stejasvino’pi dhanino’pi manasvino’pi | tasmAnnaro narapaterapi yaMsakAkA (?) tasmAttamicchati sa rakSatu zIlameva ||160|| loke sukhaM viSayajaM sabhayaM {4 ##Ms.## savaivaM.}savairaM dharmAtmana: kRtamate: sukhamuttamaM tu | tasmAnnara: sukhamudAramahAryamArgaM ya: prAptumicchati sa rakSatu zIlameva ||161|| yo bhraSTazIlavinaya:{5 ##Ms.## vinayasya.} sa vinAzakAle trAsaM samAvizati zIlavato na zAsti | tasmAtprakRSTavinayo varalocanaM te (?) yogaM tu pRcchati sa rakSatu zIlameva ||162|| zIlena nizcayadRDhena divaM prayAti {6 ##Ms.## nAnyaprakUmena na kudRSTikRtairvimArgai:.}nAnyatra ** na kudRSTikRtairvimArgai: | @301 tasmAdRte’pi vanavAsamRte’pi liGgA{1 ##Ms.## liGgA}d ya: svargamicchati sa rakSatu zIlameva ||163|| zIlaM vinA praharaNAvaraNAni rakSA zIlaM dhanaM para{2 ##Ms.## paramArthamahArya^.}mamevamahAryamanyai: | zIlaM sthiraM vyupazame’pyanugAmi mitraM zIlaM vibhUSaNamRte’pi vibhUSaNebhya: ||164|| na hyasti zIlasadRzaM hitakAri mitraM snigdhAzayo na khalu zIlasamo’sti bandhu: | mAtA pitA ca tana{3 ##Ms.## tanayA ca.}yon a vidhAtumicche- dyacchIlamUrjitaphalaM hitamAdadhAti ||165|| || iti zIlakathA ||23|| 24 sarvametatsucaritaM dAnaM sugata{4 ##Ms.## suta^.}pUjanam | kRtaM kalpasahasrairyatpratighaM pratihanti tat ||166|| na ca dveSasamaM pApaM na ca kSAntisamaM tapa: | tasmAtkSAntiM prayatnena bhAvayedvividhai: zIlai: ||167|| mana: {5 ##Ms.## samaM}zamaM na gRhNAti na prItiM sukhamaznute | {6 ##Ms.## nivadrAnaSTatiM.}na nidrA (drAM ?) nazyati dveSaM dveSaza{7 ##Ms.## ^zalyaM.}lye hRdi sthite{8 ##Ms.## sthitaM.} ||168|| na dviSanta: kSayaM yAnti yAvajjIvamapi ghnata: | krodhamekaM tu yo hanyAttena sarvadviSo hatA: ||169|| vikalpendhanadIptena jantu: krodhahavirbhujA | dahatyAtmA vanaM cAdau (?) paraM dhakSyati vA narAn ||170|| jarA rUpavatAM krodha: (zatru: ?) tamazcakSuSmatAmapi | vadhAddharmArthakAmAnAM tasmAtkrodhaM nivArayet ||171|| matkarmacoditA hyete yataste’pyupakAriNa: | ye ca yAsyanti narakAn {9 ##Ms.## mayaivainehatAtat.}mayaivaite samuddhRtA: (?) ||172|| etAnAzritya me pApaM kSIyate kSamato bahu | mAmAzritya ca yAntyete narakAddIrghavedanAt ||173|| ahamevApakAryeSAM mamaite copakAriNa: | kasmAdviparyayaM kRtvA khalu ceta: prakupyasi ||174|| @302 mukhayaM dANDAdikaM hitvA prerake yadi kupyasi | dveSeNa{1 ##Ms.## dveSena.} prerita: so’pi dveSe dveSastu me varam ||175|| || iti kSAntikathA ||24|| 25 vIryaM hi sarvaguNaratnanidhAna bhUtaM sarvApadastaraNi vIryamahAplavena | naivAsti tajjagati vastu vicintyamAnaM nAvApnuyAdyadiha vIryarathAdhirUDha: ||176|| yuddheSu yatkarituraMgapadAtimatsu nArAcatomaraparazvadhasaMkuleSu | hatvA ripUJjayamanuttamamApnuvanti visphUrjitaM tadiha vIryamahAmada(gaja ?)sya ||177|| ambhonidhIn makaravRndavighaTTitAmbUM- stuGgAkulAkulataraMgavibha{2 ##Ms.## ^vibhaGgaMtImAn.}Ggavanta: (?) | vIryeNa goSpadamiva pravilaGghya zUrA: kurvantyanarghaguNaratnadhanArjanAni ||178|| rAgAdI (dIMs ?) turagAnivogravapuSo viSkambhavIryAnvitA: zIlaM sajjanacittanirmalataraM samyaksamAdApat (?) | martyA: kAntatare sumeruzikhare yAntyeva vIryAnvitA modante surasundarIbhujalatApAzopagUDhAzciram ||179|| yaddevAniyativimAna{3 ##Ms. ^vAsinonyonyanirdvadvA.}vAsino’sino’nye (?) nirdvandvA samanubhavanti saumanasyam | antyaM tadvipulaphalaprasUtiheto- rvIryasya sthiravihitasya sA vibhUti: ||180|| || iti vIryakathA ||25|| 26 klezArivargaM tvabhibhUya yogai:{4 ##Ms. om.## yogai: ##which is supplied from T.##} saMbodhilakSmIpadamApnuvanti | @303 bodhyaGgadAnaM pradizanti sadyo dhyAnaM hi tatra pravadanti hetum ||181|| janmaprabandhakaraNaikanimittabhUtAn rAgAdidoSanicayAn pravidArya sarvAn | AkAzatulyamanasa: samaloSTahemA (?) dhyAnAdbhavanti manujA guNahetubhUtA: ||182|| jitvA klezArivRndaM zubhavaramatha te sarvathA labdhalakSaM prAptaM saMbodhilakSmI pravaraguNamayI durlabhAmanyabhUrme (?) | sattve jJAnAdhipatyaM vigali(ta?)ripubhayA: (?) kurvate yannarendrA dhyAnaMtatraikahetuM sakalaguNanidhiM prAhurAryA guNaughA: ||183|| mohAndhakAraM pravidArya zazva- jjJAnAvabhAsaM kurute samantAt | saMbuddhasUrya: suramAnuSANAM hetu: sa tatra pravara: samAdhi: ||184|| || iti dhyAnakathA ||26|| 27 prajJAghanena vikiranti narasya rUpa- mAlekhyarUpamiva sAravihInamanta: | buddhyanvitasya phalamiSTamudeti vIryA- dvIryaM tu buddhirahitaM svavadhAya zatru: ||185|| yo'nekajanmAntarajaM svajanma bhUtaM bhaviSyatkulanAmagotra: (?) | madhyAntavadyo’pi jana: pravetti {1 ##Ms.## prajJAvaraM.}prajJAbalaM tatkathayanti tajjJA: ||186|| yadbuddho martyaloke malatimiragaNaM dArayitvA mahAntaM jJAnAlokaM karoti praharati ca sadA doSavRndaM narANAm | AdeSTA cendriyANAM varamanujamano vetti sarvai: parkArai: prajJA tatrApi nityaM zubhavarajananI hetumutkIrtayanti ||187|| kAryArNave cApi dRDhaM nimagnA: saMgrAmamadhye manujA: pradhAnA: | @304 {1 ##Ms.## prajJAvasAnte.}prajJAvazAtte vijayaM labhante prajJAvataste zubhahetubhUtA: ||188|| tasmAtsarvaguNArthasAdhanakarI prajJaiva saMvardhatAM na prajJAvikalA vibhAnti puruSA: prAta: pradIpA iva ||189|| || iti prajJAkathA ||27|| svargApavargaguNaratnanidhA{2 ##Ms.## ^vidhAna^.}nabhUtA etA: {3 ##Ms.## sadeva.}SaDeva bhuvi pAramitA narANAm | jJAtvA nara: svahitasAdhanatatpara: syA- tkuryAnna ka: satatamAzu dRDhaM prayatnam ||190|| || iti pAramitAparikathA | {4 ##Ms.## zubhAsita^}subhASitaratnakaraNDake samA{5 ##Ms.## samApta.}ptA || || kRtirAcArya{6 ##Ms.## ^surasya. ##This is followed by## granthapramANamasya zatam | ye dharmA hetuprabhavA hetusteSAM tathAgato hyavadat | teSAM ca yo nirodha evaMvAdI mahAzramaNa: || zubhamastu sarvadA ||}zUrasya || @305 zlokasUcI | ata evAha bhagavAn 20 ata:paraM nAsti mAyA 18 atyucchritonnatasitadhvaja 35 annapAnazayanAsanasaMpat 21 ambhonidhIn makaravRnda 178 azvA: kSaumANi nAgA 23 azvairvicitrai: satataM bhavanti 120 azvaizcAmarabhAranAmitadharai: 25 ahamevApakAryeSAM 174 AjJAdIptirbhogasaMpatprakRSTA 22 ADhyo nirnaSTazoka: 46 AnandazabdaM madhuraM zRNoti 145 Ayu: sudIrghaM sukule ca janma 37 iti dAnaguNAnnizamya saumya 33 indriyANAmavaikalyaM 49 ujjvAlikAM ye pradizanti sadbhaya: 138,139 ekakSaNakRtAtpApAt 19 etAnAzritya me pApaM 173 evaM bahuguNaM matvA 89 karpUracandanavarAguru 106 ka: sattvatama: kuryAt 90 kAntApANisarojapatravidhRtAM 69 kAryArNave cApi dRDhaM 188 kurvanti setuM viSame pradeze 126 kUpAn maThAn sattvasamAzrayAMzca 128 kauzeyakAzikadukUla 36 klezArivarge tvabhibhUya 181 gajaturagapadAtisyandanai: 59 gandharvAsurakinnarai: sahacarA 93 glAneSu yannaravarA: pradizanti 110 cakrI nRpo yadbalakIrtiyukto 88 chatrANi ye vA pratipAdayanti 129 janmaprabandhakaraNaika 182 jarA rUpavatAM krodha: 171 jalanidhikUrmakarAThayuga 8 jAti: zruti: smRtirdhairyaM 50 jitvA klezArivRndaM 183 jitvA ripUn ye gajavAjiyuktAn 94 jvAlAtaraMgavikasadvahanopagUDhAM 92 tathA pAtraM caturdhA tu 108 tasmAtkukAryaM vyapahAya kAryaM 12 tasmAtsarvaguNArthasAdhanakarI 189 tasmAnnareNa viduSA 153 dagdhasthUNAsamucchrayA: 155 dattaMbahvapi naiva tadbahuphalaM 113 datvA syAtpiGgacitrastabaka 80 dAtA priyatvamupayAti janasya 28 dAnaM gomayamabunA ca sahitaM 67 dAnaM nAma mahAnidhAnamatulaM 30 dAnaM sarvasukhaM mahAbhayaharaM 157 dArAn parasya parivarjayatIha 142 divyastrIcArukAyAM 105 divyastrIpInatuGgastana 54 divyai: sukhai: sakalabhogavaraizca 68 dInA: kuvAsaso mUDhA: 154 dIpAnudArAn vividhAMzca gandha 137 dIrghAyureva bhuvi sarvarujAM 140 dUraM sUkSmaM vyavahitaM 97 dRzyante kAntimanta: zazadhara 64 dRzyante ye kSitIzA: 98 dRSTvA parasya vibhavaM 141 dvAtriMzatA bhUSitacArugAtra: 48 dharAdharatiraskRtaM parasudUra 95 dharmArthasattvaniratA khalu yasya vANI 146 na ca dveSasamaM pApaM 167 na dviSanta: kSayaM yAnti 169 na narakagatai: pretaistiryaggatai: 11 na yAti dAsyaM na daridrabhAvaM 52 @306 na hyasti zIlasadRzaM 165 nAkuzalai: karmapathai: 17 nAnAgandhai: sugandhai: snapayati 53 nirjitya zatrUn balavIryayuktAn 72 niryasyatsahakArabhaGgasurabhi 32 nIlotpalapracayatulya 82 nIlotpalasyeha yathA hi gandho 143 pade sugatasaMpadAM sapadi 62 paryaGkaviSTarasamAstRta 104 pallavAgrajalabinducaJcale 10 pAdAzrayaM citramupAnahau ca 130 puNyaM tvekamihAtyantaM 42 prajJAghanena vikiranti 185 prajJAvajraprahArapravidarita 102 pratizrayaM te pravizanti santa: 124 prathayati yazo dhatte zreyo 87 pradIpakiraNAGgArai: 45 prAsAdikatvaM labhate sa nityaM 148 prAsAde maNiratnahemakhacite 27 preGkhannIlasarojagarbhamamalaM 73 bimbaM karoti pravaraM jinasya 135 buddhatvaM *** sugata: pradIpakena 96 buddhapracodanavaco’pi 101 buddhAnirAkRtamatistu 150 bhavati kanakavarNa: 65 bhItAn samAzvAsayate sadaiva 122 bhedAtkAyasya deveSvavikala 29 bhraSTo yathAvipasyA 152 majjadvAravilAsinIkarakuca 56 matkarmacoditA hyete 172 madhumadhuramudAramAdareNa 76 mana: zamaM na gRhNAti 168 manuSyabhUto bhuvi ya: samantA 134 manuSyatvaM samAsAdya 3 mAnuSyaM durlabhaM prApya 2 mAnuSyaM yadapAzrayeNa bhavatA 5 mAnuSyaM samavApya duSkarazatai: 1 mAMdhAtA mudgadAnAtkSitipati 112 mAlA sAraGgarUpaprabhava 91 mukhyaM dANDAdikaM hitvA 175 mRgamadacandanasukuGkuma 55 mRdaGgavINApaTahapradAnai: 58 mRdaGgavINApaTahAdibhirye 132 maitryA vai saha kiMkarai: 70 mohAndhakAraM pravidArya 184 maunIndraM vAkyaratnaM janayati 13 yaccakravartikSitipapradhAnai: 85 yaccakravarti: pravaraistu ratnai: 38 yatpAnaM varNagandhaprabhRtiguNayutaM 75 yatprApya janmajaladherapi 15 yathA hi pUrNa: san a jaGgamo 158 yadarhayantIha jinasya vAkyai: 123 yadgarbhe paripuSTimeti 116 yadgacchanti kSitIzA 111 yaddurlabhaM kalpazatairanekai: 9 yaddRzyate jagati cArutaraM 34 yaddevanAgAsurasiddhasaMghai: 40 yaddevaloke varakalpavRkSA: 155 yaddevA niyativimAna 180 yadrAjA cakravartI viyati 57 yaddvIpAMzcaturo vijitya 107 yadbuddho martyaloke 187 yadvaidUryendranIlaprabalamaNi 74 yannIlotpalakomalAmaladala 24 yanmitrasaMdhiM nRpatestu pUjAM 144 yaSTiM samAropayati prahRSTa: 133 yasyAnubhAvAnmAnuSyaM 4 ya: saMghAyAzeSaguNapravarAya 79 yAnapradAnena sadAturANAM 119 yAvanta: paramANavo bhagavata: 47 yuddheSu yatkarituraMga 177 ye jAtamAtrA: prabhutAM prayAnti 86 ye nIlapItaharitAruNa 78 ye prApnuvanti sahasaiva 66 ye buddhamuddizyam ahAnti nityaM 16 ye merumapi vegena 43 @307 ye ropayantIha sukAnanAni 125 yo dharmaratnaM likhatIha nityaM 114 yo’nekajanmAntarajaM 186 yo bhraSTazIlavinaya: 162 yo mAnuSyaM kuzalavibhavai: 16 rAgAdI(dIMstu)turagAnivogra 179 rUpaM ca vIryaM ca zilpaM ca 41 rogAdibhi: prabaladu:khakarai: 84 lakSmIniketaM yadapAzrayeNa 6 loke yadbhAnti martyA: 99 loke sukhaM viSayajaM 161 varaM daridro’pi suzIlavAn 159 vAcAlapracalAlicakracaraNa 60 vApItaDhAgAni suzobhanAni 127 vikalpendhanadIptena 170 vicitrapadmAsanamadhyasaMsthita: 39 viramata pApata: kuruta puNya 7 vIrya hi sarvaguNaratna 176 vRttAnatA: kuvalayendusamAna 109 vaidUryamuktAmaNibhUSitAGgA: 83 zakra: samantAdupagamya lakSmIM 63 zakrAdhipapravarabhogasamanvitAste 81 zaMsanti ye jinavaraM guNakIrtanena 131 zIlena nizcayadRDhena 163 zIlaM vinA praharaNAvaraNAni 164 zraddhAprasannamanaso bhuvi 77 zraddhA zubhasya jananI 151 zrImadvitAnavarapaGkaja 103 zroNIsaMgatamekhalA: kalagiro 31 sa tIvrarAgo bhavatIha naiva 147 sarvametatsucaritaM 166 sarvarturamyavaraharmyatale 100 saMpUrNasarvAGgasamanvitaM ca 71 saMbodhiriti jAyante 51 saMmAnayanti guravo 160 saMvartasalilodbhUta 44 siMhAsanaM pramudito 117 sUcImukhA: kuharanetra 156 sauvarNapAtre satataM narendrA 118 svargApavargaguNaratna 190 svargApavargaM samavAptukAmai: 149 harati tIvrabhavaprabhavaM padaM 14 hArArdhahArA: kaTakairupetA: 121 hArairvajravicitrahemavalayai: 26 hemacchatratiraskRtArkakiraNa: 61 @308 ##BLANK## @309 ##CRITICAL NOTES [Black figures refer to the Jataka in this work.] 1.This Jataka is not yet traced to any Pali source. It appears to be thus peculiar to the period of transition from Hina- yana to Mahayana form of Buddhism. The first trace of this Jataka is found in Mula Sarvastivada Vinaya from which Avadana No. 32 in DA seems to have been taken. Ksemendra in AK refers to this Jataka in Avadana No. 51 (pages 318-319) and also again in Avadana No.95 (page 538). ksemendra also bodily takes two verses## vyAghrImukhAvalivilAsa^ ##from DA in his AK 51. 2. The story of Sibi is well-know in the Puranas. In Jataka 499 and in CP 8 it is found in Pali. AK also in Avadana No. 91 refers to king Sibi in aslightly different form. 3. This Jataka corresponds to Pali Jataka No. 415. 4. This Jataka appears under different name in Pali. See J.No. 40 which there is called Khadirangara-Jataka. 5. This Jataka corresponds to Pali J. No. 40, where its title is Visayhasetthijataka. 6. This Jataka corresponds to J. No. 316 and CP No. 10 where it is called Sasapandita. 7. This Jataka corresponds to J. No. 480 and CP No. 1 where the title is Akitti or Akatti. 8. I have not been able to trace the Pali source of this Jataka, though the topic figures frequently in the Buddhist literature. 9. This is one of the most popular stories in Buddhist literature. It corresponds to J. No. 547 and CP No. 9. It also figures in MV 30. 88 and AK No. 29. The story has been scul- ptured in the Relic Chamber of the Maha Thupa in Ceylon and elsewhere. 10. I have not been able to trace this Jataka to Pali sources. 11. This Jataka corresponds to Kulavakajataka in Pali. see J. No. 31 12. This Jataka is not yet traced to pali sources. 13. This Jataka corresponds to J. No. 527. 14. This Jataka corresponds to J. No. 463. 15. This Jataka corresponds to J. No. 75 and CP No.30. 16. This Jataka corresponds to J. No. 35 and CP No. 29. 17. This Jataka corresponds to J. No. 512. Many stanzas in the Sanskrit form have a very close correspondence with Pali version. @310 18. Not yet traced to Pali sources. 19. This Jataka corresponds to Pali J.No. 488 and CP No. 24. Note that at the end there is a remark:## taccedaM jAtakaM bhagavAn vyAkArSIt, ##followed by three stanzas## : ahaM zAradvatIputro ##etc. Although all Pali Jatakas have## dUrenidAnaM, avidUrenidAnaM ##and## santikenidAnaM ##with the main## gAthA ##and its commentary, AryaSura in JM does not include any of these five constituents of a Jataka. Hence Kern regarded as spurious the portion at the end of this single Jataka and puts it into brackets. 20. This Jataka corresponds to J. No. 171 where its title is Kalyanadhammajataka. 21. This Jataka corresponds to J. No. 443 and CP No. 14. The sanskritised from## cuDDa ##used by Kern is unusual. The Pali from is either## culla ##or## cUla ##equal to## kSudra ##in Sanskrit and means 'smaller or `younger’. Compare## culatA=cullapitA ##or## kSudrapitA. 22. This Jataka corresponds to J. No. 502. 23. This Jataka corresponds to J. No. 528. 24. This Jataka corresponds to J. No. 407. The story has been sculptured in the Bharhut Stupa. 25. This Jataka corresponds to J. No. 483. 26. This Jataka corresponds to J. No. 482. 27. This Jataka corresponds to J. No. 407 and CP No. 27 where it is called Kapiraja. 28. This Jataka corresponds to J. No. 313. This story is sculptured in Ajanta Caves and stanzas 4, 15 and 19 from this work are engraved under it. The credit of identifying the source of the fragmentary stanzas goes to Dr. H. Luders. See Yazdani : Ajanta Cave Paintings and Volume of notes thereon. 29. and 30. The Pali source of these Jatakas is not yet traced. 31. This Jataka corresponds to J. No. 537 and CP No. 32. The story is well-known in the Puranas under Kalmasapada and also elsewhere like AK 53 and 91. 32. This Jataka corresponds to J. No. 510 and CP No. 23. 33. This Jataka corresponds to J. No. 278 and CP No. 15. 34. This Jataka corresponds to J. No. 308 where its title is Javasakunajataka. It should be noted that although the stories selected by Arya Sura are old, the treatment given to them by him varies with the subject-matter. The fame of Arya Sura for 'chaste expression’ rightly rests on this treatment.